समाचारं

मानवरूपाः रोबोट् कथं मानवसदृशाः सन्ति ? उद्योगस्य सम्भावनाः काः सन्ति ? आगच्छ पश्य→

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (17 अगस्त) जियांग्सु-नगरस्य सुझोउ-नगरे २६ तमे चीन-रोबोट्-कृत्रिम-बुद्धि-प्रतियोगितायाः मानवरूपी-रोबोट्-नवाचार-चैलेन्जः उद्घाटितः । देशस्य ३० तः अधिकानां विश्वविद्यालयानाम् दलाः एकस्मिन् मञ्चे स्पर्धां कृतवन्तः, यत्र मानवरूपेषु रोबोट्, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु अत्याधुनिकप्रौद्योगिकीः, नवीनप्रयोगाः च प्रदर्शिताः

अस्याः स्पर्धायाः द्वौ वर्गौ स्तः: आभासी अनुकरणप्रतियोगिता भौतिकप्रतियोगिता च, येन सामूहिकरूपेण तासां तकनीकीसमस्यानां निवारणं भवति, येषां सामना मानवरूपी रोबोट् भविष्ये सेवा-उत्पादन-परिदृश्येषु भविष्यति दृश्ये रोबोट् न केवलं घूर्णमानकपाटानां स्थापनायाः आवश्यकतां अनुभवति, अपितु ग्रेवलमार्गेषु गमनम्, बटन् दबावन्, द्वाराणि उद्घाटयितुं, आन्तरिककार्यनियोजनं च इत्यादीनि पञ्च प्रमुखानि दृश्यकार्यं सम्पन्नं करोति एतेषु सर्वेषु रोबोट्-इत्यनेन पर्यावरणस्य विषये स्वतन्त्रं निर्णयं कृत्वा तदनुरूपं उपायं कर्तुं आवश्यकम् अस्ति । मानवरूपी मानकमञ्चस्य आभासी अनुकरणप्रतियोगितायां प्रतियोगिनः सङ्गणकदृष्टिः, गतिनियन्त्रणम् इत्यादीनां एल्गोरिदम् इत्यादीनां डिजाइनं कृतवन्तः येन रोबोट्-समूहाः गति-बोध-क्षमताभिः सुसज्जिताः भवन्ति वर्तमानप्रौद्योगिक्याः उष्णस्थानेषु केन्द्रीकृताः प्रतियोगिताः इति नाम्ना एतानि आयोजनानि खिलाडयः स्वपरिणामान् प्रदर्शयितुं प्रौद्योगिक्याः चर्चां कर्तुं च मञ्चं प्रदास्यन्ति, ते एल्गोरिदम् विकासे, मार्गनियोजने, नेविगेशने, गतिनियन्त्रणे च खिलाडयः क्षमतां परीक्षन्ते


चीनरोबोट् तथा कृत्रिमबुद्धिप्रतियोगिताविशेषज्ञसमितेः अध्यक्षः सन लाइनिंग् : एषा अपि प्रथमा मानवरूपी रोबोट्प्रतियोगिता अस्ति या राष्ट्रियश्वेतसूचीप्रतियोगिता अस्ति। अस्य चालनस्य माध्यमेन विभिन्नाः विश्वविद्यालयाः विद्यालयाः च मानवरूपेषु रोबोट्-विषये पाठ्यक्रमं, दिशां, प्रयोगं च प्रदातुं शक्नुवन्ति । एतत् नवीनप्रतिभानां समूहं चालयिष्यति, मम देशे उच्चस्तरीयरोबोट्-संशोधनविकासाय च नवीनप्रतिभाः प्रदास्यति |


चीनदेशे सर्वाधिकं प्रभावं उच्चतमं व्यापकं तकनीकीस्तरं च युक्तेषु रोबोटिक्स-अनुशासन-प्रतियोगितेषु अन्यतमत्वेन, एषा प्रतियोगिता प्रथमवारं अनुकरण-परिदृश्यात् वास्तविक-गृहसेवा-परिदृश्येषु गता, यथार्थतया स्मार्ट-गृहेषु, स्मार्ट-स्वास्थ्य-सेवायां, विशेषेषु तकनीकीसमस्यानां पुनरुत्पादनं कृतवती अस्ति services and other scenarios, and promoting अभियांत्रिकी औद्योगिकीकरणे च मानवरूपी रोबोट् प्रौद्योगिक्याः प्रयोगेण प्रयोगशालातः वास्तविकजीवनपर्यन्तं मानवरूपी रोबोट्-प्रौद्योगिक्याः उन्नतिः त्वरिता भवति


राष्ट्रीयस्य स्थानीयस्य च मानवरूपस्य रोबोट् नवीनताकेन्द्रस्य तकनीकीनिदेशकः लियू युफेई : औद्योगिकरोबोट् इत्यस्य तुलने मानवरूपी रोबोट् मनुष्याणां विरुद्धं सशक्तस्य बेन्चमार्किंग् इत्यस्य प्रणाल्यां बलं ददति। इदं पूर्णतया मानवीयदत्तांशस्य आधारेण वा केषाञ्चन जनानां संग्रहणानां आधारेण चालितं भवति विशेषतः उद्योगस्य, सेवानां, स्वास्थ्यसेवायाः च क्षेत्रेषु अनेके परिदृश्याः मनुष्याणां कृते निर्मिताः सन्ति, अतः मानवरूपिणः रोबोट् एतादृशेषु परिदृश्येषु वर्धयितुं अधिकं उपयुक्ताः सन्ति अनुप्रयोगाः। बृहत् कृत्रिमबुद्धिप्रतिमानानाम्, मानवरूपी रोबोट्-इत्यस्य च संयोजनं भविष्यस्य विकासे महत्त्वपूर्णा प्रवृत्तिः भविष्यति ।

मानवरूपी रोबोट् इत्यस्य विभिन्नानां अनुप्रयोगपरिदृश्यानां अनुभवं कर्तुं क्रीडायाः पूर्वं भ्रमणं कुर्वन्तु

अस्याः राष्ट्रिय-मानवरूप-रोबोट्-प्रतियोगितायाः आरम्भात् पूर्वं सीसीटीवी-सम्वादकाः पूर्वमेव प्रतियोगिता-स्थलं गत्वा भिन्न-भिन्न-परिदृश्येषु मानवरूप-रोबोट्-प्रयोगस्य निकटतया अनुभवं कृतवन्तः

सीसीटीवी-सञ्चारकः गु जुन्लिंग् : मैदानस्य उपरि अहं दृष्टवान् यत् बहवः प्रतियोगिनः तीव्रसमायोजनार्थं अन्तिमक्षणं गृह्णन्ति स्म। अहं यत्र स्थितः अस्मि तत् सम्पूर्णं कारखानक्षेत्रं साधारणगृहस्य अनुकरणं कृत्वा कक्षस्य आकारः अस्ति।

यद्यपि इदानीं एव आदेशे जलस्य उल्लेखः नासीत् तथापि बृहत् कृत्रिमबुद्धिप्रतिरूपेण विश्लेषणं कृत्वा मया जलं पिबितव्यम् इति निर्धारितम्, अतः तत् मम कृते मेजतः खनिजजलस्य एकं पुटं दास्यति इति कर्मचारी मां अवदत् यत् अस्य शरीरे कुलम् ३८ मोटराणि सन्ति, तस्य हस्तेषु एव ६ मोटराः १० सन्धिः च सन्ति, ये वास्तविकहस्तानां अतीव समीपे सन्ति


द्विपदमानवरूपस्य रोबोट् कृते तस्य यात्राप्रक्रिया भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां अनुकूलतां भवितुमर्हति, विशेषतः मार्ग-पृष्ठेषु, यथा कृषिभूमिः, तृणभूमिः च, येषु मृदुतायाः कठोरतायाश्च भिन्नाः डिग्रीः सन्ति, तथैव तरङ्गस्य भिन्नाः डिग्रीः सन्ति विशेषतः ग्रेवलमार्गेषु यदा भवन्तः तेषु पदानि स्थापयन्ति तदा शिलाः उभयतः निपीडिताः भविष्यन्ति, कदाचित् स्खलनं च भविष्यति । यद्यपि एतत् लघुपदं भवति तथापि रोबोट् प्रति सेकण्ड् एकं वा द्वौ वा सहस्रं कार्यं कर्तव्यं, एतेभ्यः क्रियाभ्यः उत्पन्नदत्तांशस्य उपयोगेन गतिशीलसन्तुलनार्थं शरीरे दर्जनशः मोटरसन्धिषु चालनं करणीयम् तत्सह, अस्माभिः सुचारु प्रगतिः सुनिश्चिता कर्तव्या।


गृहे अनुप्रयोगपरिदृश्यानां अतिरिक्तं औद्योगिकनिर्माणे अपि च उच्चजोखिम-उद्धार-आपदा-राहत-परिदृश्येषु मानवरूपेषु रोबोट्-इत्यस्य उपयोगः कर्तुं शक्यते परीक्षणपदे मानवरूपी रोबोट् अस्ति अस्य शिरसि लेजर-रडारः अस्ति, यस्य उपयोगः तस्य परितः वातावरणस्य अनुकरणं भवति, तस्य स्थानं ज्ञातुं च भवति उच्चजोखिमयुक्तानि रसायनानि लीकं करोति तत् बन्दं कुर्वन्तु।


अत्र एकः रोबोट् अपि अस्ति यः द्वारं धक्कायति यतः अन्तरिक्षरूपान्तरणं सम्पन्नं कर्तुं एकस्मात् कक्षात् अन्यतमं कक्षं प्रति गमनम् अन्तर्भवति, अतः रोबोट् इत्यस्य अन्तरिक्षस्य भावस्य अधिकानि आवश्यकतानि सन्ति हस्तगतिः अपि भवति । यतः एतादृशे धक्काने प्रतिक्रियाबलं उत्पद्यते, अतः रोबोट् स्वस्य संतुलनं स्थापयितव्यम् । वास्तविकपरिदृश्येषु द्विपदरोबोट्-इत्यस्य अनुकरणं तस्य लोकप्रियतायाः जनानां जीवने प्रवेशस्य च अपरं सोपानम् अस्ति ।

मानवरूपी रोबोट् प्रौद्योगिकीप्रतिस्पर्धायाः आर्थिकविकासस्य च नूतनं इञ्जिनं जातम्

"१४ तमे पञ्चवर्षीययोजनायाः" रोबोट्-उद्योग-विकास-योजनायाः अनुसारं मम देशस्य रोबोट्-उद्योगः मूल-प्रौद्योगिकी-सफलतासु औद्योगिक-पारिस्थितिकी-निर्माणेषु च केन्द्रीभूतः भविष्यति, तथा च उद्योगस्य मध्यतः उच्च-अन्तपर्यन्तं गन्तुं प्रवर्तयिष्यति |. कृत्रिमबुद्धिः, उच्चस्तरीयनिर्माणं, नवीनसामग्री च इत्यादीनां उन्नतप्रौद्योगिकीनां एकीकरणं कुर्वन्तः मानवरूपिणः रोबोट् क्रमेण प्रयोगशालाभ्यः उत्पादनरेखाभ्यः गच्छन्ति, येन प्रौद्योगिकीप्रतिस्पर्धायाः आर्थिकविकासस्य च नूतनं इञ्जिनं भवति

मानवरूपी रोबोट् इत्यस्य अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी भवति , तथा सुरक्षाधाराकार्यक्रमाः निरीक्षणे अन्येषु च दृश्येषु मनुष्यान् एकरसानां खतरनाकानां च कार्याणां मुक्तिं करोति, मानवरूपिणः रोबोट् न केवलं वृद्धैः सह गपशपं कर्तुं बालकैः सह क्रीडितुं च शक्नुवन्ति, अपितु गृहकार्यस्य पालनं कर्तुं च शक्नुवन्ति रोगिणां परिचर्या।


चीनरोबोटिक्स-कृत्रिमबुद्धिप्रतियोगितायाः विशेषज्ञसमितेः अध्यक्षः सन लाइनिंग् : मानवरूपः रोबोट् तुल्यकालिकः विशिष्टः रोबोट् अस्ति एकतः मानववत् दृश्यते, अपरतः मनुष्यवत् बुद्धिः अस्ति, अपरतः मानववत् कार्यं करोति । इदानीं यथा यथा रोबोट् गृहं प्रविश्य मनुष्यैः सह एकत्र निवसन्ति तथा तथा वयं आशास्महे यत् ते मनुष्याणां समीपे एव भविष्यन्ति, सुलभतया च एकीकृताः भविष्यन्ति। अतः यथा यथा मानवरूपस्य उन्नतिः भवति तथा तथा जनानां सह एकीकरणं सुकरं भवति । अपि च, बृहत् मॉडल् प्रौद्योगिक्याः एआइ प्रौद्योगिक्याः च विकासेन वयं आशास्महे यत् रोबोट् मनुष्याणां इव बुद्धिमान् भविष्यन्ति।


प्रासंगिकसंशोधनसंस्थानां आँकडानि दर्शयन्ति यत् मानवरूपी रोबोट् उद्योगः २०२३ तमे वर्षे विस्फोटककालस्य प्रवेशं करिष्यति।अपेक्षा अस्ति यत् २०२६ तमे वर्षे चीनस्य मानवरूपी रोबोट् उद्योगस्य परिमाणं २० अरब युआन् अधिकं भविष्यति भविष्ये कार्यात्मकयन्त्राणि क्रमेण मुख्यधारायां कब्जां करिष्यन्ति तथा विशाल विकासक्षमता अस्ति। अपेक्षा अस्ति यत् मम देशस्य मानवरूपी रोबोट्-विपण्यं २०२९ तमे वर्षे ७५ अरब युआन् यावत् भविष्यति, २०३५ तमे वर्षे च तीव्रगत्या प्रायः ३०० अरब युआन् यावत् वर्धते। सम्प्रति अनेके स्थानानि मानवरूपिणः रोबोट्-उद्योगस्य विकासस्य योजनां कुर्वन्ति इति अपेक्षा अस्ति यत् २०२५ तमे वर्षे मम देशः प्रारम्भे बृहत्-प्रमाणेन उत्पादनं कर्तुं समर्थानां मानवरूपी-रोबोट्-इत्यस्य कृते नवीनता-व्यवस्थां स्थापयिष्यति |.


राष्ट्रीय-स्थानीय-मानवरूप-रोबोट्-नवाचार-केन्द्रस्य तकनीकीनिदेशकः लियू युफेई : २०२४ तमे वर्षे प्रारम्भिक-आँकडानां मध्ये मानवरूपी-रोबोट्-प्रारम्भं कुर्वन्तः सम्पूर्णाः मशीन-कम्पनयः सन्ति, येषु केचन वैज्ञानिक-संशोधन-संस्थाः सन्ति, तथा च केचन कम्पनयः सन्ति ये मूल-भागाः घटकाः च प्रदास्यन्ति वस्तुतः शतशः कम्पनीनां परिमाणं प्राप्तवान् अतः अधुना मानवरूपिणः रोबोट् खलु तान्त्रिकक्षेत्रे, बुद्धिमान् क्षेत्रे, मूलघटकक्षेत्रे च उत्तमविकासप्रवृत्तिं प्राप्तवन्तः

स्रोतः सीसीटीवी न्यूज क्लाइंट