समाचारं

समाचारः |.रोल्स्-रॉयस्-बेन्ट्ले-इत्येतयोः मध्ये परिवर्तनीय-क्रीडा-कारानाम् इतिहासे प्रथमः "मेबच्-वर्गस्य" मॉडलः आधिकारिकतया जन्म प्राप्नोत् ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज

कवर न्यूज रिपोर्टर ली जिलोंग

अगस्तमासस्य १७ दिनाङ्के कवर न्यूज इत्यनेन नवीनतमं वार्ता प्राप्ता, यत् मर्सिडीज-मेबच् इत्यस्य प्रथमं परिवर्तनीयं स्पोर्ट्स् कारं, नूतनं मर्सिडीज-मेबैच् एसएल ६८० मोनोग्राम सीरीजं, रोल्स-रॉयस् डॉन्, बेन्ट्ले जीटी च सह स्पर्धां कृत्वा विश्वे पदार्पणं कृतवान् उपभोक्तृभ्यः चयनार्थं नूतनं कारं "लाल" "श्वेत" इति शरीरस्य वर्णद्वयं प्रदाति इति अवगम्यते । बाह्ये आन्तरिके च वर्णानाम् सामग्रीनां च चतुराईपूर्वकं उपयोगः भवति, मेबैच्-बिल्ला-प्रतिमानस्य उपयोगः सम्पूर्णे कारमध्ये क्लासिक-डिजाइन-तत्त्वरूपेण भवति


मर्सिडीज-बेन्ज ग्रुप् एजी इत्यस्य मर्सिडीज-मेबच्-व्यापारस्य वैश्विक-प्रमुखः डैनियल लेस्कोवः अवदत् यत् - “मर्सिडीज-मेबच् ग्राहकाः असाधारणं प्रेम्णा पश्यन्ति यथा द्वि-सीटर-परिवर्तनीय-स्पोर्ट्स्-कारः इति नाम्ना नूतना मर्सिडीजः डेस्-मेबच् एसएल मोनोग्राम-श्रृङ्खलायाः आगमनम् परिवारस्य उत्पादपङ्क्तिं अधिकं समृद्धयति।इदं मेबचस्य शिल्पस्य सर्वेषां ब्राण्डसारस्य, चयनितसामग्रीणां च सह गतिशीलं वाहनचालनानुभवं सम्यक् संयोजयति, येन "अत्यन्तविलासिता" इत्यस्य परमस्तरः आनयति। ” इति ।


विशेषतः, नूतनकारस्य प्रकाशितं Maybach प्रतिष्ठितं ऊर्ध्वाधरजालं समानप्रकाशितप्रभावेन “MAYBACH” इति शब्दैः सह युग्मितं भवति, यत् नेत्रयोः आकर्षकं अग्रमुखस्य आकारं रेखांकयति कारस्य अग्रभागे स्थितं त्रिबिन्दुयुक्तं ताराचिह्नं, इञ्जिन-कवरस्य माध्यमेन प्रचलति क्रोम-प्लेटेड् "रिज" च ब्राण्डस्य अद्वितीयं रूपं चित्रयति ओब्सिडियन कृष्णवर्णीयं इञ्जिनकवरं तस्मिन् निहितेन ग्रेफाइट् ग्रे मेबच् प्रतीकप्रतिमानेन सह अपि अनुकूलितं कर्तुं शक्यते, यत् मर्सिडीज-मेबच् इत्यस्य अद्वितीयं आकर्षणं अधिकं प्रकाशयति


आन्तरिकं प्रति गच्छन्, स्फटिक-श्वेत-नप्पा-चर्म, यत् स्थायि-प्रक्रियाणां उपयोगेन चर्मकृतं भवति, तस्य उपयोगः द्वार-पटलान्, केन्द्र-कन्सोल्, ब्राण्डस्य प्रतिष्ठित-आरामदायक-आसनानि च आच्छादयितुं भवति, येन उत्तमं शुद्धं श्वेत-वातावरणं निर्मीयते आसनानि मेबच्-चिह्नस्य आकारेण नूतन-प्रतिमान-सिलेन-सहितं डिजाइनं कृतम् अस्ति, आसनानां पृष्ठभागः अपि श्वेत-चर्मणा आच्छादितः अस्ति



शक्तिस्य दृष्ट्या नूतनं कारं ४.० लीटर V8 द्वि-टर्बोचार्जड् इञ्जिनेन सुसज्जितम् अस्ति यत् ४३० किलोवाट् शक्तिं उत्पादयितुं शक्नोति तथा च ९-गति-स्वचालित-संचरणेन सह मेलनं कृतम् अस्ति तदतिरिक्तं, नूतनं कारं वाम-दक्षिणयोः २.५ डिग्री-सुगति-कोणेन सह पृष्ठ-चक्र-सक्रिय-सुगति-प्रणाल्या सह मानकरूपेण आगच्छति, यत् वाहन-नियन्त्रणं चपलं स्थिरं च करोति, अधिकं चपलं विश्वसनीयं च चालन-अनुभवं प्राप्नोति


आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मर्सिडीज-मेबैक् एस-वर्गस्य सेडान्-वाहनानां वितरणस्य वृद्धेः कारणात् मर्सिडीज-बेन्ज्-इत्येतत् एकलक्षं अपि च ततः अधिकैः विलासिताकार-विपण्ये ग्राहकानाम् कृते प्रथमः विकल्पः अस्ति यद्यपि वर्तमानं वाहनविपण्यं जटिलं अस्थिरं च अस्ति तथापि विलासिनीकारानाम् उपभोक्तृमागधा दुर्बलतां न प्राप्तवती । Maybach SL 680 Monogram convertible इत्यस्य विमोचनेन ज्ञायते यत् उच्चस्तरीयाः उपभोक्तारः अद्यापि उच्चगुणवत्तायुक्तानां, उच्चप्रदर्शनयुक्तानां विलासिनीकारानाम् कृते भुक्तिं कर्तुं इच्छन्ति।