समाचारं

अयं व्यापारः निरन्तरं विस्तारं प्राप्नोति!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] कोषदलालीभिः स्वनिवेशः वर्धितः, वर्षे च बन्धकटोकरीव्यापारस्य विस्तारः निरन्तरं भवति स्म

चाइना फण्ड् न्यूजस्य संवाददाता काओ वेन्जिङ्ग्

अस्मिन् वर्षे आरम्भात् एव बन्धकटोकरीव्यापारस्य विस्तारः निरन्तरं भवति । वर्तमान समये गुओताई जुनान्, शेनवान होङ्गयुआन्, सीआईटीआईसी, हुआताई, सीआईसीसी, ओरिएंटल इत्यादीनां बहूनां प्रतिभूतिसंस्थानां, तथैव चाइना मर्चेन्ट्स्, गुआङ्गफा, फुगुओ, साउथर्न्, एसपीडीबी एक्सा, ज़िन्युआन् इत्यादीनां बहवः निधिकम्पनयः भागं गृहीतवन्तः

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् बाण्ड्-टोकरी-व्यापारः संस्थागत-निवेशकानां लेनदेन-प्रक्रियाणां सरलीकरणे, पोर्टफोलियो-निवेशस्य, मार्क-टू-मार्केट-प्रबन्धनस्य च कुशलतापूर्वकं संचालनं कर्तुं साहाय्यं कर्तुं शक्नोति, तस्य उद्भवेन च अन्तरबैङ्क-बाजारः यथार्थतया बाण्ड्-निवेश-२.०-युगे गन्तुं प्रेरितवान् इदं अभिनवव्यापारतन्त्रं विशेषतया इक्विटीप्रबन्धनसंस्थाभिः दैनिकबृहत्परिमाणेन बैचव्यवहारस्य आवश्यकताभिः सह सङ्गतम् अस्ति तथा च विदेशीयसंस्थाभिः चीनीयबन्धकानां विविधविनियोगेन सह सङ्गतम् अस्ति

वर्षे बन्धकटोकरीव्यापारस्य विस्तारः निरन्तरं भवति स्म

यदा चीनविदेशीयविनिमयव्यापारकेन्द्रेण २०२३ तमस्य वर्षस्य जूनमासस्य अन्ते आधिकारिकतया बाण्ड्-टोकरी-व्यापारस्य आरम्भः कृतः तदा आरभ्य सम्प्रति अनेके बृहत्-मध्यम-आकारस्य प्रतिभूति-संस्थाः, निधि-कम्पनयः च बाण्ड्-टोकरी-व्यापारे सक्रियरूपेण भागं गृह्णन्ति

अद्यैव, Xinyuan Fund तथा GF Securities इत्यनेन "GF Securities-Xinyuan Fund 3~5-year China Development Bank Bond Basket" इति प्रारम्भः कृतः। अयं पोर्टफोलियो 2.5 तः 5 वर्षाणां अवशिष्टपरिपक्वतायुक्तान् सीडीबी-बन्धनानि अन्तर्निहित-बण्ड्-रूपेण चयनं करोति, तथा च, बाजार-स्थित्यानुसारं गतिशीलरूपेण अन्तर्निहित-बाण्ड्-समायोजनं करोति "टोकरी" वर्तमानकाले 22 सीडीबी 08, 23 सीडीबी 08 तथा 24 सीडीबी 02 बाण्ड्स्, न्यूनतमव्यापार-एककं 30 मिलियन युआन्-रूप्यकाणां मुद्रामूल्यं बन्धनम् अस्ति ।

तदतिरिक्तं, Huatai Securities तथा Ping An Financial Management इत्यनेन XCMG Group इत्यनेन सह मिलित्वा हालमेव "Huatai Securities-Ping An Financial Management-XCMG Group Serving High-end Manufacturing Industry Bond Basket" इत्यस्य आरम्भः कृतः अवगम्यते यत् निवेशकैः, विपण्यनिर्मातृभिः, संस्थानिर्गमकैः च संयुक्तरूपेण निर्मितः अन्तर-बैङ्क-विपण्ये एषा प्रथमा बन्धक-टोकरी अस्ति

अस्मिन् वर्षे जुलैमासे शेनवान होङ्गयुआन सिक्योरिटीज तथा पिंग एन् फण्ड् इत्यनेन मध्यमस्य कृते घरेलुविदेशीयनिवेशकानां सम्पत्तिविनियोगस्य व्यापारस्य च आवश्यकतानां पूर्तये "शेनवान होङ्गयुआन सिक्योरिटीज-पिंग एन् फण्ड् ५-१० वर्षाणि सक्रियकोषागारबन्धनटोकरी" इति अनुकूलितं बन्धकटोकरं प्रारब्धम् दीर्घकालीन कोषबन्धन। जूनमासे ओरिएण्ट् सिक्योरिटीज तथा बोशी फण्ड् इत्यनेन संयुक्तरूपेण "ओरिएंट सिक्योरिटीज-बोशी फण्ड् १-३ वर्षीय सीडीबी बाण्ड् बास्केट्" इति प्रारम्भः कृतः यत् अल्पकालीनबाण्ड् कृते संस्थागतनिवेशकानां व्यापारिकआवश्यकतानां पूर्तये मेमासे CITIC Securities तथा SPDB AXA Fund इत्यनेन संयुक्तरूपेण अभिनवं “CITIC Securities-SPDB AXA Fund 0-5-year central enterprise bond basket” इति प्रारब्धम्। अस्मिन् एव मासे झिन्युआन् फण्ड् तथा गुओसेन् सिक्योरिटीज इत्यनेन संयुक्तरूपेण अन्तरबैङ्कबाजारस्य कृते अनुकूलितं धनस्य नूतनं टोकरीं प्रारब्धम् - "गुओसेन् सिक्योरिटीज-झिनुआन फण्ड् वाणिज्यिकवित्तीयबाण्ड् प्राधान्यटोकरी" इति

ज़िन्युआन् कोषः संवाददातृभ्यः परिचयं दत्तवान् यत् बाण्ड्-टोकरी-निर्माणस्य उद्देश्यं घरेलु-विदेशीय-संस्थागत-निवेशकानां कृते बाण्ड्-टोकरस्य आवंटनस्य व्यापारस्य च आवश्यकतानां पूर्तये अस्ति निधिकम्पनीनां प्रतिभूतिसंस्थानां च वर्तमानसहकार्यरूपरेखायाः अन्तर्गतं प्रतिभूतिसंस्थाः, बन्धकटोकरीनिर्माणसंस्थाः इति नाम्ना द्विपक्षीयकोटेशनं प्रदास्यन्ति निवेशकत्वेन निधिकम्पनयः बन्धकटोकरीनां कृते लेनदेनस्य आवश्यकताः अग्रे स्थापयन्ति तथा च व्यापारस्य आवश्यकतां पूरयन्तः बन्धकटोकरीः चयनं कुर्वन्ति, येन एकलबन्धनस्य बोझिलव्यवहारः समाप्तः भवति निधिकम्पनीनां लेनदेनप्रक्रियाणां सरलीकरणे, पोर्टफोलियोनिवेशस्य, मार्क-टू-मार्केट-प्रबन्धनस्य च कुशलतापूर्वकं सहायतां कुर्वन्तु ।

चीनस्य विदेशीयविनिमयव्यापारकेन्द्रस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलाईमासस्य अन्ते यावत् कुलम् ५७ संस्थाभिः १३७ बन्धकटोकराणां उद्धरणं प्रदत्तम्, यत्र सक्रियव्याजदरबाण्ड्, हरितबाण्ड्, क्षेत्रीयस्थानीयसरकाराः, ब्याजदरप्रसाररणनीतयः च समाविष्टाः विषयाः सन्ति . गारण्टीकृतऋणबन्धनम् इत्यादयः, येन घरेलुविदेशीयनिवेशकानां कृते व्यापारसाधनानाम् विविधं विभागं प्रदाति।

अस्मान् बन्धकनिवेशस्य युगं प्रति गन्तुं साहाय्यं कुर्वन् २.०

एकबन्धकव्यापारस्य तुलने बन्धकटोकरीव्यापारस्य बहवः लाभाः सन्ति । SPDB AXA Fund इत्यनेन उक्तं यत् बाण्ड्-टोकरीयाः लाभः अस्ति यत् संस्थागतनिवेशकानां कृते एकस्मिन् स्टॉपे बाण्ड्-टोकरीं शीघ्रं आवंटयितुं सुविधां दातुं मानकीकृतानि बाण्ड्-पोर्टफोलियो-व्यापार-उपकरणं प्रदातुं शक्नोति द्वितीयं यत् बास्केट-निर्माण-संस्था मार्केट-निर्माणं प्रदाति, यत् सुधरति बन्धकसम्पत्त्याः स्थिरता विन्यासलचीलता तथा लेनदेनदक्षता तृतीयम्, एतत् कतिपयव्यक्तिगतबाण्ड्-समूहानां अपर्याप्ततरलतायाः लेनदेन-कठिनतानां च समाधानं करोति अन्ततः, संस्थागत-निवेशकाः टोकरीषु वा एकस्मिन् आधारे क्रयणं विक्रेतुं च शक्नुवन्ति; व्यवहारः लचीलः भवति .

"बाण्ड्-टोकरी-व्यापारस्य उद्भवेन अन्तर-बैङ्क-बाजारः बाण्ड्-निवेशस्य २.०-युगस्य दिशि धकेलितः अस्ति types of securities in the basket at any time as needed , प्रक्रिया सरलतरं भवति, भागान्तरणस्य आवश्यकता नास्ति, तथा च अनुसरणदोषः नास्ति। एतादृशाः व्यावसायिकनियमाः निवेशकान् अधिकनिवेशविकल्पान् अवसरान् च प्रदाति, तथा च बन्धकनिधिनां लेनदेनप्रबन्धनदक्षतायां बहु सुधारं करोति तदतिरिक्तं, एतत् बल्क-बण्ड्-कृते निवेशकानां आवंटन-व्यापार-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, स्थले बहिः च, पार-बाजार-अन्तर-संयोजनं प्रवर्धयितुं, विदेशीय-निवेशकान् आकर्षयितुं, घरेलु-आरएमबी-बन्धनस्य टोकरीं आवंटयितुं व्यापारं च कर्तुं, तथा च बन्धककोषपरिमाणस्य वृद्धिः।

अनेकलाभानां अभावेऽपि वर्तमानस्य बन्धकटोकरीव्यापारस्य व्यापकप्रचारः अद्यापि न कृतः । बन्धकटोकरीव्यापारस्य सुदृढीकरणस्य दृष्ट्या SPDB AXA Fund इत्यस्य सुझावः अस्ति यत् निम्नलिखितपक्षेभ्यः प्रयत्नाः कर्तुं शक्यन्ते।

प्रथमं, बाजारप्रतिभागिनां उत्पादानाञ्च विविधतां वर्धयन्तु, अधिकाधिकवित्तीयसंस्थाः बन्धकटोकरीनिर्माणे व्यापारे च भागं ग्रहीतुं प्रोत्साहयन्तु, तथा च विभिन्ननिवेशकानां आवश्यकतानां पूर्तये भिन्नपरिपक्वतायुक्तानि तथा च जोखिम-प्रतिफलनविशेषतायुक्तानि बन्धकटोकरीउत्पादानाम् आरम्भं कुर्वन्तु

द्वितीयं, प्रौद्योगिकी उन्नयनस्य प्रणाली अनुकूलनस्य च माध्यमेन वयं लेनदेनस्य दक्षतायां अधिकं सुधारं करिष्यामः, लेनदेनस्य व्ययस्य न्यूनीकरणं करिष्यामः, लेनदेनस्य सुविधां च सुधारयिष्यामः;

तृतीयम्, विशिष्टप्राथमिकताभिः निवेशकान् आकर्षयितुं बाण्ड्-टोकरीनां विषयं समृद्धं कुर्वन्तु तथा च अधिकविषयक-बाण्ड्-टोकरी-विकासं कुर्वन्तु, यथा हरित-बाण्ड्, क्षेत्रीय-विकास-बाण्ड् इत्यादयः

चतुर्थं, वित्तीयसंस्थाः विपण्यशिक्षां प्रचारं च सुदृढां कुर्वन्तु, बन्धकटोकरीव्यापारस्य विपण्यजागरूकतां वर्धयन्तु, प्रशिक्षणं, गोष्ठी इत्यादिभिः निवेशकशिक्षां सुदृढां कुर्वन्तु।

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)