समाचारं

महिला मर्सिडीज-बेन्ज्-वाहनं क्रीतवन् आसीत्, तस्मिन् दिने प्रायः १५ किलोमीटर्-पर्यन्तं वाहनं चालयित्वा इञ्जिनं विफलं जातम् इति कम्पनी प्रतिक्रियाम् अददात् ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव उपभोक्ता सुश्री चेन् द पेपर क्वालिटी कम्पलैण्ट् प्लेटफॉर्म इत्यस्मै ज्ञापयति यत् सा अस्मिन् वर्षे अगस्तमासे शेन्झेन् डैक्सिङ्ग् बाओडे ऑटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् इत्यस्मात् मर्सिडीज-बेन्ज् CLE260 इति वाहनं क्रीतवती “कारं उद्धृत्य प्रायः १५ किलोमीटर् यावत् वाहनं चालयित्वा दूरं, सा आविष्कृतवती यत् डैशबोर्डः इञ्जिनस्य विफलतां सूचयति।"


प्रकाशितः चेक इञ्जिनप्रकाशः "कच्छपप्रकाशः" च ।

चेन् सुश्री तत्क्षणमेव कारविक्रयकम्पनीं प्रति समस्यां निवेदितवती, वाहनस्य पुनरागमनं वा आदानप्रदानं वा याचितवती, परन्तु सा अङ्गीकृता । अन्यः पक्षः अवदत् यत् कारस्य विफलतायाः कारणं टर्बोचार्जर् मध्ये लोहखण्डः विदेशीयः वस्तु अस्ति ।


चेन् महोदयायाः नूतनकारस्य टर्बोचार्जरस्य कटकाः क्षतिग्रस्ताः अभवन् ।

पक्षद्वयस्य मध्ये वार्तालापानन्तरं कारविक्रयकम्पनी चेन् महोदयायाः कृते टर्बोचार्जरं निःशुल्कं प्रतिस्थापयिष्यति, त्रिवर्षीयं विस्तारितं वारण्टीं च प्रदास्यति। सम्प्रति पक्षद्वयं प्रारम्भिकं सम्झौतां प्राप्तवन्तौ ।

उपभोक्तृणां शिकायतां : १.

सुश्री चेन् इत्यनेन परिचयः कृतः यत् अगस्तमासस्य आरम्भे सा शेन्झेन् डैक्सिङ्ग् बाओडे ऑटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् इत्यस्मात् मर्सिडीज-बेन्ज् CLE260 इति वाहनं क्रीतवती । कारं उद्धृत्य चेन् महोदया रात्रिभोजार्थं गृहं प्रति गतवती, प्रायः ५ किलोमीटर् यावत् यात्रा । "रात्रौ भोजनानन्तरं मया मम परिवारं वाहनयानार्थं नेतुम् चिन्तितम्। १० किलोमीटर् अपि न्यूनं दूरे कारस्य डैशबोर्ड् इत्यत्र इञ्जिनदोषप्रकाशः प्रज्वलितः, रक्तवर्णीयः 'कच्छपप्रकाशः' अपि प्रज्वलितः।

चेन् महोदया अवदत् यत् रक्तवर्णीयः 'कच्छपप्रकाशः' कारस्य चालनक्षमता न्यूनीकृता इति सूचयति। सा तत्क्षणमेव समस्यां निवेदयितुं कारविक्रयकम्पनीया सह सम्पर्कं कृतवती, परेण दिने प्रातःकाले एव मरम्मतार्थं कारविक्रयकम्पनीं प्रति कारं प्रेषितवती । दिनत्रयानन्तरं अन्यपक्षः चेन् महोदयाय अवदत् यत् टर्बोचार्जरे विदेशीयः लोहखण्डः अस्ति, सा केवलं तत् बहिः आनेतुं शक्नोति इति ।

परन्तु यदा चेन् महोदया कारदोषपरिचयस्य भिडियो पश्यन् घटनास्थलं गता तदा सा टरबाइन-पट्टिकाः भग्नाः इति ज्ञातवती । "अहं मन्ये यत् अहं वञ्चितः अस्मि। कटः स्पष्टतया भग्नः अस्ति, परन्तु मया उक्तं यत् केवलं लोहखण्डं बहिः निष्कासयतु। अपि च महत्त्वपूर्णा समस्या अस्ति यत् लोहखण्डस्य स्रोतः अज्ञातः अस्ति। तस्य विच्छेदनं निरीक्षणं च आवश्यकम् तस्य निर्धारणात् पूर्वं” इति ।

चेन् महोदयायाः मतं यत् यदि तया क्रीतस्य वाहनस्य विषये किमपि समस्या अस्ति तर्हि राष्ट्रियवाहनत्रि-गारण्टी-दायित्व-आवश्यकतानुसारं तत् प्रत्यागन्तुं वा आदान-प्रदानं वा कर्तुं शक्यते। त्रि-गारण्टी-दायित्व-आवश्यकतासु निर्धारितं यत् यदि त्रि-गारण्टी-वैधता-कालस्य तिथ्याः 7 दिवसेषु गुणवत्ता-समस्यायाः कारणात् गृहस्य कारस्य इञ्जिनं, संचरणं, शक्ति-बैटरी, चालन-मोटरं वा तस्य मुख्यभागं प्रतिस्थापयितुं आवश्यकता भवति तर्हि विक्रेता करिष्यति उपभोक्तुः निर्देशान् अनुसरणं कुर्वन्तु यदि भवान् इच्छति तर्हि भवान् निःशुल्कं कारस्य आदानप्रदानं कर्तुं शक्नोति अथवा कारं प्रत्यागन्तुं शक्नोति। अस्य आधारेण चेन् महोदयायाः मतं यत् तस्याः स्थितिः अस्य खण्डस्य प्रावधानानाम् अनुपालनं करोति, अतः "कारस्य कृते त्रीणि गारण्टी" इत्यस्य अनुसारं निबद्धव्या।

परन्तु कारविक्रयकम्पनी चेन् सुश्रीयाः कारं प्रत्यागन्तुं वा आदानप्रदानं कर्तुं वा आग्रहं अङ्गीकृतवती यत् टर्बोचार्जरः प्रत्यक्षतया त्रिगारण्टी-कानूनेन आच्छादितः घटकः नास्ति, पक्षद्वयं च गतिरोधं प्राप्तवान्

उद्यमप्रतिक्रिया : १.

चेन् महोदयायाः शिकायतां प्राप्य द पेपर इत्यनेन उपर्युक्तेन कारविक्रयणसेवाकम्पनीया सह सम्पर्कः कृतः । अन्यपक्षः चेन् महोदयेन सह संचारः वार्ता च सम्पन्नः इति उक्तवान्, परन्तु विशिष्टविवरणं न प्रकटितवान् ।

चेन् सुश्री द पेपर इत्यस्मै अवदत् यत् अन्यपक्षेण सह बहुसंचारानन्तरं अन्तिमयोजना आसीत् यत् कारविक्रयसेवाकम्पनी चेन् महोदयायाः टर्बोचार्जरं प्रतिस्थापयितुं शक्नोति तथा च त्रिवर्षीयवारण्टीयां अतिरिक्तं वर्षत्रयं योजयिष्यति यत् तस्य सह आगच्छति कारः विस्तारिता वारण्टी। यतः जर्मनीदेशस्य मूलकारखानात् एतानि उपसाधनानाम् आयातं करणीयम्, अतः २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के तेषां आगमनं भविष्यति । सम्प्रति पक्षद्वयं सम्झौतां कृतवान् यत् चेन् महोदयायाः नूतनं कारं डैक्सिङ्ग् बाओडे ऑटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् इत्यत्र मरम्मतस्य प्रतीक्षां कुर्वन् अस्ति।