समाचारं

दानभवने वर्षायां अहं प्रेषितः अभवम् किं केवलं सुरक्षारक्षकः पर्याप्तं न जानाति स्म इति कारणतः?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् मार्गे वर्षा अभवत् तदा ते सुझोउ चैरिटी फेडरेशन इत्यत्र आश्रयं ग्रहीतुं इच्छन्ति, परन्तु सुरक्षारक्षकैः बहिः निष्कासिताः, येन नेटिजन्स् मध्ये उष्णचर्चा आरब्धा

अगस्तमासस्य १४ दिनाङ्के सुझोउ दानसङ्घः स्थितिप्रतिवेदनं जारीकृतवान् यत् - सत्यापनानन्तरं स्थितिः सत्या अस्ति । अस्य कृते वयं गभीरं क्षमायाचनां कुर्मः, तस्य व्यक्तिस्य गम्भीरतापूर्वकं आलोचनां शिक्षणं च कृतवन्तः, क्षमायाचनाय च सम्बद्धैः जनानां सम्पर्कं कृतवन्तः। वयं कार्मिकप्रबन्धनं अधिकं सुदृढं करिष्यामः, सेवावृत्तौ निरन्तरं सुधारं करिष्यामः, सेवास्तरं च सुधारयिष्यामः।

अस्याः घटनायाः चकाचौंधं जनयति यत् एषा घटना दानसङ्घस्य मध्ये अभवत् । सुरक्षारक्षकाः वर्षातः आश्रयं गृह्णन्तः नागरिकान् निष्कासितवन्तः एतस्य सद्भावनायाः एतावत् अभावः आसीत्, "दान" इति शब्देन सह अत्यधिकं विपरीतम् आसीत् । सम्प्रति सम्बद्धेन यूनिटेन क्षमायाचना कृता अपि च कर्मचारिणः आलोचना कृता, शिक्षिता च, यत् एकप्रकारस्य निवारणरूपेण गणयितुं शक्यते।

परन्तु केवलं सुरक्षारक्षकस्य वा कर्मचारिणां वा व्यक्तिगतसमस्यासु एव घटनायाः दोषं दातुं निश्चितरूपेण पर्याप्तं नास्ति। समग्रसमस्या केवलं सुरक्षारक्षकः पर्याप्तं दयालुः नास्ति, अपर्याप्तबोधः च अस्ति इति कल्पयितुं कठिनं प्रत्युत सः केवलं नियमं प्रवर्तयति स्यात्। एषः सरलः सरलः च नियमः अस्ति, यः कार्यस्थले व्यवस्थां सुनिश्चितं करोति, परन्तु अप्रत्याशितपरिस्थितीनां, मानवीयप्रबन्धनस्य, विवेकस्य च बहु स्थानं न त्यजति, तथा च कम्पनीयाः हस्ताक्षरं यत् "दानम्" इति न गृह्णाति

वस्तुतः समानानि वस्तूनि न असामान्यम् । गतवर्षस्य नवम्बरमासे हार्बिन्-नगरस्य एकस्मिन् सर्वकारीयसेवाभवने मध्याह्नभोजनस्य विरामः कृतः आसीत्, द्वारं च पिहितम् आसीत्, नागरिकाः केवलं बहिः हिमशीते प्रतीक्षां कर्तुं शक्नुवन्ति स्म, डिसेम्बरमासे लिन्फेन्-नगरस्य एकस्मिन् प्राकृतिक-गैस-टोल-स्थानके अल्पाः एव भुक्ति-जालकाः आसन् । अल्पसेवाघण्टाः, तथा च ऑनलाइन-रूपेण भुक्तिं कर्तुं असमर्थता, यस्य परिणामेण बहवः घटनाः अभवन् ।

एतानि सर्वाणि समानानि सन्ति अर्थात् तत्र प्रवृत्ताः यूनिट् नियमानाम् अनुपालनं कुर्वन्ति इव दृश्यन्ते, व्यवस्थां सुनिश्चित्य नियमाः एव, मध्याह्नभोजनविरामः नियमः, सेवाघण्टाः च नियमाः सन्ति।