2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२ घण्टाः पिनसुईषु उपविष्टः।
टेकअवे चलचित्र " .प्रतिगामी जीवन"प्रदर्शने ४० निमेषेभ्यः अधिकं कालः अस्ति, तत्र कथानकबिन्दवः नास्ति।" मम पुरतः फ्रेम पर फ्रेम, फेसबुक-शैल्याः पीपीटी-स्केवर्सः परिभ्रमणरूपेण प्रदर्शिताः आसन् । सम्पूर्णे नाट्यगृहे अहमेव आसीत्, वातानुकूलकं च अतीव उच्चैः प्रज्वलितम् आसीत् । नाट्यगृहसदृशे स्थाने यत्र जनाः कुर्सिषु फसन्ति, चलचित्रे जगति प्रवेशं कर्तुं न शक्नुवन्ति, तत्र तेषां वास्तविकजगत्, पर्यावरणस्य च विशेषतया तीक्ष्णबोधः भविष्यति
कदाजू झेंगयदा अहं एकस्य विशालस्य कारखानस्य पूर्वकर्मचारिणः, नूतनः खाद्यवितरणसवारः च अभिनयं कृतवान् यः अन्नवितरणस्य कारणेन बन्धकं दातुं न शक्नोति इति चिन्तितः आसीत् तदा अहं मम क्रोक्स्-मध्ये द्वौ शय्यागृहौ एकं च वासगृहं च मम कुञ्चित-पादाङ्गुलिभिः अपि खनितवान्
01
अहं द्वौ घण्टां यावत् पीपीटी द्रष्टुं धनं व्ययितवान्।
यदा कदापि कथानकं उन्नतिं कर्तुं असफलं भवति तदा अन्धकारमय-छिद्रकाः, विस्तृतं अतिशयोक्तिपूर्णं च सम्पादनं, ढोल-ताडनवत् सुचिन्तित-ध्वनिपटलं च दृश्यन्ते । एकैकवारं यदा कथानकं समाप्तुं प्रवृत्तं भवति तदा पर्दायां सवारस्य मुखस्य थप्पड़ः दर्शितः भविष्यति ।
यदा तृतीये लघु-वीडियो-सङ्ग्रहे हसित-मुखानाम् एतादृशाः शॉट्-आदयः पुनः पुनः विच्छिन्नाः आसन् तदा मम असुविधा क्रोधं यावत् उत्थितः ।——अग्रभागे ये स्मितं कुर्वन्ति ते सर्वे नटः, ये पृष्ठतः न स्मितं कुर्वन्ति ते वास्तविकाः प्रसवजनाः सन्ति ।
साहित्यकलायां प्रवृत्ताः प्रथमं कथां कथयेयुः ।
"उष्ट्र क्षियाङ्गजी" इत्यस्य आरम्भः "राज्ञः पुनरागमनम्》 । "रिट्रोग्रेड् लाइफ्" इत्यस्मिन् प्रेक्षकाः केवलं दृष्टवन्तः यत् जीवनस्य दुःखं कुक्कुटसूपेन, श्वापदरक्तेन च उत्कीर्णगन्धेषु संकुलितम् अस्ति । नाटकीयविग्रहाः विरोधाभासाः च अपहृताः, तस्य स्थाने अधः जनानां मध्ये "लज्जा" "उत्पीडन" च अभवन् ।
समग्रस्य चलच्चित्रस्य वास्तविकं कथानकं नास्ति, विशिष्टपात्राणि नास्ति, केवलं प्रतीकाः एव सन्ति। बृहत्कारखानानां कर्मचारिभिः, खाद्यवितरणसवारैः च सम्बद्धानि सर्वाणि चिह्नानि एकस्मिन् पीपीटी-मध्ये एकत्र स्थापितानि आसन् ।
"Retrograde Life" इति चलच्चित्रं सवारसमुदायस्य वास्तविकः अपराधः अस्ति ।
02
सफलानां शैक्षणिकानां विलम्बितस्वभावः
यदि निर्मातुः नाटके अभूमिगतः ईश्वरस्य दृष्टिकोणः अव्यवस्थितः क्रीडासंरचना च व्यापारक्षमतायाः समस्याः सन्ति, तर्हि चलच्चित्रस्य अन्तिममूल्याभिमुखीकरणं "एकलः राजा भवितुम्" इति वितरणदलस्य संघर्षस्य लक्ष्यं स्थापयति समस्या, परन्तु सा साक्षात् भग्नम् अस्ति।
यदा सः नाइटक्लबे शीर्षस्थानं प्राप्नोति तदा कतिपयेषु निमेषेषु सम्पूर्णं चलच्चित्रं तस्य सफलं शैक्षणिकस्वभावं दर्शयति: मासे १०,००० युआन् अधिकं अर्जयन्, सः बीमितः अस्ति, सः चार्ट्स् मध्ये युद्धं कर्तुं शक्नोति, सः द्रुततरः बलिष्ठः च भविष्यति।भवतः दुःखं तस्मिन् अस्ति यत् भवतः पर्याप्तं परिश्रमं न भवति, भवतः मुक्तं मनः, वेगं अतिक्रमितुं जागरूकता च नास्ति ।
——समग्रं चलच्चित्रं सफलतया मुक्तुं शिक्षितुं विषये अस्ति।
तथापि जीवनं चलचित्रेभ्यः अधिकं दुःखदं भवति। "रिट्रोग्रेड् लाइफ्" इत्यस्य विमोचनानन्तरं उष्णविषये सवारानाम् सुरक्षारक्षकाणां च समूहसङ्घर्षः पुनः वास्तविकजीवने अभवत् । अगस्तमासस्य १३ दिनाङ्के हाङ्गझौ-पुलिसस्य प्रतिवेदनानुसारं भोजनवितरणप्रक्रियायां उद्यानसुरक्षायाः सह संघर्षस्य अनन्तरं टेकआउट्-मञ्चे एकः टेक्-अवे-सवारः जानुभ्यां न्यस्तवान्, येन जनाः घटनास्थले एकत्रिताः अभवन्
द्वन्द्वस्य भिडियोमध्ये कश्चन उद्यानस्य सुरक्षावर्दीं दिशि दर्शयित्वा आक्रोशितवान् यत् - किं भवन्तः पुनः टेकअवे श्वः इति वक्तुं गच्छन्ति? ! प्रथमं कः ताडितवान् ? जनसमूहस्य अन्यस्मिन् दृश्ये प्रसववर्दीधारिणः जनाः "क्षमायाचना, क्षमायाचना। क्षमायाचना" इति तीव्रं लयात्मकं च उद्घोषं कृतवन्तः
यथार्थजगति घटितः एषः दृश्यः "Retrograde Life" इति चलच्चित्रस्य दृश्यस्य सङ्गतिं कृतवान् यत्र बृहत्पर्दे सर्वैः सुवर्णकवचैः सह आसीत्: लिटिल् येलो इत्यस्य विशालः क्षेत्रः लिटिल् ब्लू इत्यस्य मर्दनं कृतवान्, लिटिल् ब्लू इत्यस्य च कोऽपि मेलः नासीत् .
03
सवारः व्यवस्थातः सर्वथा पलायितुं न शक्नोति
चलचित्रे जू झेङ्ग् इत्यनेन अभिनीतः वितरणसवारः नूतनं एल्गोरिदम् एप्लेट् विकसित्वा प्रणाल्यां द्रुततरः व्यक्तिः अभवत् । परन्तु वास्तविकजगति यदि कश्चन सवारः मञ्चं त्यक्त्वा स्वतन्त्रं वितरणव्यवस्थां निर्मातुम् इच्छति तर्हि तस्य खातं प्रतिबन्धितं भविष्यति।
खाद्यवितरणपारिस्थितिकीतन्त्रस्य ईश्वरस्य दृष्ट्या सवाराः “जनाः” न अपितु मञ्चस्य “क्षमतायाः” भागाः सन्ति । यथा च "भाग्यस्य" भाग्यम्,सवारैः सारांशितानि सर्वाणि वितरणशॉर्टकट् अन्ते एल्गोरिदम् द्वारा नियमितसमये सारांशितानि भविष्यन्ति । अग्रिमे समये अल्गोरिदम्-सञ्चालित-प्रणाल्याः सवारस्य मूल-आधारितं "वेगतरं" भवितुम् आवश्यकं भविष्यति ।
एल्गोरिदमस्य सीमा नास्ति, परन्तु मांसं रक्तं च यन्त्रेण एतादृशं मर्दनं सहितुं न शक्नोति ।
हाङ्गझौ-नगरे सवारानाम् सुरक्षारक्षकाणां च समूह-द्वन्द्वस्य सारः अस्ति यत् मञ्चे वितरणसमयस्य आवश्यकताः सन्ति यत् प्रणाल्याः "शीघ्रतरं" आवश्यकताः वितरितुं सवाराः विभिन्नेषु अफलाइन-परिदृश्येषु शॉर्टकट्-मार्गं प्राप्नुयुः, तस्य अधिकारस्य उल्लङ्घनं च करिष्यन्ति सुरक्षारक्षकाः । एतयोः समूहयोः मध्ये विग्रहः बहुकालात् अस्ति, परन्तु वास्तविकसमस्या पूंजी-आयस्य च सम्मुखे विरोधाभासः एव । अन्ते प्रसवस्थले दग्धं खननक्षेत्रं जातम्, तदा तदा समाजे भारं वर्धयति स्म ।
समाजशास्त्र विभाग, पेकिंग विश्वविद्यालयचेन लांगसः स्वस्य शोधनिष्कर्षान् ""डिजिटल नियन्त्रणस्य" अन्तर्गतं श्रम-आदेशः" इति ग्रन्थे प्रकाशितवान् :पूंजीनियन्त्रणव्यवस्थायाः त्रयः तत्त्वानि (अर्थात्, श्रमिकान् कार्याय मार्गदर्शनं, श्रमिकाणां कार्यप्रदर्शनस्य मूल्याङ्कनं, श्रमिकाणां कृते पुरस्कारं दण्डं च कार्यान्वितुं) टेकआउट परिदृश्ये पुनर्वितरणस्य अनुभवं कृतवन्तः: सवारस्य श्रमप्रक्रियायां मञ्चव्यवस्था मार्गदर्शनस्य उत्तरदायी भवति the rider's work, and is responsible for the rider's उपभोक्ता एव कार्यस्य मूल्याङ्कनं करोति, सवारानाम् पुरस्कारस्य दण्डस्य च अन्तिमकार्यं मञ्चव्यवस्थायाः द्वारा सम्पन्नं भवति।
नियन्त्रणाधिकारस्य पुनर्वितरणस्य अनन्तरं प्रथमं श्रम-पूञ्जी-सङ्घर्षस्य विषयाः स्थानान्तरिताः ।
04
उपभोक्तारः बलिबकाः अभवन्
उपभोक्तृभिः पर्यवेक्षणस्य मूल्याङ्कनस्य च "निरपेक्षशक्तिः" प्राप्ता इति भासते, परन्तु ते अज्ञातरूपेण मञ्चव्यवस्थायाः "प्रबन्धकस्य" भूमिकायां श्रमसङ्घर्षस्य "बलिबकः" अभवन्
ततोऽपि विडम्बना अस्ति यत्,यदा उपभोक्तारः सवाराः च परस्परं शिकायतुं शक्नुवन्ति तदा खाद्यवितरणमञ्चकम्पनयः तेषां मध्ये विग्रहे "मध्यस्थाः" अभवन् ।यतः उपभोक्तारः मञ्चव्यवस्थायाः माध्यमेन सवारानाम् विषये कम्पनीं प्रति शिकायतुं शक्नुवन्ति, सवाराः च मञ्चव्यवस्थायाः माध्यमेन एव कम्पनीं प्रति शिकायतुं शक्नुवन्ति ।
सवार-उद्योगः यस्मात् कारणात् बहु ध्यानं आकर्षितवान् तस्य कारणं अस्ति यत् एषः उद्योगः अस्ति यः गुप्त-श्रम-प्रक्रियायाः, उत्पादन-दृश्यानां च पूर्णतया जन-दृष्ट्या उजागरयति पूर्वं "रेट्रोग्रेड् लाइफ्" इत्यस्य प्रकाशनात् पूर्वं ताडितम् आसीत् यतः तस्य मूल्यं २० कोटिः, पूर्वविक्रयः केवलं १६.७ मिलियनं च आसीत् । मुक्तस्य अनन्तरं उष्णं मार्मिकं च स्वरं प्रचारितवान्, परन्तु "उपभोगदुःखम्" इति शीघ्रमेव आलोचितः ।
एतत् अपि पूर्णतया दर्शयति यत् वितरणसवारानाम् समूहः सामान्यदर्शकानां वास्तविकजीवनस्य च अतिसमीपः अस्ति, एकदा नकली कृता चेत् तस्य विकृतः भविष्यति
अद्यतनदर्शकानां मूर्खता तावत् सुलभा नास्ति ।
सवारानाम् व्यावसायिकदौडदृश्यं सार्वजनिकं भवति, परन्तु जनान् यन्त्रेषु परिणमयति यः अल्गोरिदम् सः सर्वदा कृष्णपेटी एव भवति । समाजशास्त्रस्य शोधकः चेन् लाङ्गः ""डिजिटल नियन्त्रणस्य" अन्तर्गतं श्रमक्रमम्" अपि अवदत् यत् ""अङ्कीयनियन्त्रणस्य" सवारस्वायत्ततायाः च मध्ये स्पर्धा सर्वदा "अङ्कीयनियन्त्रणस्य" विजयेन समाप्तं भविष्यति इति पूर्वानुमानं कर्तुं कठिनं नास्ति। यतः पूर्वः The उत्तरस्य दत्तांशसङ्ग्रहः विश्लेषणं च "स्वयं शत्रुं च ज्ञात्वा, त्वं कदापि शतयुद्धानां संकटे न भविष्यसि" इति लक्ष्यं साधयति
“अङ्कीयनियन्त्रणस्य” प्रक्रिया अपि एकः प्रक्रिया अस्ति यस्मिन् सवारस्य स्वायत्ततास्थानं निरन्तरं क्षीणं भवति ।
अन्ते यद्यपि सवारदत्तांशप्रबन्धनार्थं प्रयुक्ता मञ्चव्यवस्था वस्तुनिष्ठा अस्ति तथापि तस्य पृष्ठतः लाभप्रवृत्तिः अस्ति । प्रौद्योगिकी कियत् अपि अग्रे कूर्दति चेदपि मूलतः अद्यापि पूंजीसेवां करोति। प्रौद्योगिकीमिथकानां अन्धप्रशंसा प्रायः जनान् पर्दापृष्ठस्य कार्याणि विषये स्वस्य सतर्कतां शिथिलं करोति ।
अन्तिमेषु वर्षेषु अन्नप्रदानस्य अन्तिममाइलपर्यन्तं विग्रहाः निरन्तरं भवन्ति । प्रेषणशुल्कं वर्धयित्वा उच्चस्तरीयस्य एस्केलेटरस्य शुल्कं वर्धयित्वा समस्यायाः समाधानं कृत्वा द्वन्द्वस्य निवारणं कर्तुं शक्यते । येषु समुदायेषु पादचालनस्य आवश्यकता भवति, तेषां कृते समयं योजयित्वा उपयोक्तृ-अनुभवं अनुकूलितुं अपि शक्यते ।
परन्तु एतावता वर्षेभ्यः अन्नप्रसवव्यवस्थायां एतानि तन्त्राणि पुनरावृत्तानि सन्ति, सवारानाम् अन्तरिक्षं वीथिकायां चालयितुं बाध्यं जातम् यदा पूंजीस्थापनस्य आवश्यकता भवति तस्य भागस्य विषयः आगच्छति तदा अधिकं नास्ति।एषः विग्रहः एव मञ्चस्य अयुक्तेन तन्त्रेण जातः, परन्तु अन्ते सर्वे केवलं सुरक्षारक्षक-प्रसव-सवारयोः व्यवसाययोः मध्ये विग्रहं स्मरिष्यन्ति
05
व्यवस्थायाः पृष्ठतः क्रूरं वास्तविकता
२०१८ तमस्य वर्षस्य मे-मासे सिलिकन-उपत्यकायाः समर्थितस्य खाद्यवितरण-एप्-इत्यस्य कैवियर्-इत्यस्य कार्यं कर्तुं फिलाडेल्फिया-नगरे सायकलयानेन गच्छन् ३४ वर्षीयः पाब्लो एवेण्डानो कारेन आहतः, मृतः च पाब्लो इत्यस्य परिवारः मित्राणि च मन्यन्ते यत्, “गिग् अर्थव्यवस्थायाः कारणात् पाब्लो मारितः” इति ।
यथा सिलिकन-उपत्यकायाः स्टार्टअप-संस्थासु सामान्या प्रथा अस्ति, तथैव कैवियर् इत्यनेन तर्कः कृतः यत् एवेण्डानो एकः ठेकेदारः अस्ति यः कम्पनीयाः स्वास्थ्यबीमा-सङ्घ-संरक्षणाय अयोग्यः अस्ति, तस्य मृत्योः अनन्तरं तस्य परिवारः किमपि लाभं न प्राप्स्यति इति
ब्रिटिशलेखकस्य जेमी के.मैकलान् इत्यस्य "Elegy of Overwork" इति पुस्तके पाब्लो इत्यस्य मित्राणां अन्त्येष्टिव्ययस्य सम्पूर्णा प्रक्रिया ऑनलाइन-रूपेण अभिलेखिता तस्य मित्राणि GoFundMe इत्यत्र दावान् कृतवन्तः यत् यदा सः मृतः“एकस्मिन् गिग् इकोनॉमी कार्ये कार्यं करणं यत्र खतरनाकेषु अशुभेषु च मौसमेषु द्विचक्रिकायाः सवारीं कर्तुं भौतिकप्रोत्साहनं भवति।”तस्य परममित्रः जार्ज सिकारिलो माहेर् इत्ययं कथितवान् यत् अवेण्डानो यस्मिन् दिने आहतः अभवत् तस्मिन् दिने कतिपयानि घण्टानि दुर्गते सवारः आसीत् । " " .
यदा मानवीयदृष्ट्या दृष्टः दृश्यः खतरनाकः भवति तदा कैवियरः राजधानीरूपेण वितरणमञ्चरूपेण च अवसरान् पश्यति ।. पूर्वदिने कम्पनी टेकआउट वितरणकर्त्रे इमोटिकॉन् पूर्णं उत्साहवर्धकं पाठसन्देशं प्रेषितवती——
“यदा वर्षा भवति तदा कैवियार् अपि वर्षा इव आदेशान् प्राप्नोति!
...आगत्य ऑनलाइन धनं अर्जयन्तु! " " .
06
क्षेपणास्त्रदृष्ट्या चलचित्रं एकप्रकारस्य नग्नं दुष्टम् अस्ति
विश्वे अत्यल्पाः एव सवाराः वस्तुतः किमपि धनं अर्जयन्ति । कियत्कालं कार्यं कुर्वन्ति कियत् शीघ्रं वा सवारयन्ति इति महत्त्वं नास्ति ।
२०१४ तमे वर्षात् पूर्वं कैवियरस्य कूरियर् प्रतिवितरणं १० डॉलरस्य समीपे एव अर्जयति स्म । ततः कम्पनी भिन्न-अल्गोरिदम्-इत्यत्र परिवर्तनं कृतवती, २०१८ तमे वर्षे J.P $10 इत्यस्मात् दूरं न्यूनं यावत् पतितम्।
"Retrograde Life" इति चलच्चित्रं जनान् आक्षिप्तं क्रुद्धं च यत् कारणं करोति तस्य कारणं यत् यद्यपि चलच्चित्रे कथायाः मुख्यपात्रं वितरणकर्ता अस्ति तथापि रचनात्मकदृष्टिकोणे विकृतानां प्रतीकात्मकस्पर्शकखण्डानां बहूनां संख्यां भङ्गयितुं श्रव्य-दृश्य-भाषायाः उपयोगं करोति .अहं मञ्चं व्याख्यातुं गत्वा उपभोक्तृअधिकारसम्बद्धानि आवश्यकतानि सेवाश्च सवारस्य दुविधायाः स्रोतः दर्शितवान् । महत्त्वपूर्णं परिहरन् उपभोक्त्रे उत्तरदायित्वं स्थापयित्वा निर्मातृणां चयनितं दृष्टिकोणं मूल्यस्थापनं च उजागरयति - सर्वदा एल्गोरिदम्, मञ्चः, ईश्वरः अपि केन्द्रितः।
इतिहासे अत्यन्तं आश्चर्यजनकाः आश्चर्यजनकाः च युद्धदृश्याः क्षेपणास्त्रेषु शूटिंग् कृताः ।
एतत् एव समग्रं कारणं यत् अहं "Retrograde Life" इति टेकअवे चलच्चित्रं द्वेष्टि।