2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के AMEC Semiconductor Equipment (Shanghai) Co., Ltd. (अतः "AMEC" इति उच्यते) इत्यनेन घोषितं यत् अमेरिकी-रक्षाविभागेन अमेरिकी-रक्षाविभागस्य विरुद्धं मुकदमान् कर्तुं औपचारिकरूपेण U.S चीनी सैन्यकम्पनयः (चीनीसैन्यकम्पनयः (अतः परं "सीएमसीसूची" इति उच्यन्ते) ।
२०२४ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्के (अमेरिका-पूर्वसमये) अमेरिकी-रक्षाविभागेन २०२१ वित्तवर्षस्य राष्ट्रियरक्षा-प्राधिकरण-अधिनियमस्य धारा १२६०एच-अनुसारं एमईसी-इत्येतत् सीएमसी-सूचौ योजितम्
AMEC इत्यनेन उक्तं यत् अमेरिकी रक्षाविभागस्य AMEC इत्यस्य CMC सूचीयां समावेशस्य निर्णयः गलतः, तथ्यैः सह असङ्गतः, कानूनी आधारः नास्ति, यथायोग्यप्रक्रियायाः उल्लङ्घनं कृतवान्, कम्पनीयाः प्रतिष्ठायां गम्भीरः प्रभावः च अभवत्
घोषणायाम् उक्तं यत् सीएमसी-सूचौ समाविष्टस्य एएमईसी-संस्थायाः तथ्यं स्पष्टीकर्तुं अमेरिकी-रक्षाविभागेन सह सक्रियरूपेण संवादं कर्तुं सर्वोत्तमं कृतम्, सीएमसी-सूचिकायाः परिचय-मानकान् न पूरयति इति सिद्धयितुं पर्याप्तं प्रमाणं प्रदत्तम्, तथा च CMC सूचीयां समाविष्टं कर्तुं अनुरोधं कृतवान् सूक्ष्मकम्पनयः CMC सूचीतः निष्कासिताः भवन्ति। परन्तु दुर्भाग्येन औपचारिक-अभियोगस्य तिथौ यावत् एमेक्-संस्थायाः इच्छा अद्यापि न प्राप्ता । .
"अतः एएमईसी इत्यस्य कानूनीमार्गान् स्वीकृत्य न्यायालयेन अनुरोधः करणीयः यत् सः दुर्बोधतां दूरीकर्तुं, एमेक् इत्यस्य वैधाधिकारस्य हितस्य च रक्षणार्थं, एमेक् इत्यस्य हितस्य रक्षणार्थं च अमेरिकी रक्षाविभागस्य स्वस्य त्रुटिपूर्णनिर्णयं निरस्तं कर्तुं आग्रहं कर्तुं शक्नोति स्म शेयरधारकाः, ग्राहकाः, भागिनः च।" कम्पनीयाः कथनमस्ति यत् सा सर्वदा कानूनी-अनुरूप-कार्यक्रमेषु पालनम् अकरोत्, घरेलु-अन्तर्राष्ट्रीय-कायदानानां विनियमानाञ्च सख्यं पालनम् अकरोत्, सैन्यसम्बद्धेषु कस्मिन् अपि कार्येषु कदापि भागं न गृहीतवती।
अमेकस्य अध्यक्षः महाप्रबन्धकः च यिन ज़ियाओ इत्ययं कथयति यत् "अमेरिकायाः रक्षाविभागेन पुनः एकवारं एमेक् इत्यस्य सैन्यसम्बद्धसूचौ समावेशः कृतः इति वयं गभीराः आहताः स्मः। एषः निर्णयः गलतः निराधारः च अस्ति। अस्माकं विश्वासः अस्ति यत् न्यायालयः निर्णयं करिष्यति एएमईसी-इत्यस्य सीएमसी-सूचिकातः निष्कासनं न्याय्यः निर्णयः अस्ति तस्मिन् एव काले वयं अमेरिकी-रक्षाविभागेन सह संवादं कर्तुं, विद्यमानविवादानाम् सौहार्दपूर्णतया समाधानं कर्तुं च इच्छुकाः स्मः।”.
अद्यतने, यिन ज़ियाओ इत्यनेन उक्तं यत् यदा सः "शंघाई हुई·हार्ड साइंस हार्ड गेस्ट्" इत्यत्र अतिथिः आसीत्, "विगतदशकद्वये अस्माकं स्वतन्त्रनियन्त्रणप्रक्रिया सामान्यतया सुचारुतया प्रगतिशीलः अस्ति, प्रमुखघटकानाम् वर्तमानस्वतन्त्रनियन्त्रणक्षमता च ९० यावत् अभवत् %.उपरि अस्य वर्षस्य तृतीयत्रिमासिकस्य अन्ते यावत् शतप्रतिशतम् प्राप्तुं शक्नोति।”
सः अवदत् यत् यद्यपि चीनदेशः अर्धचालकसाधनक्षेत्रे अत्यन्तं उन्नत-अन्तर्राष्ट्रीय-स्तरात् अद्यापि दूरम् अस्ति तथापि अन्येषु पञ्चदशवर्षेषु अत्यन्तं उन्नत-अन्तर्राष्ट्रीय-स्तरं प्राप्तुं लक्ष्यं प्राप्तुं शक्यते इति सः मन्यते
अस्मिन् वर्षे एप्रिलमासे चाइना माइक्रोसिस्टम्स् इत्यनेन प्रथमत्रिमासे परिणामाः प्रकटिताः: अस्मिन् अवधिमध्ये परिचालन-आयः १.६०५ अरब युआन् आसीत्, यत् वर्षे वर्षे ३१.२३% वृद्धिः अभवत् सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः २४९ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः २६ मिलियन युआन् न्यूनता, अपुनरावृत्तिलाभान् बहिष्कृत्य शुद्धलाभस्य वर्षे वर्षे प्रायः ९.५३% न्यूनता तथा हानिः २६३ मिलियन युआन् आसीत्, गतवर्षस्य समानकालात् ३५ मिलियन युआन् वृद्धिः , वर्षे वर्षे १५.४०% वृद्धिः।
अगस्तमासस्य १६ दिनाङ्के प्रेससमये चाइना माइक्रो इत्यस्य विपण्यमूल्यं प्रायः ९२.३ अरब युआन् आसीत् ।