समाचारं

एप्पल् स्मार्ट् होम रोबोट् इत्यस्य विकासं कुर्वन् अस्ति इति प्रकाशितम् अस्ति किं अग्रिमः एप्पल् कारः अथवा अग्रिमः आईफोन्?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य अग्रिमः “One More Thing” इति गृहस्य रोबोट् भवितुम् अर्हति ।
एप्पल् विजन प्रो इत्यस्य परित्यक्तस्य एप्पल् कार परियोजनायाः च अनन्तरं एप्पल् नूतनानां विकासपरियोजनानां अन्वेषणं कुर्वन् अस्ति । नवीनतमवार्ता दर्शयति यत् एषा परियोजना "iPad + robotic arm" इति डिजाइनः भवितुम् अर्हतिस्मार्ट होमरोबोट।
ब्लूमबर्ग् इत्यस्य अनुसारं एप्पल्-दलः एकं यन्त्रं विकसयति यत् "प्रदर्शनस्य परितः रोबोट्-बाहुं उपयुज्यते" इति smart home स्मार्ट गृहस्य स्मार्ट केन्द्रम्।
विषये परिचितानाम् अनुसारं J595 इति कोड-नामकं परियोजना एप्पल्-संस्थायाः कार्यकारी-दलेन २०२२ तमे वर्षे अनुमोदितवती, परन्तु आधिकारिकतया अन्तिमेषु मासेषु एव आरब्धा अस्ति मूल्यं प्रायः १,००० अमेरिकी-डॉलर्-रूप्यकाणि भविष्यति ।
परियोजनायाः उत्तरदायी व्यक्तिः पूर्वं निरीक्षणं कृतवान् व्यक्तिः आसीत्स्वायत्त वाहनचालनम्दिग्गजः वाहनकार्यकारी केविन् लिन्च् अद्यैव प्रमुखप्रतिनिधयः नियुक्तवान् ये एप्पल् वॉचस्य प्रारम्भे सहायतां कृतवन्तः तथा च सुप्रसिद्धाः रोबोटिक्ससंशोधकाः अस्मिन् "डेस्कटॉप् रोबोट्" इत्यस्य कार्यं कर्तुं।
केविन् लिन्च्, यः एप्पल् वॉच्, एप्पल् कार परियोजनायाः उत्तरदायी आसीत्
हार्डवेयर-इञ्जिनीयरिङ्ग-समूहः अपि अत्र सम्मिलितः अस्ति, एप्पल्-कम्पन्योः होमपॉड्-स्मार्ट-स्पीकरस्य विकासस्य प्रमुखः मैट् कोस्टेलो इत्ययं परियोजनायाः हार्डवेयर-भागस्य उत्तरदायी अस्ति ये रोबोट्-प्रणाल्याः निर्माणं कर्तुं शक्नुवन्ति : १.

अस्माकं दलं एप्पल्-संस्थायाः आर्टिफिशियल इंटेलिजेन्स् एण्ड् मशीन लर्निङ्ग् (AIML) इति संस्थायां शोधदले सम्मिलितुं रोबोटिक्स-विशेषज्ञं अन्विष्यति। दलस्य कार्यं रोबोटिक्स-क्षेत्रे अभूतपूर्व-यन्त्र-शिक्षण-अनुप्रयोगानाम् लाभं ग्रहीतुं विस्तारयितुं च अस्ति, यस्य लक्ष्यं रोबोटिक-प्रणालीनां विकासः भवति, येषां व्यापकरूपेण उपयोगः कर्तुं शक्यते, स्थिररूपेण च कार्यं कर्तुं शक्यते

अस्य "डेस्कटॉप् रोबोट्" इत्यस्य अतिरिक्तं, अनेकानि सम्बद्धानि वार्तानि एप्पल्-अन्तर्गतं रोबोट्-निर्माणविषये अपि असहमतिः अस्ति इति ज्ञातम्, तथा च दलं बहुदिशि प्रयतते
अत्र अपि सूचनाः सन्ति यत् एप्पल् इत्यस्य अस्याः परियोजनायाः आन्तरिकः अपेक्षा अस्ति यत् एतत् मानवीयहस्तक्षेपं विना पूर्णतया स्वायत्तरूपेण नेविगेट् कर्तुं शक्नोति तथापि एषा दिशा मूलतः एप्पल् इत्यस्य पूर्वस्थित्या सह कारपरियोजनानां सदृशी अस्ति: वर्तमानस्य तकनीकीस्तरस्य अन्तर्गतं तस्य व्यवहार्यता संदिग्धम् अस्ति
एप्पल् रोबोट् एआइ द्वारा कल्पितः
वस्तुतः स्मार्ट होम रोबोट् क्षेत्रे एप्पल् एकमात्रं प्रौद्योगिकीविशालं न अस्ति । अमेजन इत्यनेन एस्ट्रो इति स्मार्ट होम रोबोट् अपि प्रारब्धः यस्य स्क्रीनः अपि बृहत्तरः आसीत्, कतिपयानि भण्डारण-परिवहन-क्षमता च आसीत् तथापि तदनन्तरं डिजाइन-दोषाणां कारणात् तस्य पुनः आह्वानं कृतम्
सैमसंग इत्यनेन CES 2024 इत्यस्मिन् AI कार्याणि युक्तं स्मार्ट होम रोबोट् Ballie इति अपि प्रदर्शितम् अस्ति।अन्यस्मार्ट् होम उपकरणानि नियन्त्रयितुं, मौसमस्य समयसूचनाम् अन्यजीवनसूचनाः च प्रक्षेपणरूपेण प्रदर्शयितुं शक्नोति, तस्य च सशक्तं सहचरत्वगुणं च अस्ति
एलजी इत्यनेन एतादृशः एव प्रियः एआइ होम रोबोट् Q9 अपि प्रक्षेपितः अस्ति यत् एतत् न केवलं स्मार्ट होम तथा IoT उपकरणैः सह अन्तरक्रियां कर्तुं शक्नोति, अपितु इण्डोर तापमानं, आर्द्रता इत्यादीन् मापदण्डान् अपि ज्ञातुं शक्नोति, अपि च मानवस्य मुखस्य भावानाम् अभिज्ञानं कृत्वा भावनानां पहिचानं कर्तुं शक्नोति।
अस्य प्रकारस्य रोबोट् इत्यस्य प्रायः बुद्धिमान् अन्तरक्रिया, भावनात्मकसहचरता, स्मार्टगृहउपकरणनियन्त्रणं च इत्यादीनि बहुविधकार्यं भवति इति द्रष्टुं न कठिनम् एतत् स्पष्टतया एप्पल्-द्वारा वर्तमानकाले डिजाइनं कृतस्य "iPad + robotic arm" इत्यस्य अपेक्षया पारिवारिकपरिदृश्यानां कृते अधिकं उपयुक्तम् अस्ति, परन्तु तदपि एतेषां उत्पादानाम् विपण्यां उत्कृष्टं परिणामं न प्राप्तम्
मार्क गुर्मन् इत्यनेन उक्तं यत् एप्पल्-दलः अपि एतादृशानां उत्पादानाम् विषये संशयितः अस्ति, सॉफ्टवेयर-इञ्जिनीयरिङ्ग-कार्यकारी अपि आवश्यकस्य जनशक्तिविषये चिन्तिताः सन्ति, परन्तु एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम-कुक्-महोदयस्य, हार्डवेयर-इञ्जिनीयरिङ्ग-निदेशकस्य जॉन्-टेर्नस्-इत्यस्य च समर्थनम् अद्यापि अस्ति
अद्य युगनिर्माणस्य iPhone इत्यस्य जन्मनः १७ वर्षाणि व्यतीतानि, एप्पल् मोबाईल-फोन-व्यतिरिक्तं अग्रिम-प्रवृत्तेः अन्वेषणं कुर्वन् अस्ति, परन्तु एतादृशानां "आन्तरिक-बाह्य-क्लेशानां" अन्तर्गतं, अन्वेषणं कुर्वन् अग्रिमः" बृहत् वस्तु" केवलं विकल्पः एव नास्ति, अपितु तात्कालिकः आवश्यकता अस्ति ।
२०२३ वित्तवर्षे उत्पादानुसारं एप्पल् इत्यस्य राजस्वम्
अस्मात् दृष्ट्या ए.आइ गृहस्य स्मार्ट रोबोट् इत्यस्य क्षेत्रम् .