समाचारं

२०२४ तमस्य वर्षस्य भविष्यविज्ञानपुरस्कारस्य विजेतानां सूची घोषिता, यत्र डेङ्ग होङ्ग्कुई, झाङ्ग ताओ, ली याडोङ्ग्, सन बिन्योङ्ग च विजयी अभवन्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्यविज्ञानपुरस्कारसमित्या २०२४ तमस्य वर्षस्य विजेतानां घोषणा अगस्तमासस्य १६ दिनाङ्के अभवत् ।डेंग होंगकुईसः "दैहिककोशिकानां पुनः प्रोग्रामं बहुशक्तिशालिनः स्टेम सेल्स् इत्यत्र कर्तुं तथा कोशिकानां भाग्यं स्थितिं च परिवर्तयितुं रासायनिकपद्धतीनां उपयोगे अग्रणीकार्यस्य कृते" पुरस्कृतः ।जीवन विज्ञान पुरस्कार”;झांग ताओली यादोङ्ग"एकपरमाणु उत्प्रेरकस्य" विकासे अनुप्रयोगे च अग्रणीयोगदानस्य कृते" पुरस्कृतः ।भौतिक विज्ञान पुरस्कार”;सूर्य बिन्योङ्ग"Lie समूहानां प्रतिनिधित्वसिद्धान्ते उत्कृष्टयोगदानार्थं" पुरस्कृतः ।गणित एवं कम्प्यूटर विज्ञान पुरस्कार”。

भविष्य विज्ञान पुरस्कार २०२४ – जीवन विज्ञान पुरस्कार विजेता

"जीवनविज्ञानपुरस्कारस्य" विजेता डेङ्ग होङ्गकुई इत्यस्य प्रशंसितः अस्ति यत् सः रासायनिकपद्धतीनां उपयोगेन दैहिककोशिकानां पुनः प्रोग्रामं बहुशक्तिशाली स्टेम सेल्स् इत्यत्र कृत्वा कोशिकानां भाग्यं स्थितिं च परिवर्तयति

डेंग होंगकुई

बीजिंग विश्वविद्यालय

चांगपिंग प्रयोगशाला

डेङ्ग होङ्ग्कुइ इत्यनेन कोशिकापुनर्प्रोग्रामिङ्गक्षेत्रे अग्रणीयोगदानं कृतम् अस्ति । २००६ तमे वर्षे यमनका सहकारिभिः सह आविष्कृतं यत् चत्वारः प्रतिलेखनकारकाः रेशेः ब्लास्ट्-इत्येतत् प्रेरित-बहुशक्तिशाली-स्टेम-कोशिकासु (iPSCs) परिवर्तयन्ति, एषा आविष्कारः पुनर्जनन-चिकित्सायाः नूतनयुगस्य चिह्नं कृतवती परन्तु प्रतिलेखनकारकाणां अतिअभिव्यक्तेः पद्धतिः पुनः प्रोग्रामिंगप्रभावं सटीकरूपेण नियन्त्रयितुं कठिनं भवति तथा च यादृच्छिकजीनसमायोजनं सम्भाव्यं ऑन्कोजीनव्यञ्जनं च जनयितुं शक्नोति, अतः तस्य अनुप्रयोगः सीमितः भवति

डेङ्ग होङ्गकुई इत्यनेन रेशेःकोशिकानां iPSCs (रासायनिकरूपेण प्रेरितबहुशक्तियुक्ताः स्टेम सेल्स्, अथवा CiPSCs) इति परिवर्तनार्थं लघुरासायनिकअणुनाम् उपयोगस्य पद्धतीनां विकासस्य अग्रणीः अभवत् सः प्रदर्शितवान् यत् CiPSCs इत्यस्य सफलतया उपयोगः उर्वरमूषकाणां निर्माणार्थं कर्तुं शक्यते (2013) तथा च CiPSCs जनयन्ति ये आणविकमार्गाः तेषां प्रकाशनं कृतवान् (2015, 2018)। डेङ्ग होङ्गकुई इत्यनेन मानवीय CiPSC प्रेरणप्रौद्योगिकी (2022a, 2023) अपि सफलतया स्थापिता तथा च मानवीय CiPSCs तः प्राप्ताः द्वीपाः गैर-मानवप्राइमेट् (2022b) मधुमेहस्य सुधारं कर्तुं शक्नुवन्ति इति प्रदर्शितवान्, येन CiPSCs इत्यस्य महतीं नैदानिकक्षमता दर्शिता डेङ्ग होङ्गकुई इत्यस्य मूलकार्यं कोशिकापुनर्प्रोग्रामिंगस्य नूतनमार्गान् उद्घाटितवान् अस्ति तथा च स्टेम सेलसंशोधनस्य पुनर्जननचिकित्सायाः च विकासे व्यापकः दूरगामी च प्रभावः भविष्यति।

१९६३ तमे वर्षे बीजिंग-नगरे जन्म प्राप्य डेङ्ग-होङ्ग्कुई पेकिङ्ग्-विश्वविद्यालये उदारकला-प्रोफेसरः, चाङ्गपिङ्ग्-प्रयोगशालायाः प्रमुखः वैज्ञानिकः च अस्ति । सः १९९५ तमे वर्षे लॉस एन्जल्स-नगरस्य कैलिफोर्निया-विश्वविद्यालयात् पीएचडी-पदवीं प्राप्तवान्, ततः न्यूयॉर्क-विश्वविद्यालये पोस्ट-डॉक्टरेट्-सहकारिरूपेण कार्यं कृतवान् ।

2024 भविष्य विज्ञान पुरस्कार-भौतिक विज्ञान पुरस्कार विजेता

"सामग्रीविज्ञानपुरस्कारस्य विजेतारः" झाङ्ग ताओ, ली याडोङ्ग च "एकपरमाणु उत्प्रेरकस्य" विकासे अनुप्रयोगे च अग्रणीयोगदानार्थं प्रशंसिताः सन्ति

झांग ताओ

चीनी विज्ञान अकादमी

डालियान रासायनिक भौतिकी संस्थान

ली यादोङ्ग

सिंघुआ विश्वविद्यालय

आधुनिकसमाजस्य सर्वेषु पक्षेषु रसायन-उद्योगस्य महत्त्वपूर्णः प्रभावः अस्ति, अद्यतन-रासायनिक-उद्योगस्य मूलप्रौद्योगिकी अस्ति उत्प्रेरकम् । कुशल उत्प्रेरकानाम् विकासः तदनुरूपाः व्यवहार्यसंश्लेषणविधयः च रसायनशास्त्रे रासायनिकइञ्जिनीयरिङ्गे च महत्त्वपूर्णेषु शोधलक्ष्येषु अन्यतमः अस्ति ठोस-चरणस्य धातु-उत्प्रेरकाः, प्रायः नैनोकण-उत्प्रेरकाः, औद्योगिक-उत्पादने व्यापकरूपेण उपयुज्यन्ते । धातुपरमाणुनां इष्टतमप्रयोगेन सह विषमधातुउत्प्रेरकानाम् विकासाय तथा एकरूपउत्प्रेरकस्थलानां प्रतिमानानाञ्च विकासाय १९६० तमे दशके आरभ्य वाहकस्य पृष्ठभागे धातुः विकीर्णं कृत्वा एकस्य धातुपरमाणुस्य उपयोगं कुर्वन्तः उत्प्रेरकाः विषये बहु अनुसन्धानं विकासं च कृतम् अस्ति यथा विषम उत्प्रेरककेन्द्रं साहित्येषु निवेदितम्, परन्तु एतत् क्षेत्रं न विकसितम् । कारणं यत् सरलस्य, व्यवहार्यस्य, व्यापकरूपेण प्रयोज्यस्य एकपरमाणुविषम-उत्प्रेरक-निर्माणस्य वैज्ञानिक-लक्षण-विधिनाम् अभावः अस्य क्षेत्रस्य विकासं प्रतिबन्धयन् प्रमुखः कारकः अस्ति

झाङ्ग ताओ, ली जुन्, लियू जिंग्युए च २०११ तमे वर्षे एकं विषम उत्प्रेरकं प्रतिवेदितवन्तः यस्मिन् प्लैटिनम (Pt) लोह-आक्साइड् (FeOx) इत्यस्मिन् पृथक्कृतधातुैकपरमाणुरूपेण निहितं भवति अयं अध्ययनं सक्रियउत्प्रेरकस्थलरूपेण एकपरमाणुप्लैटिनमस्य उपयोगेन सरलस्य सुलभस्य च ठोसचरणस्य उत्प्रेरकस्य संश्लेषणं पहिचानं च स्थापयति, तथा च उत्प्रेरकस्य श्रेष्ठं उत्प्रेरकक्रियाकलापं चयनात्मकतां च प्रदर्शयति झाङ्ग ताओ तस्य सहकारिभिः सह अस्य प्रकारस्य उत्प्रेरकेन प्रवर्धितस्य उत्प्रेरककार्यस्य नाम "एकपरमाणु उत्प्रेरक (SAC)" इति कृतम् । ते अग्रे दर्शितवन्तः यत् "एकपरमाणु-उत्प्रेरकं" विविधधातुषु, समर्थनेषु, उत्प्रेरकविक्रियासु च विस्तारयितुं शक्यते । एतत् महत्त्वपूर्णं मौलिकसंशोधनं "एकपरमाणु-उत्प्रेरकस्य" विस्फोटकं विकासं प्रेरितवान्, यत् शीघ्रमेव उत्प्रेरक-संशोधनस्य सक्रिय-उदयमानक्षेत्रं जातम्

ली याडोङ्गः तस्य सहकारिभिः च व्यवस्थितरूपेण एकपरमाणु-उत्प्रेरकानां कृते संश्लेषणपद्धतिः विकसिता या परिकल्पनीयः, नियन्त्रणीयः, सार्वत्रिकः च अस्ति । एताः पद्धतयः परिभाषितरूपविज्ञानं जटिलतावातावरणं च सह एकपरमाणु-उत्प्रेरकान् प्रदास्यन्ति । एतेषां पद्धतीनां कारणात् केन्द्रीयधातुनां उच्चभारयुक्तानां एकपरमाणु-उत्प्रेरकानाम् बृहत्-परिमाणेन संश्लेषणं सम्भवं जातम्, एकरूपसूक्ष्मसंरचना च, औद्योगिक-उत्पादने एतादृशानां उत्प्रेरकानाम् अनुप्रयोगस्य आधारः स्थापितः एतेषां पद्धतीनां व्यापकरूपेण उपयोगः विविधकार्ययुक्तानां उत्प्रेरकानाम् संश्लेषणे भवति, अतः रासायनिक-उद्योगस्य, सामग्री-ऊर्जा-पर्यावरण-क्षेत्रेषु एकपरमाणु-उत्प्रेरकस्य विकासः प्रवर्धितः भवति, येन तस्य व्यापकः प्रभावः भवति

झाङ्ग ताओ तथा ली याडोङ्ग इत्येतयोः अग्रणीकार्येण विषमधातुउत्प्रेरकानाम् सक्रियस्थलानां अवगमनस्य द्वारं उद्घाटितम्, तथा च परमाणुसटीकतया ठोस-चरण-उत्प्रेरकानाम् नियन्त्रणस्य प्रभावी मार्गः अपि प्रदत्तः तेषां नेतृत्वे एकपरमाणु-उत्प्रेरकविषये संशोधनं विषम-उत्प्रेरकस्य अग्रणी अभवत् । तेषां शोधपरिणामेन विनाइलक्लोराइड्, एसिटिक अम्ल, प्रोपानोल् इत्यादीनां बल्क-रसायनानां हरितं, पर्यावरण-अनुकूलं, ऊर्जा-कुशलं च औद्योगिकं उत्पादनं प्रवर्धितम्, अतः मानवसमाजस्य स्थायिविकासे योगदानं दातुं एकपरमाणु-उत्प्रेरकस्य क्षमता प्रदर्शिता अस्ति

[1] नट् । रसायन . २०११, ३, ६३४-६४१.

[2] नट् । रेव रसायन, 2018, 2, 65-81.

[3] अङ्गेव । रसायन . Int. एड. 2016, 55, 10800-10805.

[4] रसायनशास्त्रम् । पुनरीक्षण 2020, 120, 11900–11955.

झाङ्ग ताओ इत्यस्य जन्म चीनदेशस्य शान्क्सी-नगरे १९६३ तमे वर्षे अभवत् ।सः १९८९ तमे वर्षे चीनीयविज्ञान-अकादमी-नगरस्य डालियान्-रासायनिकभौतिकशास्त्रसंस्थायाः पीएचडी-पदवीं प्राप्तवान् । सम्प्रति सः चीनी विज्ञान-अकादमीयाः डालियान् रासायनिकभौतिकशास्त्रसंस्थायाः शोधकः अस्ति ।

ली याडोङ्गस्य जन्म चीनदेशस्य अनहुईनगरे १९६४ तमे वर्षे अभवत् ।सः १९९८ तमे वर्षे चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् पीएचडी प्राप्तवान् । अधुना सः सिङ्घुआ विश्वविद्यालये प्राध्यापकः अस्ति ।

भविष्य विज्ञान पुरस्कार 2024 - गणित एवं कम्प्यूटर विज्ञान पुरस्कार विजेता

"गणित-कम्प्यूटर-विज्ञान-पुरस्कारस्य" विजेता सन बिन्योङ्गः अस्ति, यः Lie-समूह-प्रतिनिधित्व-सिद्धान्ते तस्य उत्कृष्ट-योगदानस्य स्वीकृत्य ।

सूर्य बिन्योङ्ग

झेजियांग विश्वविद्यालय उन्नत गणित संस्थान

सन बिन्योङ्ग् इत्यनेन लाइ समूहानां प्रतिनिधित्वसिद्धान्तस्य क्षेत्रे महत्त्वपूर्णाः उपलब्धयः कृताः, विशेषतः कैनोनिकलसमूहानां एकलताप्रमेयस्य, थीटा-पत्राचारसिद्धान्तस्य, रैङ्किन्-सेल्बर्ग्-परिवर्तनस्य च अशून्यपरिकल्पनायाः क्षेत्रेषु

असत्यसमूहप्रतिपादनसिद्धान्तः आधुनिकगणितस्य आधारेषु अन्यतमः अस्ति । भौतिकशास्त्रे उत्पन्नः अयं लैङ्गलैण्ड्स् कार्यक्रमस्य आधारः आसीत् तथा च संख्यासिद्धान्ते अनेके प्रमुखप्रगतेः कृते महत्त्वपूर्णः आसीत्, यत्र फर्माट् इत्यस्य अन्तिमप्रमेयस्य प्रमाणम् अपि आसीत्

सन बिन्योङ्गस्य प्रथमं योगदानं विशिष्टानां लाइ समूहप्रतिपादनानां एकलगुणानां स्थापना आसीत् । एषा समस्या मूलतः संकुचितप्रकरणे ई.कार्टन्, एच्.वेल् च अध्ययनं कृतवन्तौ । सन बिन्योङ्गः तस्य सहकारिणः झू चेङ्गबो च तस्य विस्तारं अ-संकुचितस्थितौ कृत्वा अपरिवर्तनीयवितरणस्य अध्ययनस्य कारणं दत्तवान् । तेषां अभिनवपद्धत्या एतस्य दीर्घकालीनस्य अनुमानस्य समाधानं कृतम्, विशिष्टानां झूठसमूहानां सापेक्षप्रतिनिधित्वसिद्धान्तस्य आधारः स्थापितः, गण-स्थूल-प्रसादस्य मूलभूत-अनुमानस्य महत्त्वपूर्णं प्रमाणं च प्रदत्तम्

तस्य द्वितीयं प्रमुखं योगदानं थीटा-पत्राचारसिद्धान्ते अस्ति, यत् विभिन्नसमूहानां मध्ये स्वरूपरूपानाम् अध्ययनस्य महत्त्वपूर्णपद्धतिषु अन्यतमम् अस्ति । बिन्योङ्ग सनः चेङ्गबो झू च १९९० तमे दशके कुड्ला-रलिस्-योः प्रस्तावितं अनुमानं सिद्ध्य क्षेत्रं महत्त्वपूर्णतया उन्नतवन्तौ यत् केषुचित् गोपुरेषु थीटा-बूस्ट्-इत्यस्य प्रथम-शून्य-विवरणानां विषये

सन बिन्योङ्गस्य तृतीया महत्त्वपूर्णा उपलब्धिः अस्ति यत् रैङ्किन्-सेल्बर्ग्-विवर्तने सह-समरूपता-परीक्षण-सदिशस्य अवधि-अभिन्नः शून्यः नास्ति इति सिद्धयितुं एतत् परिणामं मूलतः १९७० तमे दशके कझदान-मजुर्-योः प्रस्तावितं सन बिन्योङ्गस्य कार्येण तस्य विस्तृतं अध्ययनं कृत्वा तस्य शून्यत्वं सिद्धं कृत्वा विशिष्टगणनाः कृताः, येन क्षेत्रे दीर्घकालीनसमस्यायाः समाधानं कृतम्

सन बिन्योङ्गस्य जन्म चीनदेशस्य झेजियांङ्ग-प्रान्तस्य झोउशान्-नगरे १९७६ तमे वर्षे अभवत् ।सः २००४ तमे वर्षे हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयात् पीएचडी-पदवीं प्राप्तवान् । सः चीनी विज्ञान-अकादमी-गणित-प्रणाली-विज्ञान-संस्थायाः बहुवर्षेभ्यः कार्यं कृतवान्, अधुना झेजियांङ्ग-विश्वविद्यालयस्य उन्नत-गणित-संस्थायाः प्राध्यापकः अस्ति

भविष्य विज्ञान पुरस्कार

भविष्य विज्ञान पुरस्कार२०१६ तमे वर्षे स्थापितं वैज्ञानिकैः उद्यमिनः च संयुक्तरूपेण आरब्धम् । भविष्यविज्ञानपुरस्कारः मौलिकमूलवैज्ञानिकसंशोधनेषु केन्द्रितः अस्ति तथा च मुख्यभूमिचीन (मुख्यभूमि), हाङ्गकाङ्ग, मकाऊ, ताइवानदेशेषु उत्कृष्टवैज्ञानिकसाधनानि कृतवन्तः वैज्ञानिकाः (राष्ट्रीयतां न कृत्वा) पुरस्कृताः सन्ति

विजयी कार्यं निम्नलिखितशर्तानाम् पूर्तये भवितुमर्हति।

(१) विशालः अन्तर्राष्ट्रीयप्रभावः उत्पादयति;

(२) मौलिकं, दीर्घकालीनमहत्त्वं वा कालपरीक्षां उत्तीर्णं वा;

(३) मुख्यतया मुख्यभूमिचीन (मुख्यभूमि), हाङ्गकाङ्ग, मकाऊ, ताइवान च देशेषु सम्पन्नम् । समाप्तकस्य राष्ट्रियतायाः प्रतिबन्धः नास्ति ।

भावी विज्ञानपुरस्कारः सम्प्रति " " इति निर्धारितः अस्ति ।जीवन विज्ञान पुरस्कार”、“भौतिक विज्ञान पुरस्कार"तथा"गणित एवं कम्प्यूटर विज्ञान पुरस्कार"त्रयः प्रमुखाः पुरस्काराः, यत्र एकं पुरस्कारं प्रायः ७.२ मिलियन आरएमबी (१ मिलियन अमेरिकी डॉलरस्य बराबरम्) अस्ति ।

२०१६ तः अधुना यावत् कुलम् ३९ विजेतारः भविष्यविज्ञानपुरस्काराय चयनिताः सन्ति ते सर्वे जीवनविज्ञानं, भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, सङ्गणकं च इत्यादीनां मूलभूतानाम् अनुप्रयुक्तानां च शोधक्षेत्राणां अत्यन्तं कुशलाः वैज्ञानिकाः सन्ति तथा अन्तर्राष्ट्रीयप्रभावं कृत्वा विशालाः उपलब्धयः उत्पन्नाः।

2024 भविष्य विज्ञान पुरस्कार सप्ताह३० अक्टोबर् तः नवम्बर् ३ पर्यन्तं हाङ्गकाङ्ग-नगरे आयोजितः भविष्यति ।विश्वस्य ७० तः अधिकाः विश्वस्तरीयाः वैज्ञानिकाः अत्याधुनिकवैज्ञानिकविषयेषु चर्चां करिष्यन्ति तथा च विज्ञानशिखरसम्मेलने अत्याधुनिकवैज्ञानिकसूचनाः अग्रे-दृष्टिकोणाः च साझां करिष्यन्ति विज्ञानं प्रौद्योगिकीमञ्चः, एशिया युवा वैज्ञानिककोषपरियोजनायाः वार्षिकसभा अन्तरविषयविनिमयविजेतारः हाङ्गकाङ्गविज्ञानसङ्ग्रहालये प्रवर्धयितुं केन्द्रीभवन्ति, यत्र पुरस्कारविजेतारः वैज्ञानिकाः स्वस्य वैज्ञानिकसंशोधनयात्राः साझां करिष्यन्ति तथा वैज्ञानिकस्वप्नानां प्रेरणादायी सर्वाधिकं प्रतीक्षितः मुख्यक्षणः भविष्यस्य विज्ञानपुरस्कारस्य पुरस्कारः अस्ति समारोहः हाङ्गकाङ्ग-सम्मेलन-प्रदर्शनीकेन्द्रे भविष्यति।(उपरि)