समाचारं

स्नातकानाम् अन्येषां च युवानां मध्ये रोजगारं उद्यमशीलतां च प्रभावीरूपेण प्रवर्धयितुं शिजियाझुआङ्ग् इत्यनेन १२ उपायाः प्रवर्तन्ते

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महाविद्यालयस्य स्नातकानाम् अन्येषां च युवानां रोजगारः जनानां आजीविकायाः ​​कल्याणस्य च, सामाजिकस्थिरतायाः, उच्चगुणवत्तायुक्तस्य विकासस्य च सम्बन्धः अस्ति । नगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन अद्यैव 12 उपायाः जारीकृताः येन उद्यमानाम् समर्थनार्थं महाविद्यालयस्नातकानाम् नियुक्तौ रोजगारार्थं तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं तेषां रोजगारस्य, कार्यस्य उद्घाटनस्य च वर्धनार्थं, यथा युवानां मध्ये रोजगारं उद्यमशीलतां च प्रवर्तयितुं प्रयत्नः कृतः महाविद्यालयस्य स्नातकाः भवन्ति तथा च नगरस्य रोजगारस्य स्थितिः समग्रं स्थिरतां सुनिश्चितं कुर्वन्ति।

स्पष्टं भवति यत् एकवारं रोजगारसहायतायाः एकवारं कार्यविस्तारसहायतायाः च नीतिः संयोजयित्वा कार्यान्वितं भविष्यति, तथा च महाविद्यालयस्नातकानाम् नियुक्त्यर्थं श्रमसन्धिषु हस्ताक्षरं भविष्यति ये स्नातकवर्षे वा द्वयोः अन्तः वा नियोजिताः न सन्ति वर्षाणि विद्यालयं त्यक्त्वा 16-24 वर्षाणि यावत् पञ्जीकृताः बेरोजगाराः युवानः ये उद्यमाः त्रयः मासाः अधिकं यावत् बेरोजगारी, कार्यसम्बद्धाः चोटः, कर्मचारीपेंशनबीमाप्रीमियमं च पूर्णतया भुक्तवन्तः ते मानके एकवारं कार्यविस्तारसहायतां प्राप्तुं शक्नुवन्ति प्रतिव्यक्तिं भाडे १५०० युआन् इत्यस्य । योग्याः स्नातकाः ये शिजियाझुआङ्ग-उद्यमेषु रोजगारं प्राप्य स्वव्यापारं आरभन्ते, ते पीएचडी-शिक्षकाणां कृते ५०,००० युआन्, स्नातकोत्तरस्य कृते ३०,००० युआन्, स्नातकस्य कृते १०,००० युआन् इति मानकानां आधारेण एकवारं निपटनसहायतां प्राप्नुयुः
उन्नतनिर्माणे युवानां रोजगारकार्याणि कार्यान्वितुं तथा च करियरजागरूकतां वर्धयितुं महाविद्यालयस्नातकानाम् अन्येषां च युवानां कृते निगमनिकुञ्जानां कार्यशालानां च भ्रमणार्थं आयोजनं कुर्वन्तु।सर्वेषां उन्नतविनिर्माणउद्योगानाम् प्रमुखोद्यमानां कृते रोजगारसेवागारण्टीनां व्याप्तेः समावेशः भविष्यति, रोजगारमार्गदर्शनसेवाः च प्रदत्ताः भविष्यन्ति। सार्वजनिकरोजगारसेवा एजेन्सीभिः पञ्जीकृतबेरोजगारी-बेरोजगार-महाविद्यालय-स्नातकानाम् कार्य-अन्वेषण-पञ्जीकरण-आँकडानां सह कार्य-सूचनायाः तुलनां सुदृढां कर्तव्या, तथा च उद्यम-माङ्ग-सूचनायाः स्नातक-कार्य-अन्वेषण-सूचनायाः च कुशल-मेलनं प्रवर्धनीयम् |. उन्नतविनिर्माणउद्यमसमूहानां व्यावसायिकशीर्षकसमीक्षायाः कृते "हरितचैनलम्" अनब्लॉकं कुर्वन्तु ये व्यावसायिकाः तकनीकीकर्मचारिणः च महत्त्वपूर्णं योगदानं उत्कृष्टप्रदर्शनपरिणामान् च दत्तवन्तः अथवा तत्कालं आवश्यकप्रतिभाः उच्चस्तरीयप्रतिभाः च प्रवर्तयन्ति, ये शर्ताः पूरयन्ति ते प्रत्यक्षतया भवितुम् अर्हन्ति तत्सम्बद्धव्यावसायिक-तकनीकी-उपाधि-समीक्षायै आवेदनं कर्तुं अनुशंसितम्। प्रासंगिक उद्यमानाम् उच्चस्तरीयप्रतिभानां अनुशंसा कर्तुं अधिकारः समर्थितः भवति येषां कृते आवश्यकाः शैक्षणिकयोग्यताः नास्ति परन्तु तेषां कृते महत्त्वपूर्णं प्रदर्शनं उत्कृष्टं च योगदानं भवति, तेषां कृते पूर्णवरिष्ठव्यावसायिकपदवीभिः सह द्वयोः अधिकैः सहकर्मीविशेषज्ञैः अनुशंसितुं शक्यते, तदर्थं च आवेदनं कर्तुं शक्यते वरिष्ठव्यावसायिकपदवीनां समीक्षा। वरिष्ठव्यावसायिकपदवीनां स्वतन्त्रसमीक्षां कर्तुं योग्य उन्नतविनिर्माणउद्यमानां सक्रियरूपेण अनुशंसा।
स्नातकनियुक्तेः परिमाणं विस्तारयितुं राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं कर्तुं, राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रदर्शनं अग्रणीभूमिकां च कर्तुं प्रोत्साहयितुं, योग्यराज्यस्वामित्वयुक्तानां उद्यमानाम् एकवारं कार्मिकपुञ्जस्य च वृद्धिं प्रदातुं च।नीतीनां माध्यमेन वयं स्नातकाः तृणमूलस्तरस्य अग्रपङ्क्तिरोजगारं अन्वेष्टुं प्रोत्साहयामः मार्गदर्शनं च कुर्मः, तथा च तृणमूलरोजगारस्य अवसरानां अन्वेषणं कुर्मः यथा चिकित्सा तथा स्वास्थ्यसेवा, वृद्धानां परिचर्यासेवाः, सामाजिककार्यं, न्यायिकसहायता, वैज्ञानिकसंशोधनसहायकाः च। महाविद्यालयस्य स्नातकानाम् सेनायां सम्मिलितुं हरितमार्गान् अनब्लॉकं कुर्वन्तु तथा च अधिकान् स्नातकानाम् सेनायां सम्मिलितुं प्रतिभासु वर्धयितुं च प्रोत्साहयन्तु।
वयं युवानां उद्यमशीलतायाः समर्थनं सुदृढं करिष्यामः तथा च एकवारं उद्यमशीलता अनुदानं, उद्यमशीलतायाः गारण्टीकृतं ऋणं, व्याजसहायता, करमुक्तिः इत्यादीनां नीतयः नियमानाम् अनुसारं कार्यान्विष्यामः।महाविद्यालयस्य स्नातकानाम् अन्येषां च युवानां कृते डिजिटल-अर्थव्यवस्था, सांस्कृतिक-सृजनशीलता, मञ्च-अर्थव्यवस्था, रजत-अर्थव्यवस्था इत्यादिषु विविधक्षेत्रेषु लचीलं रोजगारं प्राप्तुं प्रोत्साहयन्तु, मार्गदर्शनं च कुर्वन्तु। नीतिप्रवर्धनं, परिसरनियुक्तिः, मार्गदर्शनं प्रशिक्षणं च अन्यक्रियाकलापं च कर्तुं, नियमितरूपेण ऑनलाइन-नियुक्तिं कर्तुं, अफलाइन-नियुक्तेः आवृत्तिं च वर्धयितुं परिसरे प्रवेशार्थं नियमितरूपेण सार्वजनिकरोजगारसेवानां आयोजनं कुर्वन्तु। महाविद्यालयस्नातकानाम् अन्येषां च युवानां कृते करियरमार्गदर्शनं कार्यसन्धानक्षमताप्रशिक्षणं च सुदृढं कुर्वन्तु, छात्राणां कृते व्यक्तिगतरोजगारमार्गदर्शनं च प्रदातुं शक्नुवन्ति। युवा प्रशिक्षुकार्यक्रमं कार्यान्वितुं निरन्तरं कुर्वन्तु, प्रशिक्षुपदानां आकर्षणं वर्धयितुं वैज्ञानिकसंशोधनं, प्रौद्योगिकी, प्रबन्धनं, सामाजिकसेवा च अधिकानि प्रशिक्षुपदानि विकसितुं शक्नुवन्ति। वयं दरिद्रताग्रस्तपरिवारेभ्यः महाविद्यालयस्नातकान्, विकलाङ्गानाम् महाविद्यालयस्नातकानाम्, दीर्घकालीनबेरोजगारयुवानां, तथा च कार्यानुसन्धानसहायताप्राप्तानाम् रोजगारसहायतायाः प्रमुखलक्ष्यरूपेण मन्यामहे, वयं "एकैकं" सहायतां कार्यान्विष्यामः, मार्गदर्शनं प्रदातुं प्राथमिकताम् अदामः सेवाः, कार्याणां अनुशंसा, तथा प्रशिक्षणं रोजगार-इण्टर्नशिपं च प्राथमिकताम् अददात्, लक्षितां उच्चगुणवत्तायुक्तां च कार्यसूचनाः प्रदातुं। नगरीयग्रामीणसमुदायेषु तृणमूलसार्वजनिकरोजगारसेवा, लोकप्रबन्धनसामाजिकसेवा इत्यादीनां अस्थायीजनकल्याणपदानां विकासं स्थापनं च निरन्तरं कुर्वन्तु, तथा च महाविद्यालयस्नातकानाम् व्यापकं पुनर्वासं प्रदातुं शक्नुवन्ति, येषां विपण्यद्वारा रोजगारं प्राप्तुं कठिनं भवति।
रोजगारसेवानां अनुकूलनं कुर्वन्तु तथा च महाविद्यालयस्नातकानाम् कृते कुशलतापूर्वकं रोजगारं प्रदातुं शक्नुवन्ति।योग्याः काउण्टीः (नगराः, जिल्हाः) युवानां रोजगारस्य सुविधायै महाविद्यालयस्नातकानाम् इत्यादीनां युवानां प्रतिभानां कृते अपार्टमेण्ट् अनुदानं अन्यं च समर्थनं दातुं शक्नुवन्ति। सर्वेषु स्तरेषु सार्वजनिकरोजगारप्रतिभासेवा एजेन्सीभिः सार्वत्रिकरूपेण युवानां रोजगारसेवाविण्डोः स्थापयितव्याः येन महाविद्यालयस्नातकानाम् इत्यादीनां युवानां रोजगारस्य कृते एकस्थानसेवाः प्रदातुं शक्यन्ते। मानवसंसाधनविपण्यस्य पर्यवेक्षणं सुदृढं कुर्वन्तु, अवैधनियुक्ति, अवैधशुल्कं, "कृष्णमध्यस्थ" इत्यादीनां अवैधक्रियाकलापानाम् अन्वेषणं निबद्धं च कानूनानुसारं कुर्वन्तु, मानवसंसाधनविपण्यस्य क्रमस्य मानकीकरणं च कुर्वन्तु। रोजगार-अधिकार-रुचि-विषये ज्ञानस्य लोकप्रियतां वर्धयन्तु, स्नातक-ऋतौ महाविद्यालय-स्नातकानाम् अधिकारानां हितानाञ्च रक्षणार्थं सहायतां मार्गदर्शनं च कुर्वन्तु भर्तीसङ्गठनानां मानकीकरणाय नियोक्तृणां मार्गदर्शनं कुर्वन्तु तथा च कार्यापेक्षाणाम् आधारेण भर्तीस्थितीनां शैक्षणिकस्तरस्य च यथोचितरूपेण निर्माणं कुर्वन्तु। अनुचितनियुक्तिसूचनाः परिहरितुं सहभागिकम्पनीनां योग्यतानां पदानाञ्च समीक्षां कर्तुं सार्वजनिकरोजगारसेवाक्रियाकलापानाम् विभिन्नपरिसरनियुक्तिक्रियाकलापानाञ्च सुदृढीकरणं कुर्वन्तु। श्रमसम्बन्धसमाप्तौ महाविद्यालयस्नातकानाम् अधिकारानां हितानाञ्च रक्षणं वर्धयितुं, तथा च महाविद्यालयस्नातकानाम् श्रमाधिकारस्य हितस्य च व्यापकरूपेण रक्षणं यथा श्रमपारिश्रमिकं सामाजिकबीमा च कानूनानुसारं नियोजितस्य अनन्तरं।
प्रतिवेदन/प्रतिक्रिया