अलीबाबा वित्तीयप्रतिवेदनम् : 88VIP सदस्यता 42 मिलियनं अतिक्रान्तवती, ताओबाओ इत्यस्य “उपयोक्तृप्रथम” रणनीतिः प्रभावी भवति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता झू याओ
अगस्तमासस्य १५ दिनाङ्के अलीबाबा-समूहेन २०२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामानां घोषणा कृता । वित्तीयप्रतिवेदने दर्शयति यत् ताओटियनसमूहस्य सकलवस्तूनाम् मात्रा (GMV), क्रेतृणां संख्या, क्रयणस्य आवृत्तिः च उच्चवृद्धिं निरन्तरं निर्वाहयति, तथा च आदेशमात्रायां वर्षे वर्षे द्वि-अङ्कीयवृद्धिः प्राप्ता अस्ति
तेषु ८८वीआईपी सदस्यानां संख्या वर्षे वर्षे द्विगुणाङ्केन वर्धिता, ४२ मिलियनं अतिक्रान्तवती, यदा पूर्वत्रिमासे ३५ मिलियनं आसीत् प्रथमस्तरीयनगरेषु १० जनानां मध्ये १ ८८वीआईपी भवति ।
88VIP इति सशुल्कसदस्यतासेवा अस्ति यस्याः आरम्भः 8 अगस्त 2018 दिनाङ्के Taobao तथा Tmall इत्यनेन कृतः।तस्य प्रारम्भात् परं 6 वर्षेषु सदस्यताधिकारस्य विस्तारः बहुवारं कृतः, क्रमेण अलीबाबा पारिस्थितिकीतन्त्रात् बहिः विस्तारितः, उच्च-क्रियाकलापस्य बहूनां संख्यां सञ्चितः, मञ्चस्य कृते उच्चक्रयशक्तिः उच्चगुणवत्तायुक्तानि उत्पादानि च। 88VIP सदस्यानां ब्राण्ड्-मान्यता अधिका अस्ति तथा च ताओबाओ तथा Tmall इत्यत्र तेषां वार्षिकं उपभोगः साधारण-उपयोक्तृणां अपेक्षया महत्त्वपूर्णतया अधिकः अस्ति ते Taobao तथा Tmall इत्येतयोः सर्वाधिकं मूल्यवान् समूहसम्पत्तयः सन्ति।
अस्मिन् वर्षे आरभ्य ताओटियन-समूहः ८८वीआईपी-सदस्यता-अधिकारस्य उन्नयनस्य बहुविध-चक्रं कृतवान् । वर्षस्य आरम्भे मूलमूल्ये मौटाई, दैनिकपुरस्कार-आकर्षणं, अनन्य-१००-प्लस्-छूटः, दैनिकं ५०% छूटं च बृहत्-नाम-इन्-एप्-क्रयणेषु इत्यादयः बहवः सदस्यलाभाः प्रारब्धाः तथा च एप्रिल-मासस्य २२ दिनाङ्कात् आरभ्य ८८वीआईपी सदस्यस्य असीमित-रिटर्न्-पैकेज्-शिपिङ्ग-सेवा प्रारब्धा भविष्यति ।
अस्मिन् वर्षे Tmall 618 तथा 88VIP इत्यनेन प्रथमवारं मासिकं शॉपिंग कार्ड् प्रारब्धम् उपभोक्तारः प्रथममासे 8 युआन् व्यययित्वा तत् सक्रियं कर्तुं शक्नुवन्ति, येन सदस्यताधिकारस्य सीमा न्यूनीभवति। ६१८ कालखण्डे त्माल् इत्यनेन ८८वीआईपी इत्यस्मिन् १० अरबं अधिकं निवेशः कृतः, यत् इतिहासे सर्वाधिकं निवेशः अभवत् । ८८वीआईपी बृहत्-राशि-उपभोग-कूपनस्य उपयोगस्य सीमा अपि मूल-१५०० युआन्-रूप्यकात् १२०० युआन्-पर्यन्तं न्यूनीकृता अस्ति ।
अनेकविशेषाधिकार-उन्नयनानन्तरं 88VIP इत्यस्य कार्ड-उद्घाटन-दरः, कूपन-मोचन-दरः च तीव्रगत्या वर्धितः । २०२४ तमस्य वर्षस्य मे-मासे नूतनानां ८८वीआईपी-सदस्यानां संख्या वर्षे वर्षे त्रिगुणाधिका वर्धिता । २० मे दिनाङ्के विक्रयदिने ८८वीआईपी क्रेतृणां संख्यायां वर्षे वर्षे ५०% अधिका वृद्धिः अभवत्, सदस्यानां भ्रमणस्य वृद्धिः वर्षे वर्षे ४०% अधिका अभवत्, प्रतिव्यक्तिः क्रयराशिः ३०% अधिका अभवत् । वर्षे वर्षे ।
युवानां कार्डं उद्घाटयितुं प्रबलं इच्छा अस्ति ।
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २३,५९६.९ अरब युआन् अभवत् । तेषु भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयः ५,९५९.६ अर्ब-युआन् आसीत्, यत् ८.८% वृद्धिः अभवत्, यत् उपभोक्तृवस्तूनाम् कुल-खुदरा-विक्रयस्य २५.३% भागः अभवत् ऑनलाइन उपभोगस्य विकासस्य गतिः तुल्यकालिकरूपेण प्रबलः अस्ति, यत् उपभोक्तृवस्तूनाम् कुलखुदराविक्रयस्य वृद्धिं चालयितुं महत्त्वपूर्णां भूमिकां निर्वहति
Taotian Group मार्केटगतिशीलतां उपयोक्तृआवश्यकतासु परिवर्तनं च निरन्तरं ध्यानं ददाति, 88VIP इत्यस्य सेवासामग्रीणां रूपाणां च निरन्तरं समायोजनं अनुकूलनं च करोति, उपभोक्तृभ्यः अधिकं व्यक्तिगतं मूल्यवर्धितं च सेवानुभवं प्रदाति। Tmall इत्यनेन अस्मिन् वर्षे 88vip इक्विटी सहकार्यस्य परिमाणं विस्तारितं, सहकारीब्राण्ड्-सङ्ख्यां 4,000 तः 10,000 यावत् वर्धितम्, अधिकब्राण्ड्-व्यापारिणां कृते व्यावसायिक-अवकाशान् सृजति, उपभोग-जीवन्ततां अधिकं प्रवर्धयति, व्यावसायिक-अनुभवस्य अनुकूलनं च कृतम् अस्ति
गतवर्षस्य अन्ते अलीबाबा-समूहस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् अवदत् यत् - "अस्माकं मूलव्यापारस्य कृते वयं दीर्घकालीन-केन्द्रीकरणं निर्वाहयिष्यामः, उच्च-तीव्रता-संसाधनं अनुसंधान-विकास-निवेशं च निर्वाहयिष्यामः, उपयोक्तृ-अनुभवं निरन्तरं सुधारयिष्यामः, तथा च सुनिश्चितं कुर्मः यत् उत्पादाः सेवाश्च सर्वदा keep up with user needs and evolve iteratively , दीर्घकालीन जीवनशक्तिं प्रतिस्पर्धां च निर्वाहयन्तु।”
अस्मिन् वर्षे आरभ्य ताओबाओ, त्माल् च "उपयोक्तृप्रथमम्" इति व्यावसायिक-अभिमुखीकरणस्य पालनम् अकरोत्, मूल-उपभोक्तृ-अनुभवस्य उन्नयनार्थं च सर्वप्रयत्नाः कृतवन्तौ । 88VIP इत्यस्मिन् निवेशं वर्धयन् अधिकारान् हितं च उन्नयनं कृत्वा सदस्यानां संख्यायाः, ग्राहक-इकाई-मूल्येन, कार्ड-उद्घाटनस्य संख्यायाः च निरन्तरवृद्धिं चालयिष्यति, तथा च उच्चतर उपभोग-इच्छा पुनः क्रय-आवृत्तिः च आनयिष्यति, यत् " उपयोक्ता प्रथमं" रणनीतिः ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।