समाचारं

एकस्मिन् मञ्चे ६,००० तः अधिकाः दलाः स्पर्धां कुर्वन्ति! तृतीयः पाझोउ एल्गोरिदम् स्पर्धा उद्योगे उष्णस्थानं भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया संवाददाता ली चुन्वेई संवाददाता है ज़ुआन
चित्र/फोटो संवाददाता द्वारा प्रदत्त
प्रारम्भात् आरभ्य तृतीयः पाझोउ एल्गोरिदम् प्रतियोगिता विश्वे प्रबलप्रतिक्रियाः उत्पन्नवती अस्ति । याङ्गचेङ्ग इवनिङ्ग न्यूजस्य सर्वमाध्यमसंवादकः १५ दिनाङ्के ज्ञातवान् यत् ३१ जुलैपर्यन्तं प्रतियोगितायां न केवलं चीन, सिङ्गापुर, जापान, जर्मनी, यूनाइटेड् किङ्ग्डम् इत्यादीनां ३६ देशानाम् व्यापकभागीदारी आकृष्टा, अपितु नेत्रयोः आकर्षकं सफलता अपि प्राप्ता - total registration दलानाम् संख्या ६,००३ यावत् अभवत्, यत् पूर्वनिर्धारितं लक्ष्यं ५,००० इत्येव दूरं अतिक्रान्तवती, यत् एल्गोरिदम् नवीनतायाः क्षेत्रे उल्लासपूर्णविकासस्य वैश्वीकरणस्य च प्रवृत्तिं प्रदर्शयति
उद्योगस्य दिग्गजाः संयुक्तरूपेण प्रश्नान् प्रस्तुतवन्तः, प्रथमं ए.आइ
प्रतियोगिता औद्योगिक-अनुप्रयोगेषु गहनतया केन्द्रीभूता अस्ति, तथा च त्रयः प्रतियोगिता-समूहाः सन्ति: एल्गोरिदम् अनुकूलन-प्रतियोगिता, अभिनव-अनुप्रयोग-प्रतियोगिता, तथा च ए.आइ -वाणिज्यम्, भविष्यत् उद्योगाः च।
एल्गोरिदम् चयनप्रतियोगितायाः दृष्ट्या जेडी रिटेल्, जीली ऑटोमोबाइल, मिडिया ग्रुप् इत्यस्य मेइयुन् इन्टेलिजेन्स् इत्यादयः उद्योगस्य दिग्गजाः तथा च वैज्ञानिकसंशोधनसंस्थाः संयुक्तरूपेण ५ प्रतियोगिताप्रश्नान् प्रस्तावितवन्तः, येन कुलम् ३,३२२ दलाः पञ्जीकरणं कर्तुं आकर्षिताः तेषु स्मार्ट-आपूर्ति-शृङ्खला-सम्बद्धाः प्रतियोगिता-विषयाः विशेषतया लोकप्रियाः सन्ति, यत्र पञ्जीकृत-दलानां संख्या प्रतियोगिता-समूहस्य प्रायः ४०% भागं भवति विदेशेषु प्रतियोगिताक्षेत्रेषु अमेजन क्लाउड् टेक्नोलॉजी तथा चीन-फ्रेञ्च आर्टिफिशियल इन्टेलिजेन्स एसोसिएशन इत्यनेन संयुक्तरूपेण प्रारब्धानां जैवचिकित्साप्रतियोगिताप्रश्नानां सकारात्मकप्रतिक्रियाः अपि प्राप्ताः
नवीनता-अनुप्रयोग-प्रतियोगिता अभिनव-व्यावहारिक-प्रदर्शन-समाधान-उत्पादयोः केन्द्रीभूता अस्ति, यत्र पञ्च घरेलु-प्रतियोगिता-विषयाणि समाविष्टानि सन्ति: आँकडा-सुरक्षा, बुद्धिमान्-निर्माणम्, हरित-ऊर्जा, ई-वाणिज्यम्, तथा च भविष्यस्य उद्योगाः, तथा च विशेषतया विदेशीय-बाजाराणां कृते एआइ-उत्पादानाम् स्थापनां करोति . वर्तमान समये १,१३१ दलाः प्रतियोगितायां सक्रियरूपेण भागं गृहीतवन्तः, प्रत्येकस्य प्रतियोगितायाः कृते पञ्जीकृतदलानां संख्या समानरूपेण वितरिता अस्ति, यत् विविधं नवीनजीवनशक्तिं प्रतिबिम्बयति
अस्मिन् वर्षे प्रथमवारं स्थापितं एआइ लार्ज मॉडल् चैलेन्ज इत्येतत् अस्याः स्पर्धायाः मुख्यविषयः अभवत् । अयं प्रतियोगितासमूहः सूचनासञ्चारप्रौद्योगिक्याः अकादमी, ग्वाङ्गझूनगरसेवाः, आँकडाप्रशासनब्यूरो इत्यादीनां आधिकारिकसंस्थानां वैज्ञानिकसंशोधनसंस्थानां च, तथैव हुवावे, गुआंगझौडाटासमूहः, झीपु हुआझाङ्ग इत्यादीनां उद्योगनेतृणां च संयुक्तरूपेण प्रस्तावस्य योजनां कर्तुं एकत्र आनयति , अभूतपूर्वं सीमापारसहकार्यं दर्शयन् तथा च आधिकारिकं प्रभावशाली च, कुलम् १५५० दलाः सक्रियरूपेण भागं गृहीतवन्तः। इयं संख्या पूर्वस्य अधिकांशप्रतियोगितासमूहानां अपेक्षया दूरम् अतिक्रमति अद्यत्वे जननात्मकः एआइ वैश्विककेन्द्रबिन्दुः जातः अस्ति तथा च एआइ-प्रौद्योगिकीप्रतियोगितायाः तरङ्गं प्रवर्तयति अस्मिन् स्पर्धायां अस्य नूतनप्रतियोगितसमूहस्य लोकप्रियता उद्योगे जनानां सकारात्मकदृष्टिकोणं गभीररूपेण प्रदर्शयति .ते अस्य युगस्य रेलयानं ग्रहीतुं प्रयतन्ते, बृहत् एआइ मॉडल् विकासाय समर्पिताः सन्ति। तेषु जीएलएम लीगल इण्डस्ट्री लार्ज मॉडल चैलेन्ज इत्यस्य उत्साहपूर्णप्रतिक्रिया प्राप्ता अस्ति अद्यावधि १,१४३ दलाः पञ्जीकरणं कृतवन्तः, येन अस्मिन् स्पर्धायाः सर्वाधिकं लोकप्रियः विषयः अभवत् ।
घरेलुप्रतियोगिताक्षेत्रे पुनः सहभागितायाः उदयः अभवत्, यत्र ३५ देशेभ्यः विदेशीयसैनिकाः स्पर्धां कर्तुं एकत्र आगताः सन्ति ।
रिपोर्ट्-अनुसारं अस्याः स्पर्धायाः कृते पञ्जीकृताः दलाः अत्यन्तं व्यापकं भौगोलिकं कवरेजं दर्शयन्ति, यत् न केवलं उत्तर-चीन-दक्षिण-चीन-इत्यादीनां पारम्परिक-सशक्त-प्रतियोगिता-क्षेत्राणां सहभागितायाः आधारं सुदृढं करोति, अपितु सहभागी-दलानां संख्यायाः प्रायः द्वितीय-तृतीयांशं अपि भवति घरेलुप्रतियोगिताक्षेत्रेषु, तथा च गुआङ्गझौ, बीजिंग, शङ्घाई, शेन्झेन्, चेङ्गडु, नानजिंग, हाङ्गझौ इत्यादिषु प्रथमस्तरीयनगरेषु दलाः विशेषतया सक्रियताम् अवाप्नुवन्ति। तस्मिन् एव काले पूर्वचीनदेशस्य मध्यपश्चिमप्रदेशयोः च क्रीडकाः भागं ग्रहीतुं उत्साहिताः सन्ति, पञ्जीकरणानां संख्या पूर्ववर्षेभ्यः अधिका अस्ति अन्तर्राष्ट्रीयस्तरस्य प्रतियोगितायाः प्रभावः अपि महतीं वर्धितः अस्ति, येन सिङ्गापुर, जापान, जर्मनी, यूनाइटेड् किङ्ग्डम्, इटली, स्पेन, अमेरिका इत्यादीनां ३५ देशानाम् विदेशेषु निगमदलानां आकर्षणं जातम्, तथा च शिक्षकैः,... students from top foreign universities , वैश्विकस्तरस्य तकनीकी आदानप्रदानं सहकार्यं च अधिकं प्रवर्धयति।
एकशृङ्गात् आरभ्य दिग्गजानां यावत्, विशेषाणाम् अभिनवकम्पनीनां यावत्, प्रतियोगितायां कम्पनीनां विलासपूर्णः पङ्क्तिः अस्ति
निगमदलानां दृष्ट्या प्रतियोगितायां कुलम् १०३४ प्रस्तावाः प्राप्ताः । घरेलुदलस्य मध्ये ६०% अधिकं घरेलुदलस्य उच्चप्रौद्योगिकीयुक्तैः उद्यमप्रतिभादलैः निर्मितं भवति, यत्र यूनियनपे बिजनेस तथा फायरस्टोन् क्रिएशन इत्यादीनि यूनिकॉर्न् तथा अर्ध-यूनिकॉर्न् कम्पनयः, तथैव चाइना मोबाईल् इत्यादयः बृहत् राज्यस्वामित्वयुक्ताः उद्यमाः च सन्ति , चीन यूनिकॉम, चीन दूरसंचार, तथा च चीन निर्माणबैङ्कः विकासकदलः सक्रियरूपेण भागं गृह्णाति । तेषु ३ राष्ट्रियस्तरीयाः विशेषाः, विशेषाः, नवीनाः च “लघुविशालाः” उद्यमाः, २ विश्वस्तरीयाः विशेषाः, विशेषाः, नवीनाः च उद्यमाः, २० प्रान्तीयस्तरीयाः विशेषाः, विशेषाः नवीनाः च लघुमध्यम-आकाराः उद्यमाः, ९ गजः च सन्ति उद्यमाः तथा ४९ उच्चप्रौद्योगिकीयुक्ताः उद्यमाः एकस्मिन् मञ्चे स्पर्धां कुर्वन्ति । विदेशीयकम्पनीनां दलाः अपि सशक्ताः सन्ति यूरोपस्य, अमेरिकायाः, एशिया-प्रशांतक्षेत्रस्य च दलाः समानरूपेण वितरिताः सन्ति, येषां प्रत्येकस्य भागः प्रायः ६०% अधिकाः वित्तपोषणं प्राप्तवन्तः, येन व्यापकाः उद्योगस्य सम्भावनाः दृश्यन्ते
केम्ब्रिज्, हार्वर्ड्, स्टैन्फोर्ड् च एकत्र समागताः, शीर्षविश्वविद्यालयानाम् शिक्षकानां छात्राणां च दलाः स्वस्य प्रबलं बलं दर्शितवन्तः
प्रतियोगितायां भागं गृह्णन्तः शिक्षकाणां छात्राणां च दलानाम् मध्ये न केवलं पेकिङ्ग् विश्वविद्यालयः, सिंघुआ विश्वविद्यालयः, फुडान् विश्वविद्यालयः इत्यादीनां शीर्षस्थानां घरेलुविश्वविद्यालयानाम् शिक्षकानां छात्राणां च १,१३९ दलाः सन्ति, अपितु विश्वविद्यालयः इत्यादीनां विश्वस्य शीर्ष ३० विश्वविद्यालयाः अपि सन्ति of Cambridge in the UK, Harvard University in United States, and Stanford University in the United States ( "QS World University Rankings") इति शिक्षकाणां छात्राणां च दलम् । आँकडानुसारं ५०% तः अधिकानां भागं गृह्णन्तीनां दलानाम् स्नातकोत्तरपदवी वा ततः परं वा भवति, यत् पूर्वस्य तत्सदृशानां च स्पर्धानां औसतस्तरात् दूरं अधिकं भवति, यत् प्रौद्योगिकीक्षेत्रे उच्चशिक्षितानां जनानां सशक्तशक्तिं महत्त्वपूर्णलाभान् च पूर्णतया प्रतिबिम्बयति नवोन्मेषण।
समाचारानुसारं अधिकांशः प्रतियोगिताक्षेत्रसूचनासत्रः सफलतया समाप्तः, प्रतियोगिता च पूर्णतया प्रचलति । प्रतियोगितानां माध्यमेन प्रतिभानां संग्रहणं, प्रतियोगितानां माध्यमेन प्रतिभानां चयनं, प्रतियोगितानां माध्यमेन प्रतिभानां प्रचारः च प्रतिभानां कृते स्वप्रतिभां प्रदर्शयितुं, प्रौद्योगिकीनां आदानप्रदानं कर्तुं, नवीनतां, उद्यमशीलतां, तथा च... पाझोउ मध्ये उच्चस्तरीय एल्गोरिदमप्रतिभानां विकासः। वर्तमान समये पाझौ-नगरे ३६,००० तः अधिकाः विपण्य-संस्थाः, ३,००,००० औद्योगिक-प्रतिभाः च विकासाय एकत्रिताः सन्ति चीनदेशे प्रथमस्य बृहत्-परिमाणस्य कृत्रिम-बुद्धि-प्रतिरूपस्य अनुप्रयोग-प्रदर्शन-क्षेत्रस्य रूपेण पाझोउ-नगरस्य प्रमुखः अनुप्रयोग-प्रदर्शन-उच्चभूमिः, नीति-उच्चभूमिः, प्रतिभा-उच्चभूमिः च भवितुम् अर्हति
प्रतिवेदन/प्रतिक्रिया