समाचारं

सः पुरुषः अवदत् यत् "जलप्रलययुक्तं सेकेण्ड् हैण्ड् कारं" क्रीत्वा "जलक्षतिकारणात् कारस्य पूर्णक्षतिः" अभवत् इति कारविक्रेता अवदत् यत् सः कारस्य क्रयणपूर्वं तस्मै सूचितवान् इति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, झिन्जियाङ्गतः श्रीमानः सः The Paper Quality Complaint Platform (https://tousu.thepaper.cn) इत्यस्मै ज्ञापितवान् यत् सः अस्मिन् वर्षे जुलैमासे Yunhehui Creative Park, Guangzhou इत्यस्मिन् सेकेण्ड-हैण्ड्-कार-विक्रेतुः टोयोटा-ट्रैवर्स-वाहनं क्रीतवान् कुलव्ययः १४०,००० युआन्-अधिकः अस्ति । "यदा मया क्रीतं तदा कर्मचारी अवदत् यत् चेसिसः प्लावितः अस्ति। अप्रत्याशितरूपेण तत् चालयित्वा अहं ज्ञातवान् यत् हेडलाइट्स् अन्तः पङ्कस्य दागाः सन्ति, इञ्जिनम् अपि प्लावितम् अस्ति इति। एतत् सर्वथा जलसिक्तं वाहनम् अस्ति, न तु प्लावितं वाहनम्।" महोदयः अवदत् यत् बहवः बीमाकम्पनयः कारस्य बीमाक्रयणं कर्तुं न अस्वीकृतवन्तः, यत् वाहनस्य पूर्णहानिबीमा अस्ति इति।

अस्मिन् विषये सम्बद्धस्य कारविक्रेतृसंस्थायाः कर्मचारिणः अवदन् यत् कारस्य क्रयणात् पूर्वं तेभ्यः स्पष्टतया सूचितं यत् वाहनम् "प्लाविड् मरम्मतवाहनम्" अस्ति, अनुबन्धे च "वाहनं जले सिक्तम् अस्ति, तथा च बीमा" इति अपि उल्लेखितम् अस्ति is a total loss", तथा च कारं प्रत्यागन्तुं तस्य क्षतिपूर्तिं वा कर्तुं कोऽपि उपायः नासीत् ।

बीमा-अण्डरराइटिङ्ग्-व्यवस्था दर्शयति यत् वाहनस्य "सर्व-हानि-वाहनम्" इति शङ्का अस्ति, तस्य बीमा कर्तुं न शक्यते ।

हे महोदयस्य मते जुलैमासस्य १५ दिनाङ्के तस्य परिचयः मित्रेण कृतः, युन्हेहुई क्रिएटिव् पार्क् इत्यस्मिन् सेकेण्ड् हैण्ड् कारविक्रेतुः समीपे सेकेण्ड् हैण्ड् कारं क्रेतुं योजना कृता चयनानन्तरं टोयोटा ट्रेवर्सः निर्धारितः “यदा वयं मिलितवन्तः तदा कर्मचारीः अवदन् यत् चेसिस् मार्गेण वाहनानां जलप्लावनं सामान्यम् अस्ति and found no abnormalities I didn’t care.”

परन्तु उरुमकीनगरं प्रति गच्छन् श्रीमानः आविष्कृतवान् यत् यदा वाहनं चालयति स्म तदा प्रायः निष्कासनपाइप् मध्ये कृष्णवर्णीयकार्बननिक्षेपाः अस्थिराणि च निष्क्रियतां गच्छन्ति स्म "यदा वयं चेङ्गडु-नगरात् गतवन्तः तदा संयोगेन वयं 4S-भण्डारस्य पार्श्वे निवसन्तः आसन्, अतः वयं परीक्षितुं वाहनं कृतवन्तः "अस्मिन् सन्दर्भे इञ्जिनस्य जलं अवश्यमेव आसीत् ।"

4S भण्डारः अवदत् यत् वाहनस्य हेडलाइट्स् मध्ये जलात् पङ्कस्य दागाः सन्ति।

श्रीमानः सः अवदत् यत् सः तस्मिन् समये यत्र कारं क्रीतवन् आसीत् तस्य कारविक्रेतुः सम्पर्कं कृतवान्, परन्तु परपक्षः इञ्जिन् मध्ये जलं प्रविष्टम् इति न स्वीकृतवान्, जलं केवलं चेसिस् प्लावितवान् इति आग्रहं कृतवान्। "तदा मया प्रस्तावः कृतः यत् अहं कारं प्रत्यागच्छामि वा किञ्चित् धनं क्षतिपूर्तिं करोमि, अहं च सिन्जियाङ्ग-नगरं गत्वा स्वयमेव तस्य मरम्मतं करिष्यामि, परन्तु विक्रेतुः महोदयस्य उत्तरं नासीत्। सः प्रत्यागन्तुं उद्विग्नः इति कारणेन एवम् अवदत् सिन्जियाङ्गं प्रति सः स्पार्कप्लग् प्रतिस्थापयित्वा अग्रे गतः, परन्तु वाहनस्य समस्या अद्यापि आसीत् "स्पार्कप्लग् इत्यस्य समस्या नासीत्।

इञ्जिनं प्रविशति जलं नास्ति इति विक्रेताकर्मचारिणः अवदन्।

उरुमकी-नगरम् आगत्य सः महोदयः बीमां क्रीत्वा कारस्य पञ्जीकरणं कृतवान्, परन्तु अनेकेषां बीमाकम्पनीभिः तस्य बीमा अङ्गीकृतम् "बीमाव्यवस्थायां ज्ञातं यत् कारस्य पूर्णहानिः इति शङ्का आसीत्, तस्य बीमाकरणं न अनुशंसितम् श्रीमानः सः अवदत् यत् बीमाकम्पनीकर्मचारिणः तस्मै अवदन्, कारस्य पूर्वं पूर्णहानिरूपेण निवेदिता आसीत्, बीमाकम्पनी च दावस्य निराकरणानन्तरं वाहनस्य पुनः प्राप्तिम् अकरोत् "वाहनं सेकेण्डहैण्ड् मार्केट् मध्ये स्थानान्तरितम् अभवत्, अतः पुनः न शक्तवान् कारक्षतिबीमेन आच्छादितः भवेत्।"

श्रीमानः सः अवदत् यत् ततः पुनः कारविक्रेतुः सम्पर्कं कृतवान्, परन्तु परपक्षः तस्य कथां परिवर्त्य अवदत् यत् यदा सः कारं क्रीतवान् तदा तस्मै स्पष्टतया सूचितं यत् कारः जले सिक्तः अस्ति, अनुबन्धे अपि तत् चिह्नितम् अस्ति . तदा एव सः महोदयः अवलोकितवान् यत् अन्यपक्षेण खलु अनुबन्धे "वाहनं जले सिक्तम् अस्ति तथा च बीमा सर्वथा हानिः" इति शब्दाः "यदा वयं अनुबन्धे हस्ताक्षरं कृत्वा अङ्गुलिचिह्नं कृतवन्तः तदा अस्माकं कृते एतत् वाक्यं नासीत्" इति .ते हस्ताक्षरं कृत्वा लिखितवन्तः।

तदतिरिक्तं श्रीमानः सः द पेपर इत्यस्मै अवदत् यत् डीलरशिपः युन्हेहुई क्रिएटिव पार्क् इत्यत्र अस्ति अपि च एकस्य कर्मचारीयाः व्यक्तिगतलेखः, यत् वर्तमानस्य अधिकारस्य रक्षणं कठिनं कृतवान् अस्ति।

उपर्युक्तस्थितेः प्रतिक्रियारूपेण अगस्तमासस्य १४ दिनाङ्के द पेपर इत्यनेन यत्र सः श्रीमानः कारक्रयणं सम्पादयति स्म तस्य कर्मचारिणः आहूतवान् सः अवदत् यत् कारक्रयणपूर्वं तस्मै स्पष्टतया सूचितं यत् वाहनम् "जलप्लावनयुक्तं मरम्मतवाहनम्" इति " तथा च अनुबन्धे "वाहनं प्लावितम् आसीत्" इति अपि उल्लेखितम् आसीत् free to Xinjiang न कोऽपि उपायः कारं प्रत्यागन्तुं वा क्षतिपूर्तिं कर्तुं वा।

स्रोतः - पत्रम्

प्रतिवेदन/प्रतिक्रिया