जी क्रिप्टनस्य द्रुतगत्या प्रतिस्थापनेन पुरातनकारस्वामिषु असन्तुष्टिः भवति वा? केचन जनाः वदन्ति यत् २०२४ तमे वर्षे निर्मिताः नूतनाः काराः आगमनात् पूर्वं “पुराणाः मॉडलाः” अभवन् ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१३ अगस्त दिनाङ्के जिक्रिप्टोन् आधिकारिकतया २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००१ कारं २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००७ कारं च विमोचितवान् आधिकारिकतया प्रारम्भिकमूल्यानि क्रमशः २५९,००० युआन् तथा २०९,९०० युआन् सन्ति । जिक्रिप्टनस्य नूतनकारस्य विमोचनेन अतिरिक्तसाधनानाम् मूल्यक्षयस्य च प्राप्तिः अभवत् इति कथ्यते, येन अनेकेषां कारस्वामिनः असन्तुष्टिः उत्पन्ना ये अधुना एव पूर्वमाडलं क्रीतवन्तः ते प्रश्नं कृतवन्तः यत् जिक्रिप्टनस्य ब्राण्ड् परिवर्तनम् अतीव द्रुतम् अस्ति, येन तेषां क्रीतं वाहनम् "नवकारः" भवितुं "पुराणमाडलाः" पर्याप्तं हानिम् अकुर्वन् ।
२०२५ तमस्य वर्षस्य "जी क्रिप्टन् ००७" इत्यस्य आधिकारिकमूल्यप्रचारचित्रम् ।
तेषु शेन्झेन्-नगरस्य गुआङ्गडोङ्ग-नगरस्य कार-स्वामिना चेन्-महोदयेन द पेपर-पत्रिकायाः समक्षं ज्ञापितं यत् शेन्झेन्-नगरस्य जिक्रिप्टनस्य लोङ्गहुआ-नम्बर-८-वेयरहाउस्-४एस-भण्डारस्य विक्रयकर्मचारिणः तस्मै बहुवारं दावान् कृतवन्तः यत् अल्पकालीनरूपेण अस्य मॉडलस्य उन्नयनं न भविष्यति इति अस्मिन् वर्षे अगस्तमासस्य ८ दिनाङ्के सः नवीनतमस्य २०२४ मॉडलस्य कृते "जिक्रिप्टन्" क्रिप्टन् ००७” निक्षेपं दत्तवान् ।
परन्तु अगस्तमासस्य १३ दिनाङ्के जिक्रिप्टनस्य आधिकारिकः वेइबो इत्यनेन घोषितं यत्, चेन् महोदयः केवलं कतिपयेषु दिनेषु नियमितकारस्य स्वामी भविष्यति तदनुरूपं वित्तीयहानिः, अहं आशासे यत् सम्पूर्णं निक्षेपं प्रतिदेतुं शक्यते अथवा तत्सम्बद्धं नूतनं प्रतिरूपं उन्नयनं कर्तुं शक्यते” इति।
"नवीनकारः" "पुराणमाडल" इति परिवर्तते, कारस्वामिभ्यः शिकायतां प्रवर्तयति
चेन् महोदयस्य मते यदा सः अस्मिन् वर्षे अगस्तमासे जिक्रिप्टन् शेन्झेन् लोङ्गहुआ क्रमाङ्कस्य ८ गोदामस्य ४एस भण्डारं गत्वा कारं क्रेतुं गतः तदा विक्रेता स्पष्टं कृतवान् यत् "जिक्रिप्टन् ००७" २०२४ इत्यस्य नवीनतमं मॉडलं लघुरूपेण अद्यतनं न भविष्यति term, अतः भवन्तः आत्मविश्वासेन क्रेतुं शक्नुवन्ति। उत्साहितः चेन् महोदयः अगस्तमासस्य ८ दिनाङ्के निक्षेपं दत्तवान् ।
२०२४ तमे वर्षे "जी क्रिप्टन् ००७" इत्यस्य आधिकारिकमूल्यप्रचारस्य पोस्टरम् ।
परन्तु चेन् महोदयेन कारं उद्धर्तुं पूर्वं अगस्तमासस्य १३ दिनाङ्के जी क्रिप्टन् इत्यस्य आधिकारिकः वेइबो इत्यनेन अस्य मॉडलस्य उन्नयनं भविष्यति इति घोषितम् ।
चेन् महोदयः अवदत् यत् विक्रेता बहुवारं प्रतिज्ञातवान् यत् एतत् शीघ्रमेव मॉडलं न परिवर्तयिष्यति, अतः सः तत् क्रेतुं निश्चयं कृतवान् फलतः तस्य नूतनस्य कारस्य मूल्यं शीघ्रमेव अवनतिम् अभवत्
शेन्झेन्-नगरे चेन्-महोदयस्य कार-क्रयणस्य अनुभवः अद्वितीयः नास्ति, ताइझोउ-नगरस्य जियाङ्ग-महोदयायाः अपि कार-क्रयणकाले एतादृशी स्थितिः अभवत् ।
सुश्री जियाङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे जुलै-मासस्य २९ दिनाङ्के ताइझोउ-नगरस्य लिन्हाई-नगरस्य यिन्ताइ-४एस-भण्डारे जिक्रिप्टन्-००७-कारस्य परीक्षणं कृत्वा निक्षेपं दत्तवती । तस्मिन् समये विक्रेता जियाङ्गमहोदयाय अवदत् यत् आगामिषु षड्मासेषु मॉडलस्य उन्नयनं न भविष्यति, अगस्तमासे ये कारस्वामिनः काराः क्रीतवन्तः तेषां अधिकारः न्यूनीभवति इति। सुश्री जियाङ्ग इत्यनेन ३१ जुलै दिनाङ्के अन्तिमभुगतानं दत्तम्, अगस्तमासस्य १३ दिनाङ्के जी क्रिप्टोन् इत्यनेन २०२५ तमस्य वर्षस्य नूतनस्य मॉडलस्य आधिकारिकरूपेण घोषणा कृता ।
सुश्री जियाङ्ग इत्यनेन उक्तं यत् जिक्रिप्टन् इत्यनेन पूर्वं प्रतिज्ञातस्य जुलैमासस्य कारक्रयणस्य अधिकारस्य बिन्दवः ई-कार्ड् च न प्राप्ताः, अस्य नूतनस्य मॉडलस्य अद्यतनस्य कारस्वामिषु "विशालः प्रभावः" भविष्यति ये अधुना एव १० दिवसेभ्यः कारं गृहीतवन्तः पूर्व। "नवस्य मॉडलस्य मूल्यं न्यूनीकरणस्य अर्थः अस्ति यत् अहं पुरातनं मॉडलं क्रेतुं अतिरिक्तं २०,००० युआन् व्ययितवान्, अहं च वञ्चितः इव अनुभवामि।"
शिकायतमञ्चे (Black Cat) "Ji Krypton" इत्यादीनां कीवर्डानाम् अन्वेषणानन्तरं The Paper रिपोर्टरः ज्ञातवान् यत् 2024 Ji Krypton 001 तथा 2024 Ji Krypton 007 कारयोः बहवः स्वामिनः शिकायतुं प्रवृत्ताः, तेषां विश्वासः अस्ति यत् Ji Krypton इत्यनेन स्वस्य नूतनं कारं गोपितम् अस्ति प्रक्षेपण योजनां कृत्वा उपभोक्तृणां अधिकारान् क्षतिपूर्तिं च माङ्गल्याः क्षतिं कृतवन्तः। तेषु केचन उपभोक्तारः अवदन् यत् "भवन्तः एतादृशानि विन्यासानि क्रीतुम् अर्हन्ति येषु पूर्वं मूलमूल्ये २०,००० युआन्-वृद्धिः आवश्यकी आसीत्, विक्रयजनाः च एतत् स्वाभाविकं मन्यन्ते । ते वदन्ति यत् प्रथमपीढीयाः कारस्वामिनः अधिकं हानिम् अनुभविष्यन्ति इति . किम् एतत् एव भवितव्यम्?"
अतिरिक्तविनियोगस्य मूल्यकमीकरणं जिक्रिप्टनग्राहकसेवायाः कथनमस्ति यत् एतत् विपण्यस्य उतार-चढावस्य कारणेन अस्ति
सार्वजनिकसूचनाः दर्शयन्ति यत् अस्मिन् वर्षे फरवरीमासे अन्ते जिक्रिप्टन् इत्यनेन २०२४ तमस्य वर्षस्य जिक्रिप्टन् ००१ इति विमोचनं कृतम्, यस्य मूल्यपरिधिः २६९,०००-३२९,००० युआन् इत्येव अस्ति । १३ दिनाङ्के नूतनकारप्रक्षेपणसम्मेलने जिक्रिप्टोन् २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००७ इत्यस्य प्रक्षेपणं कृतवान् तथा च २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००१ इत्यस्य प्रक्षेपणं कृतवान् । जिक्रिप्टनस्य आधिकारिकजालस्थले नवीनतमपरिचयस्य अनुसारं नूतनं मॉडलं रूपस्य, स्मार्टड्राइवस्य, स्मार्टकाकपिट्, स्मार्टड्राइविंग् इत्यादीनां दृष्ट्या “पूर्णतया उन्नयनं” कृतम् अस्ति मूल्यपरिधिः २५९,००० युआन् तः ३२९,००० युआन् यावत् अस्ति
विक्रयमूल्यस्य दृष्ट्या पुरातनस्य मॉडलस्य तुलने नूतनस्य जी क्रिप्टन ००१ इत्यस्य मूल्यं अपरिवर्तितं वर्तते, तथा च "जी क्रिप्टन् ००७" इत्यस्य २०२४ तथा २०२५ मॉडल् इत्यस्य प्रचारपोस्टरस्य तुलनां कृत्वा नूतनं प्रवेशस्तरीयं मॉडलं योजितम् अस्ति; , एतत् ज्ञायते यत् नूतने जी क्रिप्टन 007 इत्यस्मिन् चतुःचक्रचालकः अस्ति प्रदर्शनसंस्करणस्य अतिरिक्तं अन्येषां संस्करणानाम् मूल्यं 20,000 तः 30,000 युआन् पर्यन्तं भवति, यस्य "पृष्ठचक्रचालकस्य बुद्धिमान् चालनसंस्करणस्य" मूल्ये न्यूनता अस्ति २०,००० युआन् इत्यस्य, "चतुश्चक्रचालकस्य बुद्धिमान् चालनसंस्करणस्य" मूल्ये ३०,००० युआन् इत्यस्य न्यूनता अस्ति ।
द पेपर इत्यस्य एकः संवाददाता शङ्घाई विएन्टियान् सिटी शॉपिंग सेण्टर इत्यत्र JiKr विक्रयपरामर्शदातृणा सह सम्पर्कं कृतवान् विक्रयपरामर्शदात्री इत्यनेन उक्तं यत् नूतनस्य मॉडलस्य विमोचनानन्तरं पुरातनस्य 007 मॉडलस्य मूल्ये उतार-चढावः न अभवत्, तस्य न्यूनीकरणं न भविष्यति।
परन्तु अनेकेषां पुरातनकारस्वामिनः यत् असन्तुष्टं कुर्वन्ति तत् अस्ति यत् कार्यक्षमतायाः उन्नयनस्य आधारेण जिक्रिप्टनस्य २०२५ मॉडलस्य केषाञ्चन संस्करणानाम् मूल्यानि अपि न्यूनीकृतानि सन्ति संवाददाता "जी क्रिप्टन ००७" इत्यस्य २०२४ तमे २०२५ तमे वर्षे च मॉडलस्य प्रचारचित्रेषु तुलनां कृत्वा २०२५ तमस्य वर्षस्य "जी क्रिप्टन् ००७" इत्यस्य "पृष्ठचक्रचालकस्य स्मार्टड्राइविंग् संस्करणस्य" २२९,००० युआन् तः २०९,००० युआन् यावत् न्यूनीभूतः इति ज्ञातवान्, तथा च चतुर्-चक्रीय-चालक-स्मार्ट-ड्राइविंग्-संस्करणम्" २२९,००० युआन्-रूप्यकाणां मूल्यं २०९,००० युआन्-पर्यन्तं न्यूनीकृतम् । २५९,००० युआन्-रूप्यकाणां मूल्यं २२९,००० युआन्-रूप्यकाणां मूल्यं न्यूनीकृतम् ।
पत्रे उल्लेखितम् यत् १२ जुलै दिनाङ्के जिक्रिप्टनस्य मुख्यविपणनपदाधिकारी गुआन् हैताओ इत्यनेन वेइबो इत्यत्र एषा वार्ता अग्रे प्रेषिता यत् जिक्रिप्टनस्य कानूनीविभागेन “नवसंस्करणं ००१ अस्य मासस्य अन्ते आधिकारिकतया घोषितं भविष्यति” इति अफवाः खण्डितवान्, सार्वजनिकरूपेण च सुरागं प्रमाणं च याचितवान् , तथा प्रदातृभ्यः एकं वाहनम् पुरस्कृतवान्। फलतः जिक्रिप्टनस्य आधिकारिकजालस्थले आधिकारिकतया “जिक्रिप्टन् ००१” तथा “जिक्रिप्टन् ००७” इत्येतयोः नवीनतमं २०२५ मॉडल् २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के विमोचितम् ।
जिक्रिप्टनस्य मुख्यसञ्चालनपदाधिकारिणः गुआन् हैताओ इत्यस्य वेइबो स्क्रीनशॉट्
पूर्वमाध्यमानां समाचारानुसारं अर्धवर्षेण अनन्तरं नूतनस्य मॉडलस्य प्रक्षेपणस्य विषये जिक्रिप्टनस्य प्रभारी प्रासंगिकः व्यक्तिः प्रतिक्रियाम् अददात् यत् पुरातनकारस्वामिनः क्षतिपूर्तिरूपेण जिक्रिप्टन् १०,००० युआन् मूल्यस्य कारक्रयणवाउचरं प्रदत्तवान् “नवस्य जिक्रिप्टनकारस्य प्रथमः स्वामी यः ३० सितम्बर् २०२४ दिनाङ्के २४:०० वादनात् पूर्वं २०२५ जिक्रिप्टन ००१, २०२५ जिक्रिप्टन ००७ (सहितः) आदेशयति सः १०,००० युआन् इत्यस्य आनन्दं लब्धुं शक्नोति पुरातनं कारं निष्कासितम् अस्ति वा इति विषये नूतनस्य जिक्रिप्टन् कारस्य प्रथमः स्वामी तस्य क्रयणं कृत्वा लाभं भोक्तुं शक्नोति” इति ।
तदतिरिक्तं जी क्रिप्टन 001/007 इत्यस्य उपयोक्तारः ये 13 अगस्तदिनाङ्कस्य 20:00 वादनात् पूर्वं अनिर्धारित-आदेशं कृतवन्तः, ते स्वयमेव स्विच् कृत्वा अनेकैः स्मार्ट-ड्राइविंग-समाधानैः सुसज्जितस्य उन्नत-माडलस्य तत्सम्बद्ध-संस्करणं प्रति वितरिताः भविष्यन्ति येषां उपयोक्तृणां App-स्थितिः "प्रस्थानस्य पुष्टिः भविष्यति", "शीघ्रमेव प्रस्थानम्", "पारगमने वाहनम्", "सज्जतायां वाहनम्" अथवा "उद्धर्तुं शक्यते" इति रूपेण प्रदर्शिता अस्ति, ते भागं ग्रहीतुं न शक्नुवन्ति।
१५ अगस्तदिनाङ्के द पेपरस्य एकः संवाददाता जिक्रिप्टनस्य आधिकारिकग्राहकसेवायाः प्रतिक्रियारूपेण ग्राहकसेवा अवदत् यत्, “नवीन ऊर्जावाहनानां तीव्रविकासस्य कारणात् प्रौद्योगिक्याः अपि निरन्तरं सुधारः भवति यथाशीघ्रं उपयोक्तृभ्यः प्रौद्योगिकीम् अद्यतनं कृतवान् .” तदतिरिक्तं २०२५ तमस्य वर्षस्य जी क्रिप्टन् ००७ इत्यस्य केषाञ्चन संस्करणानाम् मूल्यक्षयस्य विषये ग्राहकसेवाकर्मचारिभिः प्रतिक्रिया दत्ता यत् मूल्ययोजना विपण्यस्थितेः आधारेण निर्मितवती अस्ति
द पेपर रिपोर्टर वू क्यूई तथा प्रशिक्षु जी कियानवेन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)