समाचारं

बहुधा कब्जः भवति ? गम्भीरतापूर्वकं मा गृह्यताम्! कब्जः अतीव हानिकारकः भवति, अतः लक्षणं भवति चेत् तत्क्षणमेव चिकित्सां कुर्वन्तु!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवतः कदापि कतिपयदिनानि यावत् मलप्रवाहः न भवति, अथवा मलप्रवाहः अतीव श्रमसाध्यः भवति इति अनुभवः अभवत्? एते भवेयुःकब्जं करोतिप्रदर्शनम्‌। यद्यपि एकवारं कब्जः महती समस्या नास्ति तथापि दीर्घकालीन कब्जस्य कारणेन स्वास्थ्यस्य बहु समस्याः उत्पद्यन्ते ।

कब्जः किम् ?

कब्जः प्रायः अल्पवारं मलप्रवाहः, शौचस्य कष्टं, शुष्कं कठिनं च मलं वा निर्दिशति । विश्वस्वास्थ्यसङ्गठनम् (कः) सप्ताहे त्रिवारं अपेक्षया न्यूनतया मल-प्रवाहं कब्जं मन्यते ।

कब्जस्य लक्षणं भवति- १.

1. कष्टं शौचम्

2. शुष्कं कठिनं च मलम्

3. शौचस्य समये वेदना

4. शौचस्य अनन्तरं आन्तराणि सम्पूर्णतया रिक्तं कर्तुं न शक्नुवन्ति इति भावः

कब्जस्य कारणानि

कब्जस्य अनेकानि कारणानि सन्ति, येषां विश्लेषणं निम्नलिखितपक्षेभ्यः कर्तुं शक्यते ।

1. आहारकारकाः

अपर्याप्ततन्तुसेवनम् : १.आहारतन्तुःमलस्य आयतनं वर्धयितुं आन्तरिकस्य पेरिस्टलसिसस्य प्रवर्तनं कर्तुं शक्नोति । यस्मिन् आहारे नवीनफलशाकानां, साकं धान्यस्य च अभावः भवति तस्मिन् कब्जः भवितुम् अर्हति ।

अपर्याप्तजलम् : मलस्य मृदुतां स्थापयितुं आर्द्रता अत्यावश्यकी भवति ।

2. जीवनशैली

व्यायामस्य अभावः : दीर्घकालं यावत् उपविश्य आन्तरिकगतिशीलता मन्दं भवति तथा च कब्जस्य जोखिमः वर्धते ।

अनियमितजीवनाभ्यासाः : यथा दीर्घकालं यावत् शौचस्य इच्छां दमनं कृत्वा अनियमितकार्यं विश्रामं च आन्तरिककार्यं प्रभावितं करिष्यति।

3. औषधानां प्रभावः

केचन औषधाः कब्जस्य कारणं भवितुम् अर्हन्ति, यथा केचन वेदनाशामकाः (विशेषतः ओपिओइड् युक्ताः), अवसादनिवारकाः, केचन रक्तचापस्य औषधाः च

4. स्वास्थ्यस्य स्थितिः

आन्तरिकरोगाः : यथा चिड़चिड़ा आन्तरिकलक्षणम्, आन्तरिकबाधा इत्यादयः प्रत्यक्षतया शौचम् प्रभावितं कर्तुं शक्नुवन्ति ।

चयापचयम्रोगः:मधुमेह, हाइपोथायरायडिज्म इत्यादिभिः कब्जः अपि भवितुम् अर्हति ।

5. मनोवैज्ञानिक कारक

उद्वेगः,निराशाआन्तरिकविकारादिमनोवैज्ञानिकसमस्याः आन्तरिकविकारं जनयितुं शक्नुवन्ति, तस्मात् कब्जः भवति ।

कब्जस्य संकटाः

दीर्घकालीन कब्जः न केवलं जीवनस्य गुणवत्तां प्रभावितं करोति, अपितु विविधाः स्वास्थ्यसमस्याः अपि जनयितुं शक्नुवन्ति:

1. आन्तरस्य असुविधा, यथा प्रकोपः, उदरवेदना च।

2. बवासीर अथवा गुदा विदारण।

3. आन्तरिकबाधः।

4. हृदय-मस्तिष्क-रोगाःजोखिमः वर्धते।

5. मस्तिष्कस्य कार्यं प्रभावितं कुर्वन्ति, यथा स्मृतिक्षयः।

6. चयापचयम्विकाराः, अन्तःस्रावीविकाराः, येनस्थूलता, दुर्गन्धः, त्वचासमस्या इत्यादयः।

कब्जस्य निवारणं कथं करणीयम् ?

1. सम्यक् भोजनं कुर्वन्तु

आहारतन्तुं वर्धयन्तु : अधिकं तन्तुं सेवनेन मलस्य आयतनं वर्धयितुं आन्तरिकस्य पेरिस्टलसिसं च प्रवर्तयितुं साहाय्यं कर्तुं शक्यते। तन्तुयुक्तानि आहारपदार्थानि साकं धान्यानि, फलानि (विशेषतः त्वचायुक्तानि), शाकानि, फलानि च सन्ति ।

अधिकं जलं पिबन्तु : प्रतिदिनं न्यूनातिन्यूनं १.५-२ लीटरं जलं पिबन्तु शरीरं सम्यक् जलयुक्तं कृत्वा मलं मृदु कर्तुं साहाय्यं कर्तुं शक्नोति तथा च आन्तरेण गन्तुं सुलभं कर्तुं शक्नोति।

उच्चवसायुक्तानि आहारपदार्थानि परिहरन्तु : उच्चम्स्थूलःअन्नेन आन्तरिकस्य पेरिस्टल्सिसस्य मन्दीकरणं भवति, यथाशक्ति अल्पं खादितव्यम् ।

2. सक्रियः तिष्ठतु

नियमितव्यायामः : मध्यमशारीरिकक्रियाकलापः, यथा पादचालनं, दौडं, योगः इत्यादयः आन्तरिकस्य पेरिस्टलसिसस्य गतिं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

उदरस्य मालिशः - उदरस्य मन्दं मालिशः अपि मलस्य प्रवाहं प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति ।

3. सामान्य आन्तरिक आदतं स्थापयन्तु

नियमितरूपेण शौचम् : प्रतिदिनं नियतसमये, यथा प्रातःभोजनस्य ३० निमेषेभ्यः अनन्तरं, यदा जठररोगप्रतिबिम्बः प्रबलः भवति तदा शौचं कर्तुं प्रयतध्वम् ।

आन्तरेषु धारणं परिहरन्तु : यदा शौचस्य आवश्यकता भवति तदा शीघ्रमेव शौचं कर्तुं गच्छन्तु, आन्तरेषु न धारयन्तु।

4. तनावः न्यूनीकरोतु

शरीरं मनश्च आरामं कुर्वन्तु : ध्यानं, योगं, गभीरं श्वसनम् इत्यादीनां माध्यमेन तनावस्य न्यूनीकरणं कब्जस्य सुधारणे सहायकं भवितुम् अर्हति।

5. औषधानां तर्कसंगतरूपेण प्रयोगः करणीयः

सावधानीपूर्वकं रेचकदवानां प्रयोगः : केषाञ्चन रेचकदवानां दीर्घकालं यावत् उपयोगेन भवतः आन्तरेषु तंत्रिकानां क्षतिः भवति, कब्जः अपि अधिकः भवति । यदि औषधस्य आवश्यकता भवति तर्हि वैद्यस्य मार्गदर्शनेन करणीयम् ।

प्रोबायोटिक्स् : प्रोबायोटिक्स् आन्तरिकवनस्पतिषु सुधारं कर्तुं आन्तरिकस्वास्थ्यं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नुवन्ति ।

6. अन्ये प्राकृतिकाः उपायाः

कतिपयान् आहारपदार्थानाम् आहारः : प्रूनरसः, कदलीफलं, गाजरं, मधुर आलू इत्यादयः आहाराः कब्जस्य निवारणे सहायकाः भवितुम् अर्हन्ति ।

जडीबुटीचायाः : कतिपयानि जडीबुटीचायानि, यथा प्रूनचायः, पुदीनाचायः च कब्जस्य निवारणे अपि सहायकाः भवितुम् अर्हन्ति ।

7. सावधानताः

सद्जीवनाभ्यासान् निर्वाहयन्तु : दीर्घकालं यावत् उपविष्टुं परिहरन्तु, स्वस्थं वजनं धारयन्तु, धूम्रपानं त्यक्त्वा मद्यस्य सेवनं सीमितं कुर्वन्तु इत्यादयः।

कतिपयानां औषधानां अतिप्रयोगं परिहरन्तु : कतिपयेषु औषधेषु कब्जः भवितुम् अर्हति, आवश्यकतानुसारं वैद्यस्य परामर्शः करणीयः ।

8. विशेष स्मरणम्

नियमितपरीक्षणम् : यदि कब्जस्य लक्षणं स्थास्यति अथवा अन्यलक्षणाः यथा उदरवेदना, वजनक्षयः इत्यादयः सन्ति तर्हि समये एव चिकित्सां प्राप्तव्यम्

व्यावसायिकमार्गदर्शनम् : गर्भवतीनां वा विशिष्टरोगयुक्तानां जनानां विशिष्टसमूहानां कृते वैद्यस्य मार्गदर्शनेन चिकित्सा करणीयम्

उपर्युक्तपद्धतीनां संयोजनेन अधिकांशजना: कब्जस्य प्रभावीरूपेण निवारणं कर्तुं, निवारयितुं च शक्नुवन्ति ।

यद्यपि कब्जः सामान्यसमस्या अस्ति तथापि स्वस्थ आहारस्य जीवनशैल्याः च माध्यमेन तस्य सुधारः कर्तुं शक्यते । यदि भवन्तः बहुधा कब्जं कुर्वन्ति, अथवा तत्सम्बद्धाः लक्षणानि स्थास्यन्ति तर्हि उपयुक्तं समाधानं प्राप्तुं शीघ्रमेव चिकित्सकस्य परामर्शं अवश्यं कुर्वन्तु ।