2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फुफ्फुसस्य कर्करोगःयदि मम निरन्तरं कासः, फुफ्फुसवेदना च भवति तर्हि मया किं कर्तव्यम् ? कासः मानवशरीरस्य प्राकृतिकरक्षातन्त्रत्वेन मूलतः श्वसनमार्गात् विदेशीयद्रव्याणि वा उत्तेजकद्रव्याणि वा, यथा कफः, धूलिः इत्यादीनि दूरीकरोति, तस्मात् फुफ्फुसानां अधिकक्षतितः रक्षणं भवति, श्वसनमार्गस्य सुचारुप्रवाहः सुनिश्चितः भवति
परन्तु फुफ्फुसस्य कर्करोगस्य सन्दर्भे प्रायः फुफ्फुसस्य क्षतिकारणात् कासः विशेषतया तीव्रः, बहुधा, दुःखदः अपि भवितुम् अर्हतिअर्बुदसंपीडनस्य, भड़काऊ घुसपैठस्य, तंत्रिका-प्रकोपस्य वा प्रत्यक्षं परिणामः ।
अस्याः स्थितिः प्रतिक्रियारूपेण प्रथमं महत्त्वपूर्णं च व्यावसायिकचिकित्सासाधनेन कासस्य विशिष्टकारणं स्पष्टीकर्तुं शक्यते । अस्मिन् विस्तृतः इतिहासः, शारीरिकपरीक्षा, इमेजिंग् परीक्षणं (यथा एक्स-रे,सीटी स्कैन) तथा सम्भाव्य रोगपरीक्षा आदि। एकदा कारणं स्पष्टं जातं चेत् वैद्याः व्यक्तिगतचिकित्सायोजनां विकसितुं शक्नुवन्ति ।
चिकित्सायाः दृष्ट्या लक्षणानाम् उपशमनार्थं कासनिरोधकानि, वेदनाशामकानि, फुफ्फुसस्य कर्करोगस्य एव विशिष्टानि अर्बुदविरोधी औषधानि च उपयोक्तुं शक्यन्ते
रेडियोथेरेपीतथारसायन चिकित्साअस्य उद्देश्यं भवति यत् अर्बुदस्य परिमाणं न्यूनीकर्तुं परितः ऊतकयोः उपरि तस्य दबावः, उत्तेजनं च न्यूनीकर्तुं शक्यते, तस्मात् कासः, वेदना च निवारिता भवति ।
लक्षित चिकित्सा तथाप्रतिरक्षा चिकित्साते अन्तिमेषु वर्षेषु उदयमानाः उपचाराः सन्ति ते ट्यूमरकोशिकानां विशिष्टलक्ष्येषु सटीकरूपेण आक्रमणं कृत्वा अथवा शरीरस्य स्वकीयं प्रतिरक्षातन्त्रं सक्रियं कृत्वा ट्यूमरवृद्धिं निरुध्यते, येन रोगिणां कृते नूतना चिकित्सायाः आशा भवति।
संक्षेपेण वक्तुं शक्यते यत् यदा फुफ्फुसस्य कर्करोगेण उत्पद्यमानस्य कासस्य वेदनायाश्च सामना भवति तदा रोगिणः सकारात्मकं मनोवृत्तिं धारयन्तु तथा च स्ववैद्यैः सह निकटतया कार्यं कृत्वा तेषां कृते सर्वाधिकं उपयुक्तं चिकित्सायोजनां अन्वेष्टुं निर्मातव्याः।