2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं CCTV 2 इत्यस्य “Safety Around You” इति स्तम्भेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितानि कतिपयानि भिडियानि अवलोकयामः।
प्रथमं विडियो अवलोकयामः :
एकः युवा माता स्वबालकेन सह मार्गं लङ्घयितुं सज्जा आसीत् बालकः सहसा मातुः हस्तात् विच्छिद्य मार्गस्य मध्ये त्वरितम् अगच्छत्।
द्वितीयं विडियो पश्यन्तु:
एकः पिता तस्य बालकः च मार्गपार्श्वे निरुद्धयोः कारयोः मध्ये गन्तुं प्रवृत्तौ आस्ताम् बालकः सहसा पितुः हस्तात् विच्छिद्य मार्गस्य मध्ये धावितवान् सः संयोगेन गच्छन्त्याः बैटरीकारेन आहतः।
तृतीयं भिडियो पश्यामः : १.
द्वौ वृद्धौ बालकौ च पार्श्वमार्गं लङ्घयन्तौ आस्ताम् ।
बालकाः स्वभावतः सक्रियः भवन्ति, परन्तु ते स्वपरिसरस्य विविधसंभाव्यसुरक्षासंकटानां विषये अनभिज्ञाः भवन्ति अतः मातापितरौ सर्वदा सतर्काः भवेयुः येन तेषां हानिः न भवेत् ।
अतः एएचए द्वारा विमोचिते २०२० तमे वर्षे प्रथमचिकित्सामार्गदर्शिकायां बालानाम् षड्लिङ्कजीवनशृङ्खलायाः ओएचसीए (अस्पतालात् बहिः) प्रथमः कडिः निवारणम् अस्ति : १.
प्रौढानां सामान्यतया पर्यावरणस्य संकटानाम् विषये किञ्चित् जागरूकता भवति । यथा, मार्गे वेगेन गच्छन् वाहनः अवश्यमेव कस्यचित् आघातं करिष्यति, घटात् एव बहिः उष्णसूपः दलिया च अवश्यमेव कस्यचित् दहनं करिष्यति, सर्पाः, वृश्चिकाः, विषयुक्ताः कीटाः च अवश्यमेव जनान् दंशिष्यन्ति इत्यादयः...
परन्तु बालकाः एतान् जोखिमकारकान् न जानन्ति स्यात् न्यूनातिन्यूनं, तेषां कृते भवतः चेतयितुं पूर्वं वा हानिः भवितुं पूर्वं वा कोऽपि विचारः नास्ति । एतदर्थं मातापितरौ स्वसन्ततिभ्यः बहुपक्षेभ्यः सम्भाव्यदुर्भाग्येभ्यः निवारणं कर्तुं प्रवृत्ताः भवन्ति ।
पूर्वोक्तेषु अद्यतनदुर्घटनासु यद्यपि प्रौढाः स्वयमेव सुरक्षासंकटं जानन्ति स्म तथापि ते बालकानां उपेक्षां कृत्वा संकटं न जानन्ति स्म, येन दुःखदघटनानि अभवन्
अहं न जानामि यत् पाठकाः अवलोकितवन्तः वा, उपर्युक्तेषु भिडियोषु वा अन्येषु विषयेषु वा वयं जीवने पश्यामः।यदा बालस्य दुर्घटना भवति तदा प्रथमं मातापिता त्वरितरूपेण बालकं उद्धर्तुं करोति!
यद्यपि एषा मातापितृणां वृत्तिः अस्ति तथापि अतीव भयङ्करः उपायः अस्ति! यतः यदि अस्मिन् समये क्षतिग्रस्तस्य नाना लक्षणानि सन्ति ।भङ्गःअथवा आन्तरिकरक्तस्रावः, अन्धरूपेण कस्यचित् उद्धरणं वा सहायतां वा कृत्वा अतीव गम्भीराः गौणक्षतिः भवितुम् अर्हति ।
सम्यक् उपायः अस्ति यत् तत्क्षणमेव परितः पश्यतु यदि मार्गे अस्ति तर्हि तत्क्षणमेव आहतस्य अग्रे पृष्ठे च अवरुद्ध्य विविधविघ्नानां (कार्टन, वस्त्र, मल, वाहन...) उपयोगं कर्तुं प्रयतध्वम्, ततः अग्रे गच्छन्तु दृश्यस्य सुरक्षां सुनिश्चित्य आहतस्य स्थितिं अवलोकयन्तु।
यदि आहतः व्यक्तिः गम्भीररूपेण क्षतिग्रस्तः नास्ति तर्हि भवन्तः तं स्वयमेव अङ्गं चालयितुं प्रयतितुं शक्नुवन्ति, ततः परिस्थित्यानुसारं मार्गपार्श्वे सुरक्षितस्थानं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति
यदि आहतः व्यक्तिः स्वयमेव गन्तुं न शक्नोति तर्हि बलात् तं न उद्धर्तुं वा सहायतां कर्तुं वा तत्क्षणमेव साहाय्यार्थं 120 इति क्रमेण सम्पर्कं कुर्वन्तु तथा च दृश्यमानं रक्तस्रावं निवारयितुं दबावं कुर्वन्तु।
यदि आहतस्य श्वसनं स्थगितम् अस्ति तर्हि तत्क्षणमेव हृदय-फुफ्फुस-पुनरुत्थानम् आरभणीयम्—आहतानाम् अथवा भग्नानाम् अस्थिनां कृते हृदय-फुफ्फुस-पुनरुत्थानं सम्भवति वा इति मा पृच्छन्तु! अश्वासस्य परिणामः मृत्युः, मृत्युतः गम्भीरतरः परिणामः नास्ति ।
भङ्गस्य विषये वदन् अहं योजयितुम् इच्छामि यत् अस्मिन् समये कदापि भङ्गस्य निश्चयः न कुर्वन्तु! अहम्प्रथमचिकित्सां पाठयन्तः शिक्षकाः अवसरं लक्ष्यं वा यथापि भवतु, ते छात्रान् विविधं भङ्गनिर्धारणं शिक्षितुं उत्सुकाः सन्ति इति मम वितृष्णा अस्ति!
अस्मिन् युगे अस्माकं नगराणि विशालानि ग्राम्यक्षेत्राणि अपि १२० जनानां कृते आच्छादितानि सन्ति।भङ्गेन आहतानाम् कृते वयं केवलं १२० इति क्रमेण आह्वयितुं सक्रियरक्तस्रावं नियन्त्रयितुं, आहतानाम् आरामं कर्तुं, एम्बुलेन्सस्य धैर्यपूर्वकं प्रतीक्षां कर्तुं च शक्नुमः।
यथा, निम्नलिखितभङ्गस्थितौ अहं प्रथमचिकित्साशिक्षकं पृच्छामि यः भङ्गनिश्चयं शिक्षितवान् अपि च प्रायः अन्येभ्यः भङ्गस्य निवारणं कथं कर्तव्यमिति कथयतु यत् भवान् तत् समाधातुं साहसं करोति वा, कथं तत् समाधातुं शक्नोति वा।
पूर्वं बालस्य उपरि उक्तस्य आवेगपूर्णस्य अनुचितस्य च उद्धारस्य तुलने अहं मन्ये यत् निम्नलिखितचालकस्य दृष्टिकोणः अधिकं तर्कसंगतः अस्ति।
परस्परं अनुसृत्य सहसा मार्गं लङ्घयन् एकः बालकः आहतः अभवत् ततः परं सः सहजतया कारात् बहिः उत्प्लुत्य बालकस्य साहाय्यार्थं त्वरितवान्, परन्तु तस्य कारणं तं निवारितवान्, सः तत्क्षणमेव स्वस्य मोबाईलफोनं बहिः कृत्वा पुलिसं साहाय्यार्थं आहूतवान्
ग्रीष्मकाले एतादृशाः बहवः दुर्घटनाः भवन्ति, सर्वेभ्यः अपि उपरि भिडियाः अधुना एव अभवन् । निम्नलिखितः विडियो अतीतस्य अस्ति, यत्र बालकाः अचानकं मार्गं पारं कृत्वा दुर्घटनाम् अकुर्वन् इति बहुविधं उदाहरणं केन्द्रीकृत्य यद्यपि अतीव असहजं दृश्यते तथापि मातापितृभ्यः तत् वस्तुतः चेतावनी अस्ति।