समाचारं

चीनस्य आर्थिकप्रदर्शनं सामान्यतया जुलैमासे स्थिरम् आसीत्, "बलवत् आपूर्तिः, दुर्बलमागधा च" इति प्रतिमानं अपरिवर्तितम् आसीत् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता ज़िन युआन

गुरुवासरे राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः तत् ज्ञातम्1-7मार्चमासे राष्ट्रियस्थिरसंपत्तिनिवेशः वर्षे वर्षे ३.६% वर्धितः, यत् पूर्वषड्मासानां अपेक्षया ०.३ प्रतिशताङ्कं न्यूनम् अस्ति । जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे २.७% वर्धितः, तथा च वृद्धिदरः पूर्वमासस्य अपेक्षया ०.७ प्रतिशताङ्काधिकं द्रुततरः आसीत् निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं ५.१% वर्धितम्, तथा च वृद्धिः दरः पूर्वमासस्य अपेक्षया ०.२ प्रतिशताङ्कः न्यूनः आसीत् ।

प्रमुखेषु आर्थिकदत्तांशेषु निवेशः उपभोगः च अपेक्षितापेक्षया न्यूनः आसीत्, औद्योगिकं उत्पादनं च अपेक्षानुसारं आसीत् । आँकडानां प्रकाशनात् पूर्वं जिमियन न्यूज इत्यनेन एकत्रितानां सप्तसंस्थानां मध्यमपूर्वसूचने तत् दर्शितम्1-7सेप्टेम्बरमासे स्थिरसम्पत्तिनिवेशे वर्षे वर्षे ३.८% वृद्धिः अभवत् । जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे ३.०% वर्धितः, औद्योगिकवृद्धमूल्यं च ५.१% वर्धितः ।

विश्लेषकाः अवदन् यत् समग्रतया जुलैमासे अपर्याप्तं घरेलुमागधा प्रमुखा एव अभवत् तस्मिन् एव काले मौसमेन प्रभाविता उत्पादनस्य गतिः मन्दतां प्राप्तवती, अद्यापि घरेलु अर्थव्यवस्थायाः आन्तरिकगतिशीलतायां सुधारस्य आवश्यकता वर्तते।

“आधिकारिकविनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः जुलैमासे ४९.४% यावत् पतितः, यः त्रयः मासाः यावत् क्रमशः संकुचनपरिधिषु अस्ति आर्थिकवृद्धेः गतिः मन्दतां गच्छति तेषु निवासी उपभोगः निजीनिवेशः च अद्यापि तुल्यकालिकरूपेण दुर्बलाः कडिः सन्ति," इति ओरिएंटल जिन्चेङ्ग् इन्टरनेशनल् क्रेडिट् रेटिंग् कम्पनी लिमिटेड् इत्यस्य मुख्य मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन जिमियन न्यूज इत्यस्मै उक्तम्।

सः अवदत् यत् वर्षस्य उत्तरार्धे आर्थिकवृद्धौ बाह्यमागधस्य योगदानं दुर्बलं भवितुम् अर्हति इति पृष्ठभूमितः विकासस्य स्थिरीकरणस्य कुञ्जी प्रभावीरूपेण घरेलुमागधां वर्धयितुं वर्तते नवीन उत्पादकशक्तयः सम्पत्तिविपण्ये क्षयस्य निवारणाय अधिकप्रयत्नाः कुर्वन्ति समस्या - अपर्याप्तप्रभाविणी घरेलुमागधायाः मूलकारणम् एतत्।

राष्ट्रीयसांख्यिकीय ब्यूरो इत्यनेन प्रेसविज्ञप्तौ उक्तं यत्,जुलैमासे अर्थव्यवस्था सामान्यतया स्थिरं प्रगतिशीलं च आसीत्, उच्चगुणवत्तायुक्तविकासः च ठोसरूपेण उन्नतः आसीत् । परन्तु अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् बाह्यवातावरणे परिवर्तनस्य वर्तमानप्रतिकूलप्रभावाः वर्धन्ते, घरेलुप्रभावी माङ्गलिका अद्यापि अपर्याप्तः अस्ति, पुरातननवीनचालकशक्तयोः परिवर्तनस्य वेदनाः सन्ति, अर्थव्यवस्था च अद्यापि बहवः कष्टानि आव्हानानि च सम्मुखीभवति यथा तत् निरन्तरं पुनः उच्छ्रितम् अस्ति। अग्रिमे चरणे अस्माभिः स्थूल-आर्थिक-नियन्त्रणं तीव्रं कर्तव्यं, विविधाः नीतयः उपायाः च कार्यान्विताः, निरन्तर-आर्थिक-पुनरुत्थानस्य आधारं च सुदृढं कर्तव्यम् |.

आधारभूतसंरचनानिवेशः “चतुर्वर्षेभ्यः क्रमशः पतति” ।

जनवरीतः जुलैमासपर्यन्तं विद्युत्विहाय आधारभूतसंरचनानिवेशः वर्षे वर्षे ४.९% वर्धितः, विकासस्य दरः पूर्वषड्मासानां अपेक्षया ०.५ प्रतिशताङ्केन न्यूनः अभवत्, येन चतुर्मासान् यावत् क्रमशः मन्दता अभवत्

विश्लेषकाः दर्शितवन्तः यत् एकतः अस्मिन् वर्षे स्थानीयसरकारैः नूतनविशेषबन्धननिर्गमनस्य मन्दगतिः अपरतः दक्षिणे अस्मिन् ग्रीष्मर्तौ वर्षा-जलप्रलय-आपदायाः कारणम् अस्ति आधारभूतसंरचनापरियोजनानां निर्माणे निश्चितः प्रभावः भवति ।

झेशाङ्ग सिक्योरिटीज इत्यस्य आँकडानां अनुसारं ३० जुलैपर्यन्तं अस्मिन् वर्षे नूतनस्थानीयविशेषबाण्ड्निर्गमनस्य राशिः १.७७ खरब युआन् आसीत्, यत् राष्ट्रियद्वयसत्रद्वारा निर्मितस्य ३.९ खरबयुआनवार्षिकनिर्गमनयोजनायाः ४६% भागः अस्ति वर्ष विगतपञ्चवर्षेषु 7 मासिकविशेषबन्धकानां निर्गमनप्रगतिः ६६% समीपे अस्ति ।

विशेषऋणकारकस्य अतिरिक्तं अर्थशास्त्रज्ञगुप्तचर-एककस्य वरिष्ठविश्लेषकः जू तियानचेन् इत्यनेन दर्शितं यत् द्वितीयत्रिमासिकात् आधारभूतसंरचनानिवेशवृद्धौ मन्दता परियोजनासमीक्षायाः कठोरता, उपयुक्तपरियोजनानां अभावः इत्यादिभिः कारकैः सह सम्बद्धा अस्ति।

वाङ्ग किङ्ग् इत्यनेन उक्तं यत् जुलाईमासस्य अन्ते पोलिट्ब्यूरो-समागमेन वर्षस्य उत्तरार्धे स्थूल-आर्थिक-नीतीनां आह्वानं कृतम् यत् ते "अधिक-शक्तिशालिनः भवन्ति" इति, "विशेष-बाण्ड्-निर्गमने, उपयोगे च त्वरयितुं, अति- दीर्घकालीनविशेषकोषबन्धनानि, तथा च प्रमुखराष्ट्रीयरणनीतिषु प्रमुखक्षेत्रेषु च सुरक्षाक्षमतानिर्माणस्य समर्थनं कुर्वन्ति।" " अन्यविशिष्टानि आवश्यकतानि च, अस्य अर्थः अस्ति यत् तृतीयत्रिमासे सर्वकारीयबन्धननिर्गमनस्य शिखरस्य आरम्भं करिष्यति, तथा च अगस्तमासस्य अनन्तरं आधारभूतसंरचनानिवेशः किञ्चित् वर्धयितुं शक्नोति।

विनिर्माणनिवेशः लचीला एव तिष्ठति

जनवरीतः जुलैमासपर्यन्तं विनिर्माणनिवेशस्य वृद्धिः वर्षे वर्षे ९.३% अभवत्, तथा च पूर्वषड्मासानां तुलने ०.२ प्रतिशताङ्केन वृद्धिः अभवत्

चीन मिनशेङ्गबैङ्कस्य मुख्या अर्थशास्त्री वेन बिन् इत्यनेन एकस्मिन् शोधप्रतिवेदने दर्शितं यत् जुलैमासे विनिर्माणपीएमआई इत्यस्मिन् उत्पादनस्य परिचालनक्रियाकलापस्य च अपेक्षासूचकाङ्कः २०२३ तमस्य वर्षस्य आरम्भात् न्यूनतमस्तरं यावत् पतितः, यत् सूचयति यत् निगमनिवेशस्य इच्छा दुर्बलतां प्राप्तवती, युग्मितम् with the production and sales rate and production capacity utilization rate निम्नपक्षे विनिर्माणनिवेशस्य वृद्धिदरः मन्दः अभवत्

परन्तु विनिर्माणनिवेशस्य वर्तमानवृद्धिदरः उच्चस्तरस्य एव अस्ति इति विश्लेषकाणां मतं यत् एतत् बहुधा विनिर्माणउद्योगस्य परिवर्तनस्य उन्नयनस्य च नीतिसमर्थनस्य कारणेन अस्ति, यस्य बृहत्परिमाणेन उपकरणानां अद्यतनीकरणं महत्त्वपूर्णं चालककारकम् अस्ति

२५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरणनवीनीकरणस्य उपभोक्तृवस्तूनाम् व्यापारस्य च समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः, अतिदीर्घकालीनस्य प्रायः ३०० अरब युआन्-रूप्यकाणां समन्वयं कृत्वा व्यवस्थापनं च कृतवन्तः विशेषसरकारीबन्धननिधिः, येषु राष्ट्रियविकाससुधारआयोगेन अतिदीर्घकालीननिधिषु प्रायः १४८ अरबयुआन् व्यवस्थापनं कृतम्, येषां उपयोगः अनुकूलितसाधननवीनीकरणपरियोजनानां समर्थनाय च भवति पुरातनसञ्चालनजहाजानां स्क्रैपिंगं नवीकरणं च।

"विनिर्माणनिवेशस्य पर्याप्तः भागः उपकरणनिवेशात् आगच्छति, यत् उपकरणानां अद्यतनीकरणस्य औद्योगिक उन्नयनस्य च तर्कं प्रतिबिम्बयति। विनिर्माणलाभस्य मामूलीपुनरुत्थानस्य, उपकरणानाम् अद्यतनीकरणनीतीनां विस्तारेण च चालितः, विनिर्माणनिवेशः अस्य कालखण्डे उच्चस्तरस्य एव तिष्ठति इति अपेक्षा अस्ति वर्षम्।" जू तियानचेन् व्याख्यायते।

कैक्सिन् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः वू चाओमिंग् इत्यनेन अपि उक्तं यत् बृहत्-परिमाणेन उपकरण-अद्यतन-कृते नीति-समर्थनं वर्धितं चेत् अपस्ट्रीम-कच्चामालस्य, मध्य-प्रवाह-उपकरण-निर्माणस्य च निवेशस्य सशक्तं समर्थनं प्राप्स्यति |. तदतिरिक्तं चीन-अमेरिका-देशयोः मध्ये मालस्य पुनः पूरणार्थं प्रतिध्वनिः, निगमलाभस्य पुनर्प्राप्तिः च विनिर्माणनिवेशस्य कृते अपि केचन लाभाः भविष्यन्ति

अचलसम्पत्निवेशस्य न्यूनता निरन्तरं भवति

जनवरीतः जुलैपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशे वर्षे वर्षे १०.२% न्यूनता अभवत्, यत् पूर्वषड्मासानां तुलने ०.१ प्रतिशताङ्केन विस्तारितम्

विशेषतः अस्मिन् वर्षे प्रथमसप्तमासेषु अचलसम्पत्विकासकम्पनीभिः गृहनिर्माणस्य क्षेत्रफलं वर्षे वर्षे १२.१% न्यूनीकृतम्, यत् जनवरीतः जूनमासपर्यन्तं क्षेत्रात् ०.१ प्रतिशताङ्कं अधिकम् आसीत् नवीनतया आरब्धस्य आवासनिर्माणस्य २३.२% न्यूनता अभवत्, यत् वर्षस्य प्रथमार्धे यत् न्यूनता आसीत् तस्मात् ०.५ प्रतिशताङ्कं संकीर्णम् आसीत् ।

वाङ्ग किङ्ग् इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे अचलसम्पत्-उद्योगाय सशक्त-उत्तेजनस्य कोऽपि संकेतः अद्यतन-नीतिषु न दृश्यते इति अनुमानं भवति यत् प्रथमे कठोर-माङ्गस्य नाडी-सदृशस्य विमोचनानन्तरं रियल-एस्टेट्-नीतयः क्रमेण समायोजिताः भविष्यन्ति | -स्तरीयं तथा प्रमुखं द्वितीयस्तरीयं नगरेषु तृतीयत्रिमासे सम्पत्तिविपण्यं निम्नस्तरं प्रति आगमिष्यति।

जू तियानचेन् इत्यनेन अपि उक्तं यत् ये नीतयः प्रवर्तन्ते, ते प्रोत्साहनतन्त्रस्य दृष्ट्या वा वित्तीयसमर्थनस्य दृष्ट्या वा, ते अचलसम्पत्-उद्योगे वर्तमान-अधोगति-दबावस्य प्रतिपूर्तिं कर्तुं पर्याप्ताः न सन्ति, अतः अचल-संपत्ति-विकास-निवेशः नकारात्मक-वृद्धिं अनुभवति एव |.

चीनी सामाजिकविज्ञानस्य अकादमीयाः वित्तसंस्थायाः गतमासे "टूथपेस्ट् निचोड़"-शैल्याः नीतिशिथिलतां परिहरितुं यथाशीघ्रं अचलसम्पत्बाजारस्य उद्धाराय प्रयत्नाः वर्धयितुं प्रतिवेदने आह्वानं कृतम्। माङ्गपक्षे प्रथमस्तरीयनगरैः यथाशीघ्रं क्रय-ऋणप्रतिबन्धनीतिः पूर्णतया रद्दीकुर्यात्, येन यथाशीघ्रं विपण्यां प्रवेशाय विद्यमानमागधां प्रवर्तयितुं शक्यते। तस्मिन् एव काले स्थानीयवित्तीयदबावस्य निवारणाय वाणिज्यिकगृहस्य अधिग्रहणाय, किफायतीगृहनिर्माणाय च सर्वकारेण उपयोक्तुं अतिदीर्घकालीनविशेषकोषबन्धनानि निर्गताः भवन्ति

परन्तु जू तियानचेन् इत्यस्य मतं यत् वर्तमाननीति-अभिमुखीकरणं अचल-सम्पत्त्याः अधोगति-प्रवृत्तिं जानी-बुझकर विपर्ययितुं न अपितु वित्तीय-जोखिमानां निवारणाय अस्ति, तथा च अचल-संपत्ति-निवेशे नकारात्मक-वृद्धेः सहिष्णुता तुल्यकालिकरूपेण अधिका भवितुम् अर्हति

उपभोगः उद्धृतः अस्ति

निवासिनः ग्रीष्मकालीनयात्रायाः माङ्गलिका प्रबलाः सन्ति, तथा च गतवर्षस्य समानकालस्य न्यूनमूलस्य सह मिलित्वा उपभोक्तृवस्तूनाम् कुलखुदराविक्रयस्य वर्षे वर्षे वृद्धिदरः जुलैमासे त्वरितवान् गतवर्षस्य जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे २.५% वर्धितः ।

CICC अनुसन्धानविभागस्य मुख्यः स्थूलविश्लेषकः झाङ्ग वेनलाङ्गः प्रतिवेदने अवदत् यत् जुलाईमासः ग्रीष्मकालीनयात्रायाः शिखरः ऋतुः अस्ति, तथा च राष्ट्रियप्रवासपरिमाणसूचकाङ्कः तथा च घरेलुविमानयानानां संख्यायां मासे मासे महती वृद्धिः अभवत्, तथा च मोटेन... गतवर्षस्य समानम्। तदतिरिक्तं गतवर्षस्य अस्मिन् एव काले निम्नः आधारः कुलखुदराविक्रयस्य वृद्ध्यर्थं अपि निश्चितं समर्थनं प्रदास्यति।

उपभोगप्रकारेण जुलैमासे मालस्य खुदराविक्रये वर्षे वर्षे २.७% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया १.२ प्रतिशताङ्कं शीघ्रं जातम्, परन्तु भोजनालयस्य राजस्वं वर्षे वर्षे ३.०% वर्धितम्, पूर्वस्मात् २.४ प्रतिशताङ्कं न्यूनम् माह।

निर्दिष्टाकारात् अधिकवस्तूनाम् अन्तर्गतं संचारसाधनानाम्, क्रीडा-मनोरञ्जन-आपूर्तिषु च वर्षे वर्षे सर्वाधिकं वृद्धिः अभवत्, यत्र वर्षे वर्षे क्रमशः १२.७%, १०.७% च वृद्धिः अभवत् , सुई, वस्त्रं च सर्वाधिकं दुष्टं कृतवन्तः, वर्षे वर्षे क्रमशः १०.४%, ५.२% च न्यूनता अभवत् ।

राष्ट्रीयविकाससुधारआयोगेन वित्तमन्त्रालयेन च जारीकृतः "बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समर्थनं वर्धयितुं उपभोक्तृवस्तूनाम् व्यापारे च अनेकाः उपायाः" इति प्रस्तावः अस्ति यत् 150 अरब युआन-अति-दीर्घकालीन-विशेष-कोष-बाण्ड्-व्यवस्थापनं कृत्वा उपभोक्तृवस्तूनाम् व्यापारं स्वतन्त्रतया कार्यान्वितुं स्थानीयसरकारानाम् समर्थनं करोति, यत्र अनुदानस्य व्याप्तिः तीव्रता च वर्धिता।

वाङ्ग किङ्ग् इत्यनेन उक्तं यत्, वर्धितायाः अनुदानस्य पश्चात् कालखण्डे वस्तूनाम् उपभोगे किञ्चित् प्रवर्धनं भवितुम् अर्हति तथापि दुर्बलस्य उपभोगस्य मूलकारणं निवासिनः आयवृद्धौ मन्दता अस्ति, येन उपभोक्तृविश्वासस्य न्यूनता अभवत्।

"राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य नवीनतमदत्तांशस्य अनुसारं जूनमासे उपभोक्तृविश्वाससूचकाङ्कः ८६.२ आसीत्, यः पूर्वमासस्य अपेक्षया ०.२ न्यूनः अस्ति। त्रयः मासाः यावत् क्रमशः न्यूनः अस्ति तथा च १०० इत्यस्य मध्यमस्तरात् महत्त्वपूर्णतया न्यूनः अस्ति। तदतिरिक्तम् , द्वितीयत्रिमासे नगरनिवासिनां आयस्य विकासस्य दरः अधिकं न्यूनीभूतः, अल्पकालीनरूपेण निवासिनः उपभोगे अपि तस्य निश्चितः प्रतिकूलः प्रभावः भविष्यति" इति वाङ्ग किङ्ग् अवदत्।

औद्योगिक उत्पादनस्य गतिः मन्दं भवति

जुलैमासपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिकमूल्यवृद्धेः दरः त्रयः मासाः यावत् क्रमशः मन्दः अभवत् अस्य पृष्ठतः अपर्याप्तं विपण्यमागधा अस्ति ।

पेकिंग विश्वविद्यालयस्य राष्ट्रिय आर्थिकसंशोधनकेन्द्रेण प्रतिवेदने दर्शितं यत् समग्ररूपेण वर्तमान औद्योगिक अर्थव्यवस्था स्थिरवृद्धेः चरणे अस्ति तथापि यतः घरेलुप्रभावी माङ्गलिका अद्यापि अपर्याप्ता अस्ति, अतः विनिर्माणस्य उल्लासस्तरस्य सीमान्तक्षयः उच्च आधारेण गतवर्षे औद्योगिकनिर्माणस्य गतिः किञ्चित् न्यूनः अभवत् ।

अग्रे-दृष्टि-सूचकान् दृष्ट्वा, विनिर्माण-पीएमआई-मध्ये उत्पादन-सूचकाङ्कः जुलै-मासे ०.५ प्रतिशताङ्केन न्यूनः भूत्वा ५०.१% यावत् अभवत्, तथा च नूतन-आदेश-सूचकाङ्कः ०.२ प्रतिशत-बिन्दु-अङ्केन न्यूनः भूत्वा ४९.३% यावत् अभवत्, यत् मार्च-मासात् आरभ्य नूतन-निम्न-स्तरं प्राप्तवान्

वू चाओमिंग् इत्यनेन उक्तं यत् यद्यपि नूतनानां घरेलुचालकशक्तीनां विकासः त्वरितरूपेण भवति तथापि अचलसम्पत्विपण्यं अद्यापि गहनसमायोजनस्य कालखण्डे अस्ति, येन सूक्ष्मसंस्थानां सावधानव्यवहारः भवति तस्मिन् एव काले उत्तरार्धात् विदेशेषु अनिश्चिततासु महती वृद्धिः भविष्यति वर्षस्य, येन उद्यमानाम् उत्पादनस्य इच्छा अधिका न्यूनीकरिष्यते। एकत्र गृहीत्वा अनुवर्ती औद्योगिक-उत्पादनस्य गतिः स्थिरः किञ्चित् न्यूनः च भवितुम् अर्हति ।

जू तियानचेन् इत्यनेन अपि उक्तं यत् औद्योगिकनिर्माणे बाह्यमागधायां अनिश्चिततायाः प्रभावः वर्धते। "विकसित-अर्थव्यवस्थानां पुनः पूरणं समाप्तं जातं स्यात्। चिप्स्, इलेक्ट्रॉनिक्स इत्यादीनां केषाञ्चन उद्योगानां अतिरिक्तं, ये अद्यापि ऊर्ध्वचक्रे सन्ति, अन्येषु अधिकांशेषु उद्योगेषु माङ्गल्यं चरमपर्यन्तं पतति च। तदतिरिक्तं विदेशेषु वर्धमानः संरक्षणवादः इत्यादयः कारकाः तथा च वर्धिताः शुल्काः अल्पकालीनरूपेण उदयं प्रेरयितुं शक्नुवन्ति।" "निर्यातार्थं त्वरितम्', परन्तु मध्यमदीर्घकालीनयोः मम देशस्य सम्बन्धितदेशेभ्यः निर्यातस्य न्यूनता भविष्यति" इति सः अवदत्।

प्रतिवेदन/प्रतिक्रिया