समाचारं

"स्थूलनीतिदोषाः अमेरिकीविनिर्माणउद्योगस्य उन्नतिं कठिनं कुर्वन्ति"।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानक-वैश्विक-सूचना-प्रसारणम्] इत्यस्मात् पुनरुत्पादितः अस्ति;
ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​अद्यैव अमेरिकी-निर्माण-उद्योगस्य विषये वृत्तपत्रस्य प्रासंगिक-अनुसन्धानस्य परिणामाः घोषिताः । परिणामेषु ज्ञायते यत् अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन प्रवर्तितौ महत्त्वपूर्णौ निर्माणविधेयकौ प्रथमवर्षे एव सुचारुतया न गतवन्तौ, येषु १० कोटि अमेरिकीडॉलराधिकव्ययस्य घोषितबृहत् परियोजनासु प्रायः ४०% विलम्बः अथवा स्थगितः अभवत्
△ब्रिटिश फाइनेंशियल टाइम्स् इति जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्
बाइडेन् प्रशासनेन अगस्त २०२२ तमे वर्षे "महङ्गानि न्यूनीकरणकानूनम्" तथा "चिप् एण्ड् साइंस एक्ट्" इति प्रवर्तनं कृतम्, यस्य उद्देश्यं अमेरिकीस्वच्छप्रौद्योगिक्याः, अर्धचालकआपूर्तिशृङ्खलानां च विकासाय ४०० अरब डॉलरात् अधिकं करक्रेडिट्, ऋणं वा अनुदानं वा प्रदातुं शक्यते एतेन कदमेन बहवः स्वच्छप्रौद्योगिकी-अर्धचालक-कम्पनयः स्वप्रस्तावितानां परियोजनानां पुनर्व्यवस्थापनं कृत्वा अन्यदेशात् अमेरिकादेशं प्रति स्वकारखानानां स्थानान्तरणं कर्तुं आकर्षिताः सन्ति
परन्तु फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​अन्वेषणेन ज्ञातं यत् उपर्युक्तविधेयकेन सह सम्बद्धाः १० कोटि अमेरिकीडॉलराधिकमूल्याः ११४ बृहत्परियोजनाः सन्ति, यत्र कुलनिवेशः २२७.९ अरब अमेरिकीडॉलर् अस्ति तथापि कुलनिवेशः प्रायः ८४ अरब अमेरिकी-डॉलर् मासद्वयं यावत् कतिपयवर्षेभ्यः, अथवा अनन्तनिलम्बनम् अपि पश्चात् आसीत् ।
फाइनेंशियल टाइम्स् इति पत्रिका कम्पनीभिः, अमेरिकीस्थानीयराज्यसर्वकारैः सह साक्षात्कारस्य, निगमघोषणानां वित्तीयप्रतिवेदनानां च विश्लेषणस्य आधारेण उपर्युक्तनिष्कर्षं प्राप्तवान्
अवरुद्धपरियोजनासु येषु बृहत्तरनिवेशपरिमाणेषु इटलीदेशस्य एनेल्-संस्थायाः ओक्लाहोमा-नगरे १ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां सौर-पैनल-कारखानम्, एरिजोना-नगरे दक्षिणकोरिया-देशस्य एलजी-न्यू-एनर्जी-संस्थायाः २.३-अर्ब-अमेरिकीय-डॉलर्-मूल्यकं बैटरी-भण्डारण-संयंत्रं, दक्षिण-कैरोलिना-नगरे अमेरिकी-लिथियम-विशालकायः अर्जेन्टिना-देशस्य बाओ-संस्थायाः १.३ अरब-डॉलर्-रूप्यकाणां लिथियम-शोधनालयः च सन्ति .
तदतिरिक्तं अमेरिकी अर्धचालकनिर्मातृकम्पनी पालिडस् परियोजनायाः कुलनिवेशः ४४३ मिलियन अमेरिकीडॉलर् अस्ति तथा च ४०० तः अधिकाः कार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति दूरं रिक्तं जातम्।
△एरिजोना-नगरे दक्षिणकोरियायाः एलजी न्यू एनर्जी कम्पनीयाः बैटरी-भण्डारण-संयंत्रस्य प्रतिपादनम् (चित्रम् एलजी न्यू ऊर्जा-कम्पनीयाः आधिकारिक-जालस्थलात्)
प्रासंगिककम्पनयः फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समीपे अवदन् यत् मार्केट्-स्थितेः क्षीणता, माङ्गल्याः मन्दता इत्यादीनां कारकानाम् कारणेन परियोजना-योजनासु परिवर्तनं जातम् । केचन कम्पनयः दर्शितवन्तः यत् प्रायः तेषां बिलद्वयात् धनं प्राप्तुं योग्यतां प्राप्तुं कतिपयान् उत्पादनक्षमतामानकान् पूरयितुं भवति । केचन कम्पनयः सर्वकारीयनीतिषु अनिश्चिततायाः कारणात् अग्रे गन्तुं संकोचम् अनुभवन्ति।
फाइनेन्शियल टाइम्स् इति वृत्तपत्रस्य अनुसारं परियोजनायाः विलम्बेन जनमतेन बाइडेन् प्रशासनस्य प्रतिपादनं प्रश्नं कृतम् यत् औद्योगिकपरिवर्तनेन अमेरिकादेशे रोजगारः आर्थिकप्रतिफलः च भविष्यति इति अपेक्षा अस्ति।
△ब्रिटिश फाइनेंशियल टाइम्स् इति जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्
चीनस्य रेन्मिन् विश्वविद्यालयस्य चोङ्गयाङ्ग इन्स्टिट्यूट् फ़ॉर् फाइनेन्शियल स्टडीज इत्यस्य शोधकः लियू यिंग्चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्य साक्षात्कारे विश्लेषणेन सूचितं यत् बाइडेन् प्रशासनस्य "निर्माणस्य पुनरुत्थानस्य" महान् विचारः अस्ति, परन्तु अत्यल्पं कार्यं कृतवान्, परिणामाः च कल्पयितुं शक्यन्ते
सर्वप्रथमं अमेरिकीसङ्घीयसर्वकारः स्थानीयसर्वकारश्च समन्वयितः नास्ति उपरि नीतयः अधः च प्रतिकाराः सन्ति ।
द्वितीयं, भवेत् तत् नूतन ऊर्जाबैटरीषु वा अन्येषु सम्बद्धेषु प्रमुखेषु निर्माणक्षेत्रेषु, अमेरिकादेशस्य न केवलं प्रौद्योगिक्यां अग्रणी नास्ति, अपितु औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च समर्थनक्षमता नास्ति , व्यापारिकवातावरणं अपि दुर्बलम् अस्ति।
यद्यपि अमेरिकी-सर्वकारः राजनैतिकरूपेण आशास्ति यत् विनिर्माण-उद्योगः पुनः आगमिष्यति तथापि आर्थिक-विपण्य-स्थितयः न पूरिताः अपर्याप्ताः वा, तथा च कर-प्रोत्साहनं वा ऋण-रियायतं वा विनिर्माण-उद्योगस्य पुनरागमनाय पर्याप्ताः शर्ताः न सन्ति यदा नीतिस्थितयः, व्यावसायिकवातावरणं, विपण्यस्थितयः, तकनीकीस्थितयः, औद्योगिकसमर्थनक्षमता च सहितं सर्वं स्थाने भवति तदा एव प्रमुखनिर्माणपरियोजनानि कर्तुं शक्यन्ते एते लाभाः सन्ति ये अमेरिकादेशे अधुना नास्ति ।
लियू यिङ्ग् इत्यनेन अपि सूचितं यत् अमेरिकादेशस्य स्थूलनीतीनां दोषाः अमेरिकीनिर्माण-उद्योगस्य उन्नतिं कर्तुं कठिनं करिष्यन्ति इति अनिवार्यम्
प्रथमं, अमेरिकादेशः यत् निर्माणस्य तथाकथितं "निकट-शोरिंग्" "फ्रेण्ड्ली-शोरिंग्" च प्राप्तुं प्रयतते तत् विपण्यस्य नियमानाम् उल्लङ्घनं करोति, राजनैतिकं च कार्यम् अस्ति
द्वितीयं, अमेरिकादेशस्य निर्माणक्षेत्रे बलं बहुकालात् न्यूनीकृतम् अस्ति, अमेरिकादेशेन एतत् अवश्यमेव ज्ञातव्यम् । अमेरिकादेशः येषु क्षेत्रेषु कुशलः अस्ति तेषु अधिकं कार्यं कर्तव्यः, येषु क्षेत्रेषु सः कुशलः नास्ति तेषु अधिकं सहकार्यं कर्तव्यं, सर्वं कर्तुं प्रयत्नस्य स्थाने परिणामः अस्ति यत् किमपि सम्यक् कर्तुं न शक्यते।
तदतिरिक्तं यद्यपि अमेरिकादेशस्य स्थूल-आर्थिक-वित्त-नीतिः विनिर्माण-विकासस्य समर्थनं करोति इति भासते, तथापि मौद्रिकनीतेः कठोरीकरणेन दीर्घकालं यावत् ५.२५% तः ५.५% पर्यन्तं उच्चव्याजदराणि स्थापितानि सन्ति एतेन निगमनिवेशः, विपण्यउपभोगः च निरुद्धः अस्ति । यदा अर्थव्यवस्था दमिता भविष्यति तदा विनिर्माणस्य उन्नतिः कठिना भविष्यति।
सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "जीवित विश्व"।
संवाददाता丨यांग झूओयिंग
सम्पादक丨Yinmeimei वांग होंगलिंग यांग नान
हस्ताक्षर समीक्षा丨Hou Chenjiang Aimin
प्रतिवेदन/प्रतिक्रिया