"स्थूलनीतिदोषाः अमेरिकीविनिर्माणउद्योगस्य उन्नतिं कठिनं कुर्वन्ति"।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानक-वैश्विक-सूचना-प्रसारणम्] इत्यस्मात् पुनरुत्पादितः अस्ति;
ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः अद्यैव अमेरिकी-निर्माण-उद्योगस्य विषये वृत्तपत्रस्य प्रासंगिक-अनुसन्धानस्य परिणामाः घोषिताः । परिणामेषु ज्ञायते यत् अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन प्रवर्तितौ महत्त्वपूर्णौ निर्माणविधेयकौ प्रथमवर्षे एव सुचारुतया न गतवन्तौ, येषु १० कोटि अमेरिकीडॉलराधिकव्ययस्य घोषितबृहत् परियोजनासु प्रायः ४०% विलम्बः अथवा स्थगितः अभवत्
△ब्रिटिश फाइनेंशियल टाइम्स् इति जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्
बाइडेन् प्रशासनेन अगस्त २०२२ तमे वर्षे "महङ्गानि न्यूनीकरणकानूनम्" तथा "चिप् एण्ड् साइंस एक्ट्" इति प्रवर्तनं कृतम्, यस्य उद्देश्यं अमेरिकीस्वच्छप्रौद्योगिक्याः, अर्धचालकआपूर्तिशृङ्खलानां च विकासाय ४०० अरब डॉलरात् अधिकं करक्रेडिट्, ऋणं वा अनुदानं वा प्रदातुं शक्यते एतेन कदमेन बहवः स्वच्छप्रौद्योगिकी-अर्धचालक-कम्पनयः स्वप्रस्तावितानां परियोजनानां पुनर्व्यवस्थापनं कृत्वा अन्यदेशात् अमेरिकादेशं प्रति स्वकारखानानां स्थानान्तरणं कर्तुं आकर्षिताः सन्ति
परन्तु फाइनेंशियल टाइम्स् इति पत्रिकायाः अन्वेषणेन ज्ञातं यत् उपर्युक्तविधेयकेन सह सम्बद्धाः १० कोटि अमेरिकीडॉलराधिकमूल्याः ११४ बृहत्परियोजनाः सन्ति, यत्र कुलनिवेशः २२७.९ अरब अमेरिकीडॉलर् अस्ति तथापि कुलनिवेशः प्रायः ८४ अरब अमेरिकी-डॉलर् मासद्वयं यावत् कतिपयवर्षेभ्यः, अथवा अनन्तनिलम्बनम् अपि पश्चात् आसीत् ।
फाइनेंशियल टाइम्स् इति पत्रिका कम्पनीभिः, अमेरिकीस्थानीयराज्यसर्वकारैः सह साक्षात्कारस्य, निगमघोषणानां वित्तीयप्रतिवेदनानां च विश्लेषणस्य आधारेण उपर्युक्तनिष्कर्षं प्राप्तवान्
अवरुद्धपरियोजनासु येषु बृहत्तरनिवेशपरिमाणेषु इटलीदेशस्य एनेल्-संस्थायाः ओक्लाहोमा-नगरे १ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां सौर-पैनल-कारखानम्, एरिजोना-नगरे दक्षिणकोरिया-देशस्य एलजी-न्यू-एनर्जी-संस्थायाः २.३-अर्ब-अमेरिकीय-डॉलर्-मूल्यकं बैटरी-भण्डारण-संयंत्रं, दक्षिण-कैरोलिना-नगरे अमेरिकी-लिथियम-विशालकायः अर्जेन्टिना-देशस्य बाओ-संस्थायाः १.३ अरब-डॉलर्-रूप्यकाणां लिथियम-शोधनालयः च सन्ति .
तदतिरिक्तं अमेरिकी अर्धचालकनिर्मातृकम्पनी पालिडस् परियोजनायाः कुलनिवेशः ४४३ मिलियन अमेरिकीडॉलर् अस्ति तथा च ४०० तः अधिकाः कार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति दूरं रिक्तं जातम्।
△एरिजोना-नगरे दक्षिणकोरियायाः एलजी न्यू एनर्जी कम्पनीयाः बैटरी-भण्डारण-संयंत्रस्य प्रतिपादनम् (चित्रम् एलजी न्यू ऊर्जा-कम्पनीयाः आधिकारिक-जालस्थलात्)
प्रासंगिककम्पनयः फाइनेन्शियल टाइम्स् इति पत्रिकायाः समीपे अवदन् यत् मार्केट्-स्थितेः क्षीणता, माङ्गल्याः मन्दता इत्यादीनां कारकानाम् कारणेन परियोजना-योजनासु परिवर्तनं जातम् । केचन कम्पनयः दर्शितवन्तः यत् प्रायः तेषां बिलद्वयात् धनं प्राप्तुं योग्यतां प्राप्तुं कतिपयान् उत्पादनक्षमतामानकान् पूरयितुं भवति । केचन कम्पनयः सर्वकारीयनीतिषु अनिश्चिततायाः कारणात् अग्रे गन्तुं संकोचम् अनुभवन्ति।
फाइनेन्शियल टाइम्स् इति वृत्तपत्रस्य अनुसारं परियोजनायाः विलम्बेन जनमतेन बाइडेन् प्रशासनस्य प्रतिपादनं प्रश्नं कृतम् यत् औद्योगिकपरिवर्तनेन अमेरिकादेशे रोजगारः आर्थिकप्रतिफलः च भविष्यति इति अपेक्षा अस्ति।
△ब्रिटिश फाइनेंशियल टाइम्स् इति जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्
चीनस्य रेन्मिन् विश्वविद्यालयस्य चोङ्गयाङ्ग इन्स्टिट्यूट् फ़ॉर् फाइनेन्शियल स्टडीज इत्यस्य शोधकः लियू यिंग्चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्य साक्षात्कारे विश्लेषणेन सूचितं यत् बाइडेन् प्रशासनस्य "निर्माणस्य पुनरुत्थानस्य" महान् विचारः अस्ति, परन्तु अत्यल्पं कार्यं कृतवान्, परिणामाः च कल्पयितुं शक्यन्ते
सर्वप्रथमं अमेरिकीसङ्घीयसर्वकारः स्थानीयसर्वकारश्च समन्वयितः नास्ति उपरि नीतयः अधः च प्रतिकाराः सन्ति ।
द्वितीयं, भवेत् तत् नूतन ऊर्जाबैटरीषु वा अन्येषु सम्बद्धेषु प्रमुखेषु निर्माणक्षेत्रेषु, अमेरिकादेशस्य न केवलं प्रौद्योगिक्यां अग्रणी नास्ति, अपितु औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च समर्थनक्षमता नास्ति , व्यापारिकवातावरणं अपि दुर्बलम् अस्ति।
यद्यपि अमेरिकी-सर्वकारः राजनैतिकरूपेण आशास्ति यत् विनिर्माण-उद्योगः पुनः आगमिष्यति तथापि आर्थिक-विपण्य-स्थितयः न पूरिताः अपर्याप्ताः वा, तथा च कर-प्रोत्साहनं वा ऋण-रियायतं वा विनिर्माण-उद्योगस्य पुनरागमनाय पर्याप्ताः शर्ताः न सन्ति यदा नीतिस्थितयः, व्यावसायिकवातावरणं, विपण्यस्थितयः, तकनीकीस्थितयः, औद्योगिकसमर्थनक्षमता च सहितं सर्वं स्थाने भवति तदा एव प्रमुखनिर्माणपरियोजनानि कर्तुं शक्यन्ते एते लाभाः सन्ति ये अमेरिकादेशे अधुना नास्ति ।
लियू यिङ्ग् इत्यनेन अपि सूचितं यत् अमेरिकादेशस्य स्थूलनीतीनां दोषाः अमेरिकीनिर्माण-उद्योगस्य उन्नतिं कर्तुं कठिनं करिष्यन्ति इति अनिवार्यम्
प्रथमं, अमेरिकादेशः यत् निर्माणस्य तथाकथितं "निकट-शोरिंग्" "फ्रेण्ड्ली-शोरिंग्" च प्राप्तुं प्रयतते तत् विपण्यस्य नियमानाम् उल्लङ्घनं करोति, राजनैतिकं च कार्यम् अस्ति
द्वितीयं, अमेरिकादेशस्य निर्माणक्षेत्रे बलं बहुकालात् न्यूनीकृतम् अस्ति, अमेरिकादेशेन एतत् अवश्यमेव ज्ञातव्यम् । अमेरिकादेशः येषु क्षेत्रेषु कुशलः अस्ति तेषु अधिकं कार्यं कर्तव्यः, येषु क्षेत्रेषु सः कुशलः नास्ति तेषु अधिकं सहकार्यं कर्तव्यं, सर्वं कर्तुं प्रयत्नस्य स्थाने परिणामः अस्ति यत् किमपि सम्यक् कर्तुं न शक्यते।
तदतिरिक्तं यद्यपि अमेरिकादेशस्य स्थूल-आर्थिक-वित्त-नीतिः विनिर्माण-विकासस्य समर्थनं करोति इति भासते, तथापि मौद्रिकनीतेः कठोरीकरणेन दीर्घकालं यावत् ५.२५% तः ५.५% पर्यन्तं उच्चव्याजदराणि स्थापितानि सन्ति एतेन निगमनिवेशः, विपण्यउपभोगः च निरुद्धः अस्ति । यदा अर्थव्यवस्था दमिता भविष्यति तदा विनिर्माणस्य उन्नतिः कठिना भविष्यति।
सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "जीवित विश्व"।
संवाददाता丨यांग झूओयिंग
सम्पादक丨Yinmeimei वांग होंगलिंग यांग नान
हस्ताक्षर समीक्षा丨Hou Chenjiang Aimin