निवेशव्ययस्य परिशोधनं कृत्वा फोक्सवैगनः शुद्धविद्युत्प्रमुखस्य ट्रिनिटी इत्यस्य प्रक्षेपणं विलम्बयति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फोक्सवैगन-समूहेन स्वस्य सर्वविद्युत्-प्रमुख-माडलस्य ट्रिनिटी-इत्यस्य प्रक्षेपणं २०२६ तः २०३२ तमस्य वर्षस्य अन्ते यावत् स्थगितम् अस्ति । निवेशव्ययस्य उत्तमं परिशोधनार्थं विद्यमानविद्युत्वाहनमञ्चानां दीर्घकालं यावत् उपयोगं कर्तुं सक्षमं कर्तुं इदं ओबेर्मुए इत्यस्य पुनर्निर्मितस्य उत्पादकार्यक्रमस्य भागः अस्ति सम्प्रति फोक्सवैगन आईडी श्रृङ्खला MEB मञ्चस्य उपयोगं करोति, तथा च पोर्शे शुद्धविद्युत् Macan तथा Audi Q6 e-tron PPE मञ्चं साझां कुर्वन्ति ।
अधुना एव जर्मनीदेशस्य हैण्डेल्स्ब्लैट् इत्यनेन फोक्सवैगनसमूहस्य स्रोतांसि उद्धृत्य ज्ञापितं यत् फोक्सवैगनसमूहेन २०२६ तः २०३२ तमस्य वर्षस्य अन्ते यावत् शुद्धविद्युत्प्रमुखमाडलस्य ट्रिनिटी इत्यस्य प्रक्षेपणं स्थगितम्, तथा च समयात् पूर्वं गोल्फस्य शुद्धविद्युत्संस्करणं प्रक्षेपणं कर्तुं शक्यते योजनायाः अनुसारं ट्रिनिटी उन्नत-एल ४ स्वायत्त-चालन-कार्यैः सुसज्जितं भविष्यति, यत् प्रत्यक्षतया टेस्ला-सङ्गठनेन सह बेन्चमार्किंगं करिष्यति ।
सूचना अस्ति यत् एतत् फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूमस्य उत्पादस्य समयसूचनायाः पुनर्गठनस्य भागः अस्ति यत् निवेशव्ययस्य उत्तमक्षयार्थं विद्यमानविद्युत्वाहनमञ्चानां दीर्घकालं यावत् उपयोगः कर्तुं शक्यते। सम्प्रति फोक्सवैगन आईडी श्रृङ्खला MEB मञ्चस्य उपयोगं करोति, तथा च पोर्शे शुद्धविद्युत् Macan तथा Audi Q6 e-tron PPE मञ्चं साझां कुर्वन्ति ।
"व्यापार दैनिक" इत्यनेन उक्तं यत् २०२६ तमे वर्षे फोक्सवैगन-एमईबी-मञ्चस्य उन्नयनं एमईबी+-इत्यत्र भविष्यति, नूतन-साझेदारस्य रिवियन्-इत्यस्य साहाय्येन, फोक्सवैगन-पीपीई-मञ्चः आगामिषु ३६ मासेषु सॉफ्टवेयर-उन्नयनं करिष्यति सूत्रेषु उक्तं यत् ट्रिनिटी-प्रक्षेपणस्य विलम्बः विद्युत्वाहनविपण्ये मन्दतायाः प्रतिक्रिया अपि अस्ति तथा च फोक्सवैगनस्य व्यय-कटन-उपायानां प्रतिक्रिया अस्ति।
योजनायाः अनुसारं शुद्धविद्युत्गोल्फस्य कोडनामकं ID Golf इति नवीनतमं 2029 तमे वर्षे प्रारम्भं भविष्यति एतत् नूतनसॉफ्टवेयर-नेतृत्वेन स्केल-करणीय-प्रणाली-मञ्चस्य (SSP) आधारितस्य फोक्सवैगन-ब्राण्डस्य प्रथमं मॉडलम् अस्ति । तदतिरिक्तं SSP मञ्चे आधारितं शुद्धं विद्युत् Audi A4 २०२८ तमस्य वर्षस्य अन्ते फोक्सवैगन ID.4 प्रतिस्थापनमाडलं 2028 तमे वर्षे प्रक्षेपणं भविष्यति, यथा पूर्वं योजनाकृतम् आसीत्; Sport pure electric crossover is also इदं २०२९ तः २०३१ पर्यन्तं स्थगितम् भविष्यति।
ज्ञातव्यं यत् फोक्सवैगन-समूहस्य विद्युत्वाहनानां प्रक्षेपणस्य विलम्बः अपि तस्य सॉफ्टवेयर-सहायकसंस्थायाः कैरियड्-विभागेन अपि प्रभावितः अभवत् । सॉफ्टवेयरसमस्यानां समाधानार्थं फोक्सवैगेन् इत्यनेन नूतनानां कारनिर्माणबलानाम् रिवियन्, एक्सपेङ्ग् मोटर्स् इत्येतयोः सहकार्यं कृतम् अस्ति ।
फोक्सवैगनसमूहस्य पूर्वस्य मुख्यकार्यकारी हर्बर्ट् डायस् इत्यस्य नेतृत्वे निर्मितानाम् अनेकानाम् परियोजनासु ट्रिनिटी अन्यतमः अस्ति । ओबेर्मुह्ने इत्यनेन एतासां परियोजनानां पुनः आकारः कृतः यत् स्वस्य विशालस्य उत्पादनव्यवस्थायाः सुव्यवस्थितीकरणाय यतः सः फोक्सवैगनसमूहस्य विद्युत्करणं प्रति परिवर्तनं प्रवर्धयति (चाइना आर्थिकजालस्य जियाङ्ग झीवेन् इत्यनेन संकलितम्)
स्रोतः चीन आर्थिक जालम्