न्यूजीलैण्ड् हाका ओलम्पिकं प्रकाशयति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फोटो कैप्शन: अमेरिकादेशे २०१८ तमस्य वर्षस्य पुरुषरग्बीसप्तन्स् विश्वकपचैम्पियनशिपं जित्वा न्यूजीलैण्ड्-देशस्य खिलाडयः हाका नृत्यं कुर्वन्ति ।
छायाचित्रस्य शीर्षकम् : न्यूजीलैण्ड्देशस्य "ब्लैक् फर्न्स्" इति समूहः २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां विजयं प्राप्य हाका-क्रीडां कुर्वन्ति ।
न्यूजीलैण्ड्देशे अस्माकं विशेषसम्वादकः वाङ्ग मियाओ
न्यूजीलैण्ड्-ओलम्पिक-दलेन २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां १० स्वर्णपदकानि, ७ रजतपदकानि, ३ कांस्यपदकानि च सर्वकालिकं सर्वोत्तमं प्राप्तम् । अस्मिन् ओलम्पिकक्रीडायां न्यूजीलैण्डप्रतिनिधिमण्डलस्य प्रथमः स्वर्णपदकविजेता महिलानां रग्बीसप्तकदलः "ब्लैक् फर्न्स्" इति आसीत् । विजयानन्तरं दलेन प्रदर्शितः पारम्परिकः माओरीनृत्यः "हाका" शीघ्रमेव अन्तर्जालस्य लक्षशः दृश्यानि आकर्षितवान्, ओलम्पिकक्रीडायां च उज्ज्वलस्थानं जातम् अन्तर्राष्ट्रीयक्रीडाजगति न्यूजीलैण्डक्रीडकानां कृते हाका "सांस्कृतिकव्यापारपत्रं" किमर्थं भवितुम् अर्हति ? सर्वं माओरीपरम्परायाः आरम्भः भवति ।
संघर्षस्य स्वभावः क्रमेण क्षीणः भवति
हाकस्य उत्पत्तिः युद्धक्षेत्रे माओरी-सङ्घटन-समारोहः अस्ति । यदा भिन्न-भिन्न-जनजातीनां मध्ये विग्रहाः उत्पद्यन्ते तदा योद्धाः युद्धाय मानसिक-शारीरिक-सज्जतायै हाका नृत्यं करिष्यन्ति । अतः हकायुद्धनृत्यस्य गतिषु पादमुद्रणं, जिह्वां बहिः निष्कासनं, शरीरस्य फडफडः, उच्चैः जपः इत्यादयः सन्ति, येषु आत्मानं स्फूर्तिं दातुं, प्रतिद्वन्द्विनं च आव्हानं कर्तुं च शक्तिः भवति । नृत्यं कुर्वन्तः योद्धाः लयात्मकानि काव्यानि उद्घोषयन्ति स्म, गायन्ति स्म, यत्र आदिवासीपूर्वजानां वीरकर्मणां, इतिहासस्य प्रमुखघटनानां च वर्णनं भवति स्म, येन जनजातेः गौरवं, समन्वयं च प्रतिबिम्बितम् आसीत्
माओरी-आख्यायिकानुसारं हाकस्य उत्पत्तिः जीवनस्य उत्सवरूपेण अभवत् । माओरीजनानाम् हृदयेषु तमनेत्रः सूर्यदेवः अस्ति, तस्य पत्नी सिनाई लौमाटी च ग्रीष्मकालस्य प्रतिनिधित्वं करोति । उष्णनिदाघदिनेषु तनेरोएलः स्वमातुः कृते नृत्यति, एषा वायुमयः गतिः सर्वेषां हाकानृत्यानां आधारः भवति । पूर्वं हकस्य विषये एकः भ्रमः आसीत् यत् केवलं पुरुषाः एव तत् कर्तुं शक्नुवन्ति इति । तथापि वस्तुतः केचन हकाः केनापि कर्तुं शक्यन्ते, केचन स्त्रियाः एव ।
आधुनिककाले न्यूजीलैण्ड्-समाजस्य आधुनिकीकरणेन विविधीकरणेन च हकस्य संघर्षगुणं क्रमेण क्षीणं जातम्, तस्य स्थाने महत्त्वपूर्णेषु उत्सवेषु च आयोजनं कृतम् अस्ति यथा दूरतः विशिष्टातिथिभ्यः अभिवादनं, जीवनस्य महत्त्वपूर्णक्षणेषु यथा जन्मदिवसः, स्नातकपदवी, विवाहः, अन्त्येष्टिः इत्यादिषु प्रदर्शनम्।
क्रीडास्पर्धासु युद्धनृत्यानां प्रयोगः
अन्यः क्षेत्रः यत्र हाकाः प्रफुल्लितः अस्ति सः क्रीडाक्षेत्रेषु अस्ति, अपि च न्यूजीलैण्ड्-क्रीडकानां अद्भुतं प्रदर्शनं जातम् यत् विश्वस्य सर्वेभ्यः क्रीडाप्रेमिणः द्रष्टुं उत्सुकाः सन्ति न्यूजीलैण्ड्देशे क्रीडाप्रतियोगितानां कृते उष्णता-उत्सव-कालस्य रूपेण हाकस्य उपयोगः १०० वर्षाणाम् अधिककालपूर्वस्य कालात् आरभ्यते । १८८८ तमे वर्षे न्यूजीलैण्ड्-देशस्य माओरी-आदिवासी-रग्बी-दलः इङ्ग्लैण्ड्-देशं गत्वा अस्मिन् क्रीडने भागं गृहीतवान् । न्यूजीलैण्ड्-दलेन प्रथमवारं क्रीडायाः पूर्वं क्रीडाकार्यक्रमे हाका-क्रीडा कृता । ततः परं क्रीडायाः समये हाका-क्रीडायाः प्रदर्शनं न्यूजीलैण्ड्-देशस्य सर्वेषां रग्बी-दलानां कृते पारम्परिकं आयोजनं जातम् ।
हाकायुद्धनृत्यस्य पारम्परिकः भागः "कमेइटे" (अर्थात् 'चोङ्ग') प्रथमवारं १८२० तमे दशके माओरी-प्रमुखेन ते रौपराहा इत्यनेन रचितः, २०० वर्षाणि यावत् जनानां मध्ये गायितः अस्ति १९०१ तमे वर्षे न्यूजीलैण्ड्-देशेन "कैमीट्"-इत्यस्य उपयोगः ब्रिटिश-ड्यूकस्य कॉर्नवाल-महोदयस्य भ्रमणस्य आतिथ्यं कर्तुं कृतम्, यस्य अभिलेखः चलच्चित्र-कैमरमैन्-इत्यनेन कृतः । ततः परं "कमेट्" प्रसिद्धं जातम्, न्यूजीलैण्ड्देशे च बहुधा गायितं, प्रदर्शनं च कृतम् । १९०५ तमे वर्षे न्यूजीलैण्ड्-देशस्य पुरुष-रग्बी-दलः प्रथमवारं "ऑल् ब्लैक्स्" इति नाम्ना यूके-देशं गतवान् । ततः परं "कमेट्" इति शास्त्रीयं हाका अभवत् यत् आल् ब्ल्याक्-क्लबः विश्वे स्पर्धां कुर्वन्तः कुर्वन्ति ।
परन्तु हाकः क्रीडाप्रदर्शने अपि निम्नबिन्दुं मारितवान् अस्ति । १९८० तमे दशके यथा यथा अधिकाधिकाः आल् ब्ल्याक्-क्रीडकाः अमाओरी-क्रीडकाः आसन्, तथैव तेषां हाकस्य अभिप्रायः महत्त्वं च अल्पं अवगतम् आसीत्, येन प्रदर्शनं "लज्जाजनक"स्तरं यावत् पतितम् तदानीन्तनः कप्तानः शेल्फोर्डः क्रीडकैः सह गम्भीरतापूर्वकं चर्चां कृतवान् यत्, "हाका सम्यक् नृत्यन्तु, अथवा सर्वथा न नृत्यन्तु, सर्वे किं कर्तव्यमिति निर्णयं कुर्वन्तु" इति । अतः शेल्फोर्डः छात्राणां हाका-प्रदर्शनं द्रष्टुं माओरी-पारम्परिक-विद्यालयं प्रति दलस्य नेतृत्वं कृतवान्, विनयेन च सम्यक् गतिं गीतं च ज्ञातवान्, अन्ततः हाका-नृत्यं पुनः सजीवं कृतवान् २०१५ तमे वर्षे आल् ब्ल्याक्-क्लबः प्रथमवारं अर्जेन्टिना-विरुद्धं पिरामिड-निर्माणे हाका-क्रीडां कृतवान्, येन एतत् मनोबल-वर्धक-क्रियाकलापं नूतन-स्तरं प्राप्तवान् । "कमेट्" आल् ब्लैक्स् इति क्रीडासमूहे अधिकं लोकप्रियः अभवत् ।
"ऊर्ध्वतः प्राणशक्तिः" ।
न्यूजीलैण्ड्-देशस्य महिलानां राष्ट्रिय-रग्बी-दलः ब्ल्याक् फर्न्स् इति १९९१ तमे वर्षे प्रथमवारं एकस्मिन् क्रीडायां हाका-क्रीडां कृतवान् । तस्मिन् वर्षे उद्घाटनमहिला-रग्बी-विश्वकप-क्रीडायां कनाडा-विरुद्धं कृष्ण-फर्न्-क्लबः "कमेट्" इति प्रदर्शनं कृतवान् । परन्तु एतेन कदमेन किञ्चित् विवादः उत्पन्नः । न्यूजीलैण्ड्-देशस्य माओरी-वृद्धाः सांस्कृतिकविशेषज्ञाः च मन्यन्ते यत् महिला-सौन्दर्यस्य सौन्दर्य-मानकानां उल्लङ्घनं कृत्वा हाका-प्रदर्शने महिलाः पादौ न प्रसारितव्याः ततः परं कृष्णफर्न्-जनाः कदापि उपयुक्तं हाका-सङ्ख्यां न प्राप्नुवन्ति । २००६ तमे वर्षे माओरीविद्वान् टिपिवाई "ब्लैक् फर्न्स्" इत्यस्य कृते अनन्यं हाकागीतं रचयितुं कार्यं स्वीकृतवान् । टिपिवाईः तररुआपर्वतेषु वाहनचालनकाले स्वस्य कार्यस्य प्रेरणाम् अवाप्तवान्, अन्ते च कार्यस्य नाम "क्वुहियामाई" इति कृतवान्, यस्य अर्थः "जनाः ज्ञापयन्तु" इति । ब्ल्याक् फर्न्स्-दलस्य सदस्याः मिलित्वा अस्य खण्डस्य कृते नृत्य-चरणं निर्मितवन्तः, यत् दशकाधिकं यावत् गायितं महिलानां हाका अभवत्
"कुआहियामाई" माओरी पारम्परिककलानां आधुनिकक्रीडायाः च सम्यक् संयोजनं मन्यते, अस्याः गीतानि सुन्दराणि शक्तिशालिनः च सन्ति, तथा च केचन अनुवादिताः श्लोकाः अतीव विशिष्टाः सन्ति: "सर्वः ज्ञातुम् अर्हति यत् एताः महिलाः (क्रीडकाः) के सन्ति, This is the." roar of the 'Black Fern'"...."ऊर्ध्वतः प्राणशक्तिः, पृथिव्याः प्राणशक्तिः, सङ्ग्रहणमेघाः, आकाशं विदारयन्तः पर्वताः, अग्रे गच्छामः, समुद्रं गच्छामः"..."त्वं धारयामः your head high, the power of women , who will shoulder the future, are New Zealand's 'Black Ferns', ये एकत्र आगत्य यदा आव्हानानि आगच्छन्ति तदा एकत्र लप्यन्ते।"
अन्येषां मेलनानां मध्ये हाकं कर्तव्यं वा न वा इति क्रीडकानां इच्छायाः, सम्बन्धितस्य मेलस्य आयोजकस्य नियमस्य च आधारेण भवति । यथा - फीफा-संस्थायाः आयोजनेषु न्यूजीलैण्ड्-देशस्य महिलानां फुटबॉल-दलः क्रीडायाः पूर्वं हाकं कर्तुं न शक्नोति यतोहि फीफा-सङ्घः केवलं ९० सेकेण्ड्-पूर्व-क्रीडा-समयं ददाति, परन्तु क्रीडां जित्वा प्रदर्शनस्य अनुमतिं ददाति अ-फीफा-फुटबॉल-क्रीडासु न्यूजीलैण्ड्-देशस्य महिला-फुटबॉल-दलः प्रायः क्रीडायाः पूर्वं विजयस्य अनन्तरं च हाका-क्रीडां करोति । ▲# गहरीअच्छालेखयोजना#