समाचारं

रुई पिंग |."श्रेष्ठ प्रतियोगी" एतादृशं विजयं अर्हति!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समाप्तिः अभवत् पदकसूची।

चीन-अमेरिका-देशयोः मध्ये गतिरोधस्पर्धा, या अन्तिमेषु दिनेषु क्रमेण स्वर्णपदकसूचौ अग्रणी अस्ति, अन्तिमः "टाई" परिणामः च विश्वव्यापीं ध्यानं चर्चां च उत्पन्नं कृतवान्

(एकम्‌)

किं चिन्तनीयं यत् अमेरिका-देशे पश्चिमे च केचन जनाः पेरिस्-नगरात् युद्धप्रतिवेदनानां विषये "स्वरक्षणं भग्नवन्तः" इव आसन् ।

आयोजनस्य उत्तरार्धे केचन अमेरिकनमाध्यमाः एतत् "चीन-अमेरिका-स्वर्णपदकयुद्धम्" "विश्वस्य अन्तः" इति वर्णयन्ति स्म प्रश्नं क्रोधविधाने । "थुसिडाइड्स् ट्रैप्" इत्यस्य लेखकः ग्राहम एलिसनः अपि शोचति स्म यत् "अस्य शताब्द्याः आरम्भे वयं पृष्ठदृश्यदर्पणे अपि न दृष्टवन्तः देशः" अधुना न केवलं मासे अमेरिकादेशस्य कृते प्रमुखा स्पर्धारूपेण वर्धितः अस्ति the Olympics अस्माकं प्रतिद्वन्द्विनः अपि "अस्माभिः सह तालमेलं धारयन्ति, केषुचित् सन्दर्भेषु अपि अग्रे धावन्ति" अन्येषु प्रायः सर्वेषु क्षेत्रेषु यथा अर्थव्यवस्था, प्रौद्योगिकी, सैन्यं च

सर्वविधदुष्टप्रदर्शनानि प्रत्यक्षतया "स्वर्णपदकानि महत्त्वपूर्णानि न सन्ति" इति सिद्धान्तं भग्नवन्तः येषां प्रचारः केभ्यः जनाभ्यः बहुवर्षेभ्यः कृतः । एतेन जनाः अपि गभीरं चिन्तयन्ति, "प्रथमार्थं बद्धः" इति तथाकथितस्य किं अर्थः, अस्माभिः तत् कथं द्रष्टव्यम्?

(द्वि)

यस्य विषये वदन्, भवेत् तत् "प्रथमस्थानस्य कृते बद्धम्" अथवा "इतिहासस्य सर्वोत्तमम्" इति, चीनीयजनमतं किञ्चित् प्रसन्नं उत्साहितं च अस्ति, परन्तु अधिकांशः अद्यापि मन्यते यत् एतत् स्वाभाविकं परिणामम् अस्ति तथा च "वयं तादृशं विजयं अर्हन्तः" इति।

यथा चीनीयशूटिंग्-दलेन क्रीडायाः सज्जतायां उक्तं यत्, "अवश्यं अस्माभिः अस्माकं प्रतिद्वन्द्वीनां विषये विचारः करणीयः, परन्तु यदि वयं यथाशक्ति कुर्मः तर्हि परिणामाः स्वाभाविकतया आगमिष्यन्ति क्षेत्रे चीनीयक्रीडकाः कठिनतया युद्धं कर्तुं युद्धं कर्तुं च साहसं कुर्वन्ति, सह प्रचण्डयुद्धशक्तिः शिथिलतायाः भावः च . तेषां "बृहत् हृदयं" कदापि न त्यक्त्वा देशस्य कृते वैभवं जितुम्, विश्वं दृष्ट्वा विश्वस्य विशालं चित्रं आलिंगयितुं तेषां मनोवृत्तिः च विश्वं प्रतिभां, प्रेमं, दृढतां, साहसं, सूर्यप्रकाशं, मैत्रीं च द्रष्टुं शक्नोति चीनस्य युवानां पीढीयाः।

आत्मविश्वासयुक्तः शान्तिपूर्णः च "भवन्तः विजयं प्राप्य अपि हारितुं शक्नुवन्ति", एषः अन्तर-पीढी-स्वभावः ओलम्पिक-भावनायाः सर्वोत्तमः व्याख्या अस्ति, अपि च पेरिस-ओलम्पिकस्य उज्ज्वलः उष्णः च दृश्यः अस्ति

(त्रयः)

यदि किमपि अस्ति यत् "प्रथमार्थं बद्धम्" सिद्धयति तर्हि तत् अभिमानस्य पूर्वाग्रहस्य च विरुद्धं प्रतियुद्धम् अस्ति।

पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां चीनीय-दलेन न केवलं अस्माकं सामर्थ्येषु स्वस्य इक्का-दलस्य सामर्थ्यं प्रदर्शितम्, अपितु अमेरिका-पश्चिमयोः पारम्परिक-"प्रभुत्व-क्षेत्रे" अपि च केषुचित् उदयमान-प्रकल्पेषु सफलतां आश्चर्यं च प्राप्तम् | . मृत्तिकाक्षेत्रे झेङ्ग किन्वेन् एशियायाः प्रथमः ओलम्पिकटेनिस-एकलविजेता अभवत्, चीनदेशः पुरुषाणां ४X१०० मीटर्-मेड्ले-क्रीडायां स्वर्णपदकं प्राप्तवान्, मुक्तशैली-बीएमएक्स-प्रतियोगितायां डेङ्ग-यावेन्-इत्यस्य ४० वर्षीयं एकाधिकारं भङ्गं कृतवान् ओलम्पिक-पदार्पणे चॅम्पियनशिपं प्राप्तवान् ।

निष्पद्यते यत् कोऽपि पटलः "अनन्यः" नास्ति, कोऽपि विजयः "सीमितः" नास्ति ।भूमौ वा जले वा, कस्मिन् अपि पटले अस्ति चेदपि चीनीय-एशिया-देशयोः स्थानं प्राप्तुं दृढनिश्चयः सामर्थ्यं च वर्तते । एतादृशैः तथ्यैः "जातीयश्रेष्ठतायाः सिद्धान्तः" इत्यादीनि अमूर्तवाक्पटुतानि इतिहासस्य कचराचये भृशं व्याप्ताः सन्ति ।

(चतुः) २.

४० वर्षाणि पूर्वं अमेरिकादेशस्य लॉस एन्जल्सनगरे चीनदेशः अद्य प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवान्, फ्रान्स्देशस्य पेरिस्नगरे चीनदेशेन ४० स्वर्णपदकानि प्राप्तानि, ग्रीष्मकालीनओलम्पिकस्वर्णपदकानां कुलसंख्या ३०० अतिक्रान्तवती;

दीप्तिमन्तः सङ्ख्याः कालस्य कथां सघनयन्ति, परिश्रमस्य आख्यायिकां कथयन्ति, देशस्य राष्ट्रस्य च विकासगत्या सह प्रतिध्वनन्ति च।जू हाइफेङ्गस्य पीढीयाः क्रीडकानां प्रशिक्षणस्य स्थितिः अद्यापि अतीव कठिना आसीत् "समग्रप्रान्तीयदलस्य केवलं आयातितबन्दूकद्वयं आसीत्, यः कोऽपि स्पर्धां करोति स्म सः तान् उपयोक्तुं शक्नोति स्म" इति । अधुना २००० तमे वर्षे जन्म प्राप्य चीनीयक्रीडकानां विश्वस्तरीयप्रशिक्षणस्य गारण्टी अस्ति "तेषां चिन्ता न भवति यत् तेषां कृते पर्याप्तप्रशिक्षणगोलिकाः सन्ति वा, चर्मसूटाः सन्ति वा, अथवा शिशिरप्रशिक्षणकाले तेषां हिमपातः भविष्यति वा" इति केषुचित् लेखेषु एतदपि विश्लेषणं कृतम् यत् चीनीयतैरणदलस्य गतिं अधिकं सुधारयितुम् पवनसुरङ्गयोः "अनुकरणीयजलप्रवाहः" प्रशिक्षणं करणं सहायकं भवति तथापि विश्वस्य कतिपयेषु प्रमुखेषु एयरोस्पेस् देशेषु प्रासंगिकाः उच्चप्रौद्योगिकीः सन्ति

"सशक्तक्रीडा देशं दृढं करिष्यति, सशक्तः देशः च क्रीडां सुदृढं करिष्यति।"

(पंचं)

ओलम्पिकक्रीडा देशस्य व्यापकशक्तेः सभ्यतायाः च प्रदर्शनं भवति, विश्वस्य प्रतिस्पर्धात्मकपरिदृश्यस्य रूपकं सूक्ष्मविश्वं च भवतिचीनदेशस्य क्रीडकाः विजयाय ओलम्पिकक्रीडायां मुक्ततया मुक्ततया च स्पर्धां कुर्वन्ति, यत् चीनदेशस्य अन्तर्राष्ट्रीयनियमानां रक्षणं, निष्पक्षस्पर्धां च प्रतिबिम्बयति ।

अवश्यं अद्यतनजगति बहवः जनाः नियमानाम् अनुसरणं कर्तुं न इच्छन्ति, यथा ते ओलम्पिकक्षेत्रस्य अन्तः बहिश्च निरन्तरं लघु-लघु-चरणं कुर्वन्तिकल्पनीयं यत् यथा यथा बृहत्तरस्तरीयः "घटना" प्रचलति तथा तथा चिन्ता उन्मादः च अधिकाधिकं तीव्रः भविष्यति, केचन जनाः अधिकाधिकं धूर्ताः कोलाहलपूर्णाः च भविष्यन्ति, मेजस्य भङ्गस्य, पलटनस्य च क्षणाः अपि भवितुम् अर्हन्तिएतत्सर्वं विषये चीनस्य मनोवृत्तिः अद्यत्वे इव "स्थिरं स्थिरं च" भवितुमर्हति यत् सः विट्रोलिकशब्दानां, निन्दायाः, निन्दायाः च कारणेन त्वरितरूपेण न भविष्यति, न च बाध्यतायाः, दमनस्य, पर्दापृष्ठस्य च कारणेन स्थगितवती भविष्यति manipulation.

(षष्टं)

१९३२ तमे वर्षे लियू चाङ्गचुन् केवलं दशमस्य ओलम्पिकक्रीडायां स्पर्धां कर्तुं गतः तदा एकस्मिन् वृत्तपत्रे एकः लेखः प्रकाशितः यत् "अहं चीनदेशस्य क्रीडकः अस्मिन् समये सहस्रशः मीलदूरे ओलम्पिकक्रीडायां गमिष्यामि। अस्मिन् क्षणे।" , राष्ट्रनियतिः कठिनः अस्ति, आशासे भवन्तः वीरतया अग्रे गमिष्यन्ति, भविष्ये मम वंशजाः अस्मात् दुःखात् दूरं भविष्यन्ति इति आशासे "अद्य चीनदेशं दृष्ट्वा पूर्वजाः कियत् प्रसन्नाः भविष्यन्ति!

उच्चैः पालैः, उच्चवायुभिः च चीनदेशः अन्तर्राष्ट्रीयमञ्चे सर्वोत्तमः "प्रतियोगी" अस्ति, सः स्वस्य अधिकानि स्वर्णपदकानि अवश्यमेव प्राप्स्यति ।

स्रोतः - बीजिंग दैनिक ग्राहकभाष्यकारः डु ली

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया