2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के पूर्वसमये विदेशीयमाध्यमेन अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् यथा गतसप्ताहे अमेरिकीन्यायालयेन गूगलस्य अन्वेषणव्यापारेण अमेरिकीविश्वासविरोधीकायदानानां उल्लङ्घनं कृतम् इति निर्णयः कृतः तथा अमेरिकीन्यायविभागः गूगलस्य विच्छेदनार्थं दुर्लभं उपायं विचारयति। अमेरिकी-सर्वकारेण अवैध-एकाधिकारस्य आधारेण कम्पनी-भङ्गस्य विचारः प्रथमवारं भविष्यति यतः २४ वर्षपूर्वं माइक्रोसॉफ्ट-विच्छेदस्य प्रयत्नाः असफलाः अभवन् अस्मिन् विषये परिचिताः जनाः अपि अवदन् यत् यदि अमेरिकीन्यायविभागः गूगलस्य विच्छेदनस्य योजनां प्रवर्तयति तर्हि एण्ड्रॉयड् ऑपरेटिंग् सिस्टम्, तस्य जालब्राउजर् क्रोम च विभागाः स्पिन आफ् भवितुं सर्वाधिकं सम्भाव्यन्ते। न्यायविभागः गूगलं पाठविज्ञापनविक्रयणार्थं उपयुज्यमानं मञ्चं एड्वर्ड्स् विक्रेतुं बाध्यं कर्तुं अपि विचारयति इति एकः जनः अवदत्।
उपर्युक्तवार्ताभिः प्रभाविता गूगलस्य मूलकम्पनी अल्फाबेट् एकदा मंगलवासरे विपण्यस्य बन्दीकरणानन्तरं २.५% न्यूनीभूता अभवत्, ततः परं तस्य किञ्चित् हानिः पुनः प्राप्ता, प्रेससमयपर्यन्तं च ०.९% न्यूनता अभवत् । गूगलस्य प्रवक्ता सम्भाव्यउपायानां विषये किमपि वक्तुं अनागतवान्, तथैव अमेरिकीन्यायविभागस्य प्रवक्ता अपि अङ्गीकृतवान् ।
अद्यापि चर्चाः प्रारम्भिकपदे एव सन्ति इति कथ्यते । अमेरिकी-जिल्लान्यायालयस्य न्यायाधीशः कोलम्बिया-मण्डलस्य अमित-पी.मेहता-महोदयेन अमेरिकी-न्याय-विभागाय, गूगल-विभागाय च ४ सितम्बर्-पर्यन्तं समयः दत्तः यत् ते प्रकरणस्य समाधानं निर्धारयितुं प्रक्रियां कल्पयितुम्। मेहता इत्यनेन अग्रिमपदार्थानाम् चर्चायै ६ सेप्टेम्बर् दिनाङ्के सुनवायी निर्धारिता अस्ति।
अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये न्यायाधीशेन निर्णयः कृतः यत् गूगलेन अवैधरूपेण ऑनलाइन-अन्वेषण-अन्वेषण-विज्ञापन-विपण्येषु एकाधिकारः कृतः ततः परं अमेरिकी-न्यायविभागेन गूगलस्य वर्चस्वस्य विषये चर्चाः तीव्राः अभवन् गूगलेन उक्तं यत् सः निर्णयस्य अपीलं करिष्यति, परन्तु मेहता इत्यनेन उभयपक्षेभ्यः आदेशः दत्तः यत् सः प्रकरणस्य द्वितीयचरणस्य योजनां आरभत, यस्मिन् सम्भाव्यविच्छेदस्य अनुरोधः सहितं प्रतिस्पर्धायाः पुनर्स्थापनार्थं सर्वकारस्य प्रस्तावः अपि अन्तर्भवति।
विदेशीयमाध्यमानां समाचारानुसारं यदि गूगलः अन्ते विभाजनार्थं बाध्यः भवति तर्हि १९८० तमे दशके अमेरिकनटेलिफोन् एण्ड् टेलिग्राफ् कम्पनी (ATT) इत्यस्य अनन्तरं अमेरिकनकम्पन्योः बृहत्तमः विभाजनः भविष्यति
अस्मिन् विषये परिचिताः जनाः अपि अवदन् यत् विश्वे प्रायः २.५ अर्ब उपकरणेषु प्रयुक्तस्य एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य विच्छेदनं अमेरिकी न्यायविभागस्य वकिलैः सर्वाधिकं चर्चा कृता विकल्पः अस्ति। इदं कथ्यते यत् गूगलेन स्वस्य अन्वेषणयन्त्रं उपकरणेषु जालपुटेषु च पूर्वनिर्धारितं सेटिङ्ग् करणाय बहुभ्यः कम्पनीभ्यः २६ अब्ज अमेरिकीडॉलर् यावत् भुक्तं, यस्मात् २० अरब अमेरिकीडॉलर् एप्पल् इत्यस्मै गतं
गूगलः स्वस्य अन्वेषणयन्त्रस्य आधारेण ऑनलाइनविज्ञापनम् अन्यव्यापारान् च विकसयति, क्रमेण च अमेरिकी-डॉलर्-त्रिलियन-मूल्यकं विपण्यमूल्यं कृत्वा अन्तर्जाल-विशालकायः अभवत् । न्यायालयस्य निर्णयः गूगलस्य मूलव्यापारस्य पूर्णरूपेण पुनः आकारं दातुं शक्नोति अथवा तस्य वर्चस्वं दीर्घकालं यावत् सीमेन्टं कृतवन्तः प्रथाः परित्यक्तुं अपेक्षितुं शक्नोति।
तदतिरिक्तं न्यायाधीशेन गूगलेन न्यासविरोधीकायदानानां उल्लङ्घनं कृतम् इति निर्णयात् पूर्वं गतवर्षस्य डिसेम्बरमासे कैलिफोर्निया-देशस्य निर्णायकमण्डलेन एण्ड्रॉयड्-अनुप्रयोगानाम् वितरणस्य विषये गूगलस्य एकाधिकारः इति निर्णयः कृतः अमेरिकी संघीयव्यापारआयोगेन (FTC) अस्मिन् सप्ताहे विज्ञप्तौ उक्तं यत् गूगलं "अवैधैकाधिकारात् लाभं प्राप्तुं" न अनुमन्यते इति। तथ्याङ्कानि दर्शयन्ति यत् गतवर्षे एव गूगलेन अन्वेषणयन्त्राणां, तत्सम्बद्धव्यापाराणां च १७५ अब्ज डॉलरपर्यन्तं राजस्वं प्राप्तम् ।
अस्मिन् निर्णये ज्ञातं यत् गूगलस्य एकाधिकारः अस्ति यत् अन्वेषणपरिणामपृष्ठानां उपरि दृश्यमानानां विज्ञापनानाम् एकाधिकारः अस्ति, यत् "अन्वेषणपाठविज्ञापनम्" इति नाम्ना प्रसिद्धम् अस्ति, येन उपयोक्तारः जालपुटेषु आकर्षयन्ति। विज्ञापनं गूगलविज्ञापनद्वारा विक्रीयते, यत् २०१८ तमे वर्षे एडवर्ड्स् इति नाम परिवर्तयति, विपणिकान् स्वव्यापारसम्बद्धानां कतिपयानां अन्वेषणकीवर्डानाम् विज्ञापनं लक्ष्यं कर्तुं मार्गं ददाति गतवर्षस्य परीक्षणे साक्ष्यं ज्ञातवान् यत् गूगलस्य कुलराजस्वस्य प्रायः द्वितीयतृतीयांशं अन्वेषणविज्ञापनात् प्राप्तम्, यत् २०२० तमे वर्षे १०० अरब डॉलरं अतिक्रान्तम् ।
अस्मिन् विषये परिचितः एकः जनः विदेशीयमाध्यमेभ्यः अवदत् यत् अमेरिकीन्यायविभागः अपि गूगलं पाठविज्ञापनविक्रयणस्य मञ्चं Ad-Words इति विक्रेतुं बाध्यं कर्तुं विचारयति। यदि अमेरिकीन्यायविभागेन गूगलस्य एडवर्ड्स्-विक्रयणस्य आवश्यकता नास्ति चेदपि अन्यैः अन्वेषणयन्त्रैः सह निर्विघ्नतया चालयितुं शक्नोति इति "अन्तरसञ्चालनस्य" आवश्यकता भवितुम् अर्हति
न्यायविभागस्य अधिकारिभिः अन्वेषितः अन्यः विकल्पः अस्ति यत् गूगलेन स्वस्य आँकडानां विनिवेशः अथवा अनुज्ञापत्रं प्रतियोगिभ्यः, यथा Microsoft इत्यस्य Bing अथवा Duck-DuckGo इत्यस्मै। निर्णयेन ज्ञातं यत् न केवलं गूगलस्य अनुबन्धेन तस्य अन्वेषणयन्त्रेण सर्वाधिकं उपयोक्तृदत्तांशं (तस्य अग्रिमस्य निकटतमस्य प्रतियोगिनः १६ गुणाधिकं) प्राप्तं इति सुनिश्चितं कृतम्, अपितु ते आँकडाप्रवाहाः तस्य प्रतिद्वन्द्वीनां अन्वेषणपरिणामेषु सुधारं कर्तुं प्रभावीरूपेण स्पर्धां कर्तुं च निवारयन्ति स्म
यूरोपस्य सद्यः एव प्रवर्तिताः डिजिटल "द्वारपाल" नियमाः अपि एतादृशीः आवश्यकताः आरोपयन्ति, यत्र गूगलेन तृतीयपक्षस्य अन्वेषणयन्त्रेभ्यः किञ्चित् आँकडा प्रदातुं आवश्यकम् अस्ति । गूगलेन सार्वजनिकरूपेण उक्तं यत् आँकडानां साझेदारी उपयोक्तृभ्यः गोपनीयताचिन्ता उत्पद्यते, अतः केवलं अन्वेषणसूचनाः प्रदाति यत् कतिपयानि सीमानि पूरयति ।
पूर्वप्रसङ्गेषु एकाधिकारिणः प्रतियोगिनां कृते कस्यापि प्रौद्योगिक्याः प्रवेशस्य अनुमतिं दातुं आवश्यकता भवति इति उपायः अभवत् । १९५६ तमे वर्षे एटी एण्ड टी इत्यस्य विरुद्धं प्रथमे न्यायविभागस्य प्रकरणे कम्पनीयाः पेटन्ट्-पत्रेभ्यः रॉयल्टी-मुक्त-अनुज्ञापत्रं दातव्यम् आसीत् । २००० तमे वर्षे एकः संघीयन्यायाधीशः Microsoft इत्यस्य विरुद्धं न्यासविरोधी प्रकरणे निर्णयं कृतवान् Microsoft इत्यस्य अपि पृथक्त्वस्य खतरा आसीत् । तथा स्रोतसङ्केतस्य भागं उद्घाटयितुं प्रार्थितः।
ज्ञातव्यं यत् गूगलस्य विरुद्धं न्यासविरोधी निर्णयः स्वयं एकः महत्त्वपूर्णः न्यासविरोधी निर्णयः आसीत्, आधुनिकस्य अन्तर्जालस्य तस्मिन् युगे टेक् दिग्गजानां शक्तिविषये गम्भीराः प्रश्नाः उत्थापयन्ति स्म न केवलं गूगल, एप्पल्, अमेजन, मेटा च न्यासविरोधी मुकदमानां सामनां कुर्वन्ति।
बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्