2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] शङ्घाई चाची, गु मिंग, मिक्स्यू बिङ्गचेङ्ग, हाङ्गकाङ्ग स्टॉक आईपीओ आवेदनदस्तावेजाः सर्वे समाप्ताः सन्ति
चीन कोष समाचार संवाददाता किउ डेकुन्
चायपेयस्य ब्राण्ड् “विपण्यां लुठति”, अद्यापि तत् प्रसारयितुं शक्यते वा?
अगस्तमासस्य १४ दिनाङ्के शङ्घाई-आन्टी इत्यस्य हाङ्गकाङ्ग-नगरस्य स्टॉक्-आइपीओ-अनुप्रयोगदस्तावेजानां अवधिः समाप्तः । एतावता हाङ्गकाङ्ग-आइपीओ-कृते आवेदनं कृतवन्तः त्रयाणां चायपेय-ब्राण्ड्-सम्बद्धानां वर्तमान-आवेदन-दस्तावेजानां अवधिः समाप्तः अस्ति ।
अस्मिन् वर्षे आरम्भे हाङ्गकाङ्ग-नगरस्य स्टॉक-आईपीओ-इत्यनेन चाय-पेय-ब्राण्ड्-अनुप्रयोगस्य तरङ्गः आरब्धः ।Mixue Bingcheng, Guming, Shanghai Auntie, Tea Baidao इत्यादयः क्रमशः IPO कृते दाखिलाः अभवन्. परन्तु एतावता केवलं चामोमोची इत्यस्य सफलतापूर्वकं प्रक्षेपणं कृतम् अस्ति ।
चायपेय-उद्योगे विश्लेषकाणां मते, अस्मिन् उद्योगे प्रतिस्पर्धा अत्यन्तं तीव्रा आसीत्, पूर्वं "वॉल्यूम-फ्रेञ्चाइजिंग्", "वॉल्यूम-नवीन-उत्पादाः", "वॉल्यूम-डिजाइन", "वॉल्यूम-को-ब्राण्डिंग्" च आसीत् "volume price" अस्य वर्षस्य आरम्भे "volume listing" इति नूतना व्यापारदिशा अभवत् ।
समस्या अस्ति यत् पूंजीविपण्यं "चायपानं" न रोचते इति दृश्यते। सूचीकरणात् आरभ्य अगस्तमासस्य १४ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं नायुकी-चाय-चाय-मोमोडो-योः शेयरमूल्यानि क्रमशः ९०%, ५०% च अधिकं न्यूनीभूतानि, २०२४ तमस्य वर्षस्य प्रथमार्धे तेषां प्रदर्शनं दुर्बलं भविष्यति इति अपेक्षा अस्ति
उपर्युक्ताः चायपेय-उद्योगस्य अन्तःस्थैः स्मरणं कृतं यत् घरेलु-चाय-पेय-ब्राण्ड्-समूहाः सम्प्रति द्वौ प्रमुखौ दुविधायाः सामनां कुर्वन्ति: प्रथमं, चाय-पेय-विपण्ये सजातीय-प्रतियोगिता भयंकरं चरणं प्रविष्टवती अस्ति, मूल्याङ्कन-विषये दबावस्य पृष्ठभूमितः, मूल्य- वित्तपोषणस्य सूचीकरणस्य प्रभावशीलता न्यूनीकृता अस्ति सार्वजनिकं गमनम् एकः दुविधा भवति।
"Volume Listing" त्रयः दस्तावेजाः अमान्यम्
अस्मिन् वर्षे आरम्भात् एव कतिपयानां घरेलुप्रमुखानां चायपेयब्राण्ड्-समूहानां सार्वजनिकरूपेण गन्तुं योजनानां सूचनाः प्राप्यन्ते । हाङ्गकाङ्ग-आन्टी-इत्यस्य कृते दाखिलानां मिक्स्यू बिङ्गचेङ्ग्, गु मिङ्ग्, शङ्घाई-आन्टी, चा बैडाओ इत्यादीनां अतिरिक्तं बवाङ्ग-चा जी-इत्यस्य अमेरिकी-शेयर-बजारे सूचीकरणस्य सज्जता इति बहुवारं चर्चा अभवत्
तस्मिन् एव काले चा यान युएसे इत्यस्य पृष्ठतः मूलकम्पन्योः वीसी-शेयरधारकाः अद्यतने सामूहिकरूपेण निवृत्ताः सन्ति, यस्य अनुमानं बहिः जगति तदनन्तरं विदेशसूचीकरणस्य सज्जतायै भवति
उपरि उल्लिखिताः चायब्राण्ड्-समूहाः मूलतः घरेलु-चाय-उद्योगस्य शीर्षस्थाने सन्ति ।
रेड फूड नेटवर्क् इत्यनेन २०२३ तमे वर्षे प्रकाशितस्य शीर्षदशचायब्राण्ड्-सूच्यानुसारं मिक्स्यू बिङ्गचेङ्ग्, हेटेआ, नायुकीस् टी, एन्शियन्ट् टी, टी बैदाओ, शुयशाओ ज़ियान्काओ, कोको ड्यूक्, शङ्घाई आन्टी, द ओवरलोर्ड चा जी, चा यान युएसे च सन्ति सूचीयां ।
परन्तु सम्प्रति केवलं नैक्स्यू इत्यस्य चायः, चाबैडाओ च हाङ्गकाङ्ग-शेयर-बजारे सूचीबद्धाः सन्ति, तथा च मिक्स्यू-बिङ्ग्चेङ्ग्, गु मिङ्ग्, शङ्घाई-आन्टी-इत्येतयोः हाङ्गकाङ्ग-स्टॉक-आईपीओ-अनुप्रयोगदस्तावेजाः सर्वे समाप्ताः सन्ति
हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य नियमानुसारं यदि हाङ्गकाङ्ग-आइपीओ-आवेदनं कुर्वती कस्यापि कम्पनीयाः प्रपत्रं प्रस्तूयमाणस्य ६ मासानां अन्तः कोऽपि प्रगतिः न कृता तर्हि तस्य अर्थः अस्ति यत् तस्य सूचीकरण-आवेदनस्य प्रक्रिया-कालः समाप्तः अभवत्, परन्तु सा पुनः सूचनां अद्यतनं कृत्वा सूचीकरणप्रक्रियाम् सक्रियं कर्तुं आवेदनं कुर्वन्तु।
शङ्घाई आन्टी इत्यस्य हाङ्गकाङ्ग-स्टॉक-आईपीओ-अनुप्रयोग-दस्तावेजानां विपरीतम्, यस्य अवधिः अधुना एव समाप्तः, मिक्स्यू बिङ्गचेङ्ग्-गुमिंग्-इत्यस्य च हाङ्गकाङ्ग-स्टॉक-आईपीओ-अनुप्रयोग-दस्तावेजानां अवधिः जुलाई-मासस्य आरम्भे एव समाप्तः
तस्य प्रतिक्रियारूपेण शङ्घाई-आन्टी, बावाङ्ग टी जी इत्यादीनां चाय-ब्राण्ड्-संस्थानां क्रमेण पत्रकारैः उक्तं यत् तेषां "कोऽपि टिप्पणी नास्ति" तथा च "अद्यापि प्रबन्धनात् प्रासंगिकसूचना न प्राप्ता" इति
चायपेयब्राण्ड्-समूहानां "रोलिंग अप" शीतलं भवेत् । तियानलाला इत्यनेन पूर्वं २०२५ तमे वर्षे हाङ्गकाङ्ग-शेयर-बजारे सूचीकृत्य योजना कृता आसीत् ।अधुना एव तस्य संस्थापकः वाङ्ग-वेइ इत्यनेन उक्तं यत् "वर्तमान-वास्तविक-स्थितेः दृष्ट्या सूचीकरणं मन्दतरं भवितुम् अर्हति" इति
“वॉल्यूम कैपिटल” समग्रतया अप्रतिकूलतायां वर्तते
एकः निवेशबैङ्करः संवाददातृभ्यः विश्लेषितवान् यत् अनेके चायब्राण्ड्-संस्थाः आईपीओ-विराम-बटनं दबावन्ति इति तथ्यं तेषां मूल्याङ्कन-परिवर्तनेन सह सम्बद्धं भवितुम् अर्हति
उदाहरणरूपेण Mixue Bingcheng इत्येतत् गृह्यताम् अस्य पूर्वस्य A-share IPO इत्यस्य मूल्यं प्रस्तावितायाः share capital इत्यस्य आधारेण धनसङ्ग्रहस्य च राशिः 64.96 अरब युआन् इति अनुमानितम् आसीत् तदनन्तरं हाङ्गकाङ्ग IPO इत्यस्य मूल्यं मार्केट् इत्यनेन अधिकं भविष्यति इति अनुमानितम् आसीत् ७० अरब युआन् ।
परन्तु पूर्वमेव सूचीकृतानां चायपेयब्राण्डानां दुर्बलप्रदर्शनेन चायपेयब्राण्डानां कृते नूतनः मूल्याङ्कनसन्दर्भः प्रदत्तः ये सार्वजनिकरूपेण गन्तुं योजनां कुर्वन्ति।
सम्प्रति हाङ्गकाङ्ग-शेयर-विपण्ये सूचीकृताः चाय-ब्राण्ड्-संस्थाः नायुकी’स् टी, चा मोमोची च सन्ति । अस्मिन् वर्षे हाङ्गकाङ्ग-नगरस्य आईपीओ-इत्यस्य कृते बहवः चाय-पेय-ब्राण्ड्-आवेदनं कृतवन्तः, परन्तु केवलं चा-बैदाओ-इत्येतत् सफलतया सूचीकृतम्, येन अन्येषां चाय-पेय-ब्राण्ड्-मध्ये एतत् केन्द्रं जातम् ।
चबैदाओ २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के स्वस्य सूचीकरणस्य उद्घाटने स्वस्य आईपीओ-भङ्गं कृतवान्, अगस्त-मासस्य १४ दिनाङ्कपर्यन्तं तस्य स्टॉक-मूल्यं ५०% अधिकं न्यूनीकृतम् आसीत् । एकदा कम्पनीयाः विपण्यमूल्यं सूचीकृते २३ अरब हॉगकॉग डॉलरं अतिक्रान्तम्, परन्तु अगस्तमासस्य १४ दिनाङ्के ९.६६४ अब्ज हॉगकॉग डॉलरं यावत् संकुचितं जातम् ।
नायुकीस् टी इत्यस्य स्थितिः अपि एतादृशी एव अस्ति कम्पनीयाः विपण्यमूल्यं यदा सूचीकृता आसीत् तदा ३२ अब्ज हाङ्गकाङ्ग डॉलरात् अधिकं २.३८ अब्ज हाङ्गकाङ्ग डॉलरं यावत् संकुचितम् अस्ति ।
चायपेयब्राण्ड्-समूहानां पूंजी-प्रति आकर्षणं दुर्बलं भवति । "China Catering Investment and Financing Report 2023" इत्यस्य आँकडानि दर्शयन्ति यत् जनवरीतः अगस्त 2023 पर्यन्तं चीनस्य चायपेय-उद्योगस्य वित्तपोषण-राशिः वर्षे वर्षे 64.7% न्यूनीभूता Mixue Bingcheng, Gu Ming, Cha Yan Yuese इत्यादीनां प्रमुखानां चायपेयब्राण्डानां नवीनतमवित्तपोषणसमयाः सर्वे २०२१ तमवर्षपर्यन्तं सीमिताः सन्ति ।
उदाहरणरूपेण चा यान युएसे इत्यस्य कृते २०१८ तमस्य वर्षस्य आरम्भात् २०२१ तमस्य वर्षस्य अन्त्यपर्यन्तं वित्तपोषणस्य चत्वारि दौराः सम्पन्नाः ततः परं सम्बन्धितवित्तपोषणम्।
चायपेय-उद्योगे जनाः स्मारयन्ति यत् अन्तिमेषु वर्षेषु चाय-पेय-उद्योगे स्पर्धा निरन्तरं तीव्रताम् अवाप्तवती, येन पूंजी उद्योगं प्रति सावधानं दृष्टिकोणं परिवर्तयति, प्रमुख-चाय-पेय-ब्राण्ड्-मूल्याङ्कनानि अपि दबावेन आगतानि
साउथवेस्ट सिक्योरिटीज इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितम् यत् वर्तमानस्य चायपेय-उद्योगस्य निवेशस्य सीमा न्यूना अस्ति तथा च स्केल-अर्थव्यवस्थाः प्राप्तुं सुलभम् अस्ति तथापि गम्भीर-उत्पाद-सरूपता, न्यून-उपभोक्तृ-स्विचिंग्-व्ययः, ठोस-स्थापने कठिनता च इत्यादयः समस्याः सन्ति ब्राण्ड् बाधाः।
“मात्रामापः” वित्तपोषणं अवरुद्धम्
चायपेय-उद्योगे जनाः अवदन् यत् चाय-पेय-ब्राण्ड्-समूहानां “सूची”-वित्तपोषणं स्केल-प्राप्त्यर्थम् अस्ति । अधुना बहवः चायब्राण्ड्-संस्थाः IPO-विराम-बटनं नुदन्ति, येन तेषां अनन्तरं दैनन्दिन-सञ्चालनं विस्तार-योजना च प्रभाविता भवितुम् अर्हति ।
गुमिंग् इत्यनेन प्रॉस्पेक्टस् मध्ये उक्तं यत् कम्पनीयाः नकदं नकदसमतुल्यञ्च, परिचालनक्रियाकलापात् अपेक्षितं नकदप्रवाहं तथा अपेक्षितं शुद्धं आईपीओ-आयः न्यूनातिन्यूनं १२ मासानां परिचालनस्य समर्थनं कर्तुं शक्नोति, परन्तु निरन्तरवृद्धेः अद्यापि अतिरिक्तवित्तपोषणस्य आवश्यकता वर्तते।
स्रोतः- गुमिंग प्रॉस्पेक्टस
अनेके चायपेयब्राण्ड्-संस्थाः मुख्यतया विपण्यभागं ग्रहीतुं वित्तपोषणं निरन्तरं याचन्ते । वर्तमान समये चायपेयस्य ब्राण्ड्-समूहाः सामूहिकरूपेण स्केल-मूल्ये च केन्द्रीकृताः सन्ति, "फ्रेञ्चाइज्, सहस्राणि भण्डाराः, न्यूनमूल्यानि च" चायपेय-उद्योगे प्रतिस्पर्धायाः मुख्यः स्वरः अभवत्
सम्प्रति अनेके प्रमुखाः चायपेयब्राण्ड्-संस्थाः “१०,००० भण्डारयोजना” प्रस्तावितवन्तः । तेषु चमोइडो-भण्डारस्य संख्या २०२१ तमस्य वर्षस्य अन्ते ५,०७० तः २०२४ तमस्य वर्षस्य फेब्रुवरी-मासे ७,९२७ यावत् विस्तारिता अस्ति, मुख्यतया मताधिकार-भण्डाराः
चबैदाओ इत्यनेन स्वस्य पत्रिकायां उक्तं यत् यदि सः अन्यैः प्रमुखैः खिलाडिभिः सह प्रभावीरूपेण स्पर्धां कर्तुं असफलः भवति अथवा प्रतियोगितायां विजयं प्राप्नोति तर्हि कम्पनीयाः परिचालनपरिणामेषु, वित्तीयस्थितौ, व्यावसायिकसंभावनासु च महत्त्वपूर्णः प्रतिकूलप्रभावः भविष्यति।
हाङ्गकाङ्ग-देशे प्रथमः चाय-पेय-भण्डारः इति नाम्ना नायुकी-चायः अपि अन्तिमेषु वर्षेषु प्रतिस्पर्धायाः दबावं अनुभवति स्म, तया मताधिकार-माडलस्य चयनार्थं "पार्टनर-योजना" प्रारब्धः, "प्रत्यक्ष-सञ्चालनम् + मताधिकारः" द्विचक्रस्य नूतन-पदे प्रविष्टः चालयति, शीघ्रं च मग्नं विपण्यं प्रति अगच्छत्।
अस्य कारणात् चमोमोची, नायुकी चाय इत्येतौ द्वौ अपि अल्पकालीनप्रदर्शने मूल्यं दत्तवन्तौ ।
२०२४ तमस्य वर्षस्य प्रथमार्धे चा बैडाओ इत्यस्य समायोजितशुद्धलाभस्य वर्षे वर्षे ३६.४५% अधिकं न्यूनता न भविष्यति इति अपेक्षा अस्ति, यदा तु नायुकीस् टी इत्यस्य समायोजितशुद्धलाभहानिः प्रायः ४२० मिलियनतः ४९ कोटि युआन् यावत् भविष्यति इति अपेक्षा अस्ति
अद्यैव चा बैदाओ इत्यनेन प्रतिक्रिया दत्ता यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः मताधिकारधारकाणां कृते समर्थननीतयः वर्धिताः, उपकरणानां मालस्य च विक्रयणस्य छूटं च वर्धितम्, तथा च बाह्यवातावरणस्य कारणेन उपभोक्तृ-आदतयोः परिवर्तनस्य प्रतिक्रियारूपेण समग्र-बाजार-निवेश-शुल्कं वर्धितम् अस्ति प्रभावः।
फ्रॉस्ट् एण्ड् सुलिवन् इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् चीनस्य नूतनस्य चायदुकानस्य विपण्यस्य आकारः २०० अरब युआन् अधिकः अस्ति, परन्तु उद्योगप्रतिस्पर्धायाः तीव्रता वृद्धौ मन्दतां जनयिष्यति इति अपेक्षा अस्ति यत् २०२४ तः २०२८ पर्यन्तं औसतवार्षिकं चक्रवृद्धिदरः १५.४%, भविष्यति while २०१८ तः २०२३ पर्यन्तं वार्षिकं चक्रवृद्धिः औसतं २५.२% अस्ति ।
उपर्युक्ताः चायपेय-उद्योगस्य अन्तःस्थजनाः अवदन् यत् केचन चायपेय-ब्राण्ड्-संस्थाः सम्प्रति स्वभण्डारं बन्दं कुर्वन्ति । केचन चायब्राण्ड् येषां प्रतिस्पर्धात्मकं लाभं नास्ति ते यदि निरन्तरं वित्तपोषणं प्राप्तुं न शक्नुवन्ति तर्हि ते विपणात् निष्कासिताः भविष्यन्ति।
“रोलिंग ओवरसीज” इति वित्तपोषणमार्गाणां आवश्यकता वर्तते
हाङ्गकाङ्ग-आईपीओ-सम्बद्धानां बहवः चायपेय-ब्राण्ड्-प्रयोजनानां सारांशं दत्त्वा तेषु अधिकांशः स्पष्टतया उक्तवान् यत् एतेन तेषां विदेशेषु विपण्यविकासे साहाय्यं भविष्यति
Mixue Bingcheng इत्यस्य उदाहरणरूपेण गृहीत्वा, तस्य हाङ्गकाङ्ग-आईपीओ-तः संग्रहितस्य धनस्य भागस्य उपयोगः विदेशेषु उपभोक्तृणां आवश्यकतानां, विपण्यप्रवृत्तीनां च अनुपालनाय अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खला-मञ्चस्य निर्माणार्थं, वैश्वीकरण-रणनीत्याः प्रभावीरूपेण समर्थनार्थं च योजना अस्ति
स्रोतः - मिश्रण बिङ्गचेङ्ग प्रॉस्पेक्टस
मिक्स्यू बिङ्गचेङ्ग इत्यनेन उक्तं यत् चीनस्य तत्पर-पेय-उद्योगे अग्रणीस्थानं सुदृढं कृत्वा विदेशेषु विपण्येषु सक्रियरूपेण विस्तारं कर्तुं कम्पनीयाः भविष्यस्य विकास-रणनीतिः अस्तितेषु कम्पनी दक्षिणपूर्व एशियायाः विपण्यस्य गहनतया अन्वेषणं कर्तुं, अन्यविपण्यस्य अन्वेषणं च समये एव निरन्तरं करिष्यति।
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं मिक्स्यू बिङ्गचेङ्ग्-संस्थायाः ११ विदेशेषु देशेषु प्रायः ४,००० भण्डाराः उद्घाटिताः सन्ति ।
घरेलुचायपेयविपण्ये तीव्रप्रतिस्पर्धायाः पृष्ठभूमितः चायपेयब्राण्ड्-संस्थाः विदेशेषु विपण्यं प्रति ध्यानं कृतवन्तः । यथा, पेरिस् ओलम्पिकस्य वैश्विकप्रभावस्य लाभं गृहीत्वा बावाङ्ग चाजी, हेटेया च क्रमशः "प्रतियोगितास्थलस्य द्वारे" स्वभण्डारं उद्घाटितवन्तौ
तस्मिन् एव काले चाबैडो इत्यनेन अद्यैव विदेशेषु परिणामाः प्रकाशिताः, येन दर्शितं यत् तस्य ब्राण्ड् इत्यनेन चतुर्षु विदेशनगरेषु अष्टानि भण्डाराणि उद्घाटितानि सन्ति ।
परन्तु देशीयचायब्राण्ड्-संस्थाः विदेशं गच्छन् अनेकानां समस्यानां निवारणं कर्तुं प्रवृत्ताः सन्ति । चायपेय-उद्योगे जनाः स्मारयन्ति यत् अस्मिन् उद्योगे निवेशस्य सीमाः न्यूनाः सन्ति तथा च स्केल-अर्थव्यवस्थाः प्राप्तुं सुलभाः सन्ति, येन विदेशेषु प्रतियोगिनां कृते शीघ्रमेव अनुकरणं कर्तुं सुलभं भवति सम्प्रति केचन विदेशेषु स्थानीय-चाय-पेय-ब्राण्ड्-समूहाः उद्भूताः सन्ति
विदेशेषु विपण्यविस्तारं पूर्णं कर्तुं महतीं आर्थिकसमर्थनस्य आवश्यकता भवति । मिक्स्यू बिङ्गचेङ्ग इत्यनेन उक्तं यत् प्रारम्भिकनियोजितनिवेशस्य अथवा चीनीयबाजारे आवश्यकनिवेशस्य तुलने विदेशेषु विपण्येषु ब्राण्डजागरूकतां स्थापयितुं कम्पनीयाः विज्ञापनविपणनक्रियाकलापयोः अधिकं निवेशस्य आवश्यकता भवितुम् अर्हति।
वर्तमान समये Mixue Bingcheng इत्यादीनां चायपेयस्य ब्राण्ड्-समूहानां उत्तरं दातुं आवश्यकः प्रश्नः अस्ति यत् हाङ्गकाङ्ग-स्टॉक-आईपीओ-इत्यत्र विराम-बटनं दबावन् भविष्ये स्वस्य विदेश-विपण्य-विस्तारस्य प्रतिस्पर्धां कथं सुनिश्चितं कर्तुं शक्यते |.
सम्पादकः - जोय
समीक्षकः जू वेन
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)