2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] नॉर्वेदेशस्य सार्वभौमधनकोषः वर्षस्य प्रथमार्धे १३८ अरब अमेरिकीडॉलर् लाभं प्राप्तवान्
चीनकोषसमाचारस्य संवाददाता टेलर
नमस्कारः सर्वेभ्यः, अद्य रात्रौ विदेशेषु विपण्येषु वार्तासु संक्षेपेण ध्यानं दास्यामि।
नॉर्वेदेशस्य सार्वभौमधनकोषः प्रथमार्धे १३८ अरब डॉलरं अर्जयति
नॉर्वेदेशस्य विशालः सार्वभौमधनकोषः बुधवासरे घोषितवान् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकशेयरबाजारेषु वृद्धिः अभवत्, मुख्यतया प्रौद्योगिकी-समूहेषु निवेशस्य कारणात्, तस्य लाभः १.४८ खरब-नार्वे-क्रोनर् (१३८ अरब-डॉलर्, ९८० अरब-युआन्-अधिकस्य बराबरम्) अभवत् प्रत्यागच्छति।
वैश्विकसरकारीपेंशनकोषः इति नाम्ना प्रसिद्धः अयं सार्वभौमधनकोषः विश्वस्य बृहत्तमः सार्वभौमधनकोषः अस्ति । जूनमासस्य अन्ते अस्य कुलमूल्यं १७.७५ खरब नोकर-कोर्-रूप्यकाणि यावत् अभवत् ।
प्रथमार्धे कोषस्य समग्रं ८.६% प्रतिफलं तस्य बेन्चमार्कसूचकाङ्कस्य प्रतिफलात् ०.०४ प्रतिशताङ्कं न्यूनम् आसीत् ।
मुख्यकार्यकारी निकोलाई टङ्गेन् इत्यनेन उक्तं यत् इक्विटीनिवेशेन वर्षस्य प्रथमार्धे "अतिसशक्तं" प्रतिफलं प्राप्तम्।
"एतत् परिणामं मुख्यतया प्रौद्योगिकी-सञ्चयैः चालितम् आसीत् यतः नूतनानां कृत्रिम-बुद्धि-समाधानानाम् आग्रहः वर्धते स्म" इति टङ्गेन् अवदत् ।
नॉर्वेदेशस्य सार्वभौमधनकोषेण उक्तं यत् वर्षस्य प्रथमार्धे तस्य इक्विटी पोर्टफोलियो १२.५% प्रतिफलं प्राप्तवान्, यदा तु तस्य नियत-आयस्य असूचीकृत-अचल-सम्पत्-विभागस्य च किञ्चित् हानिः अभवत्
कोषेण ज्ञापितं यत् तस्य असूचीकृतं नवीकरणीय ऊर्जा आधारभूतसंरचनाविभागः वर्षस्य प्रथमषड्मासेषु -१७.७% प्रतिफलं प्राप्तवान् । कोषेण उक्तं यत्, वर्धमानेन वित्तपोषणव्ययेन जनवरीतः जूनमासपर्यन्तं निवेशानां मूल्ये नकारात्मकः प्रभावः भवति।
अग्रे पश्यन् टङ्गेन् पत्रकारसम्मेलने अवदत् यत् पूर्ववर्षेषु इव शेयरबजारस्य वृद्धिः न भविष्यति इति अपेक्षा अस्ति।
तांगेन् इत्यनेन उक्तं यत् वैश्विक-शेयर-बजारेषु अधुना अधिक-जोखिमानां सामना भवति यत् अनिश्चिततायाः वर्धनेन, "पूर्णतया भिन्न-भू-राजनैतिक-स्थितेः" च कारणेन।
विश्वस्य बृहत्तमेषु निवेशसंस्थासु अन्यतमः इति नार्वे-सर्वकारस्य तैल-गैस-उत्पादनस्य राजस्वस्य निवेशार्थं १९९० तमे दशके नॉर्वे-देशस्य सार्वभौम-धन-कोषस्य स्थापना अभवत् अद्यपर्यन्तं विश्वस्य ७० तः अधिकेषु देशेषु ८७०० तः अधिकेषु कम्पनीषु कोषः निवेशं कृतवान् अस्ति ।
नॉर्वेदेशस्य सार्वभौमधनकोषस्य शीर्षत्रयधारकाः माइक्रोसॉफ्ट्, एप्पल्, एन्विडिया च सन्ति ।
अमेरिकी स्टॉक्स् वर्धन्ते
अद्य रात्रौ अमेरिकी-शेयर-बाजारे डाउ-जोन्स-सूचकाङ्कः २०० बिन्दुभ्यः अधिकेन वर्धितः, सत्रस्य आरम्भे च नास्डैक-सूचकाङ्कः किञ्चित् पतितः, ततः "V-आकारस्य" पुनः उत्थानं कृतवान्!
मास्को एक्स्चेन्जस्य शेयर्स् इत्यस्य व्यापारः अचानकं १४ अगस्त दिनाङ्के स्थानीयसमये १६:१८ वादने स्थगितः। पश्चात् व्यापारमञ्चेन विज्ञप्तौ उक्तं यत्,मास्को-विनिमयस्थाने सॉफ्टवेयर-प्रोग्राम-दोषस्य ज्ञापनस्य कारणेन शेयर-बजार-व्यापारः स्थगितः अभवत् ।
वक्तव्ये उक्तं यत् - "२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के मास्को-विनिमयस्य शेयर-बजारे प्रोग्राम-दोषस्य ज्ञापनात् मास्को-समयात् १६:१८ वादनात् व्यापारं स्थगयितुं निर्णयः कृतः । सॉफ्टवेयर-दोषस्य कारणात् अधिकांशः प्रवेशः सर्वराः बोलीदातृन् संयोजयितुं असमर्थाः आसन् Software त्रुटिः एकस्मिन् अभिगमसर्वरस्य अशुद्धस्मृतिक्रिया आसीत् ।"
वक्तव्ये इदमपि उक्तं यत् १४ दिनाङ्के मास्कोसमये १६:१८ वादने व्यापारः स्थगितः, मास्कोसमये १७:३० वादने (बीजिंगसमये २२:३०) पुनः आरब्धः
व्यापारस्य पुनः आरम्भस्य अनन्तरं मास्को विनिमयसूचकाङ्कस्य (MOEX) न्यूनता अभवत् ।
चीन अवधारणा स्टॉक सूचकाङ्कः पतितः।
टेन्सेण्ट् एडीआर ४% अधिकं पतितः । पूर्वं टेनसेण्ट् इत्यनेन द्वितीयत्रिमासिकस्य प्रभावशालिनः परिणामाः प्रदत्ताः: कुलराजस्वं १६१.१ अरब युआन् आसीत्, शुद्धलाभः ४७.६ अरब युआन् आसीत्, यत् गैर-अन्तर्गतं शुद्धलाभः ८२% आसीत् -IFRS 573. अरब आसीत्, वर्षे वर्षे 53% वृद्धिः। विस्तरेण दक्षिणतः - "" इति लिङ्क् नुदन्तु ।
तदतिरिक्तं अगस्तमासस्य १४ दिनाङ्कस्य सायंकाले अमेरिकीश्रमसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् जुलैमासे अमेरिकीसीपीआइ वर्षे वर्षे २.९% वर्धिता, २०२१ तमस्य वर्षस्य मार्चमासस्य अनन्तरं प्रथमवारं "२" इति उपसर्गं प्रति प्रत्यागतवती , यत् जुलैमासे अमेरिकी-सीपीआई-मध्ये वर्षे वर्षे ३.२% वृद्धिः अभवत्, यत् २०२१ तमस्य वर्षस्य आरम्भात् न्यूनतमं वृद्धि-दरः अस्ति, यत् मार्केट्-अपेक्षायाः अनुरूपम् अस्ति
निक तिमिराओस्, संवाददाता यः "फेड् मुखपत्रः"निक तिमिराओस् इति गण्यतेलेखकः अवदत् यत् जुलैमासे भाकपा-आँकडानां कृते फेडरल् रिजर्वस्य कृते अग्रिमे सत्रे व्याजदरेषु कटौतीं आरभ्यत इति मार्गः स्वच्छः अभवत् । श्रमबाजारे अन्तर्निहितदुर्बलतायाः हाले संकेतान् दर्शयति, अतः फेडस्य सितम्बरमासस्य बैठक्यां बहसः अस्मिन् विषये केन्द्रीभूता भविष्यति यत् पारम्परिकेन २५ आधारबिन्दुभिः दरं कटनीया वा अधिकतया ५० आधारबिन्दुभिः कटौती कर्तव्या वा इति। बुधवासरे प्रकाशिताः महङ्गानि आँकडानि तस्य वादविवादस्य समाधानार्थं अल्पं कार्यं कृतवन्तः। तस्य स्थाने, बहसः श्रमबाजारस्य प्रतिवेदनेषु निर्भरं भवितुं शक्नोति, यत्र साप्ताहिकनिवृत्तिदावाः, अगस्तमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् च ६ सितम्बर्-दिनाङ्के भवितव्या। बुधवासरे महङ्गानि प्रतिवेदनं वशीकृतम् आसीत्, परन्तु आवासव्ययस्य प्रबलवृद्ध्या आँकडानां कृते उत्साहः मन्दः भवितुम् अर्हति।