समाचारं

“१०० रिक्तं दुग्धस्य कार्टूनं २८ युआन् निःशुल्कं प्रेषणेन सह”, नेटिजनः: तत् उन्मत्तम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेकेण्ड हैण्ड् ऑनलाइन प्लेटफॉर्म्स इत्यत्र विक्रयणार्थं रिक्तं दुग्धस्य डिब्बा
रिक्तं दुग्धस्य डिब्बा, कटितम्, प्रक्षालितं च शुष्कं च, मुक्तशिपिङ्गेन सह १०० टुकडानाम् कृते २८ युआन्, वास्तवमेव उपयुज्यते स्म तथा च स्याही स्थापयितुं न अस्वीकृतवान्, १०० टुकडयः, २१.१४ युआन्... एकदा रिपोर्ट् कृतस्य Beiqing Shenzhen इत्यस्य अनुसारं, अनेकानि स्थानानि सन्ति not पर्यावरणशिक्षायाः प्रयोजनार्थं केचन विद्यालयाः छात्राणां कृते प्रतिमासं रिक्तं दुग्धस्य कार्टूनं संग्रहयितुं गृहकार्यरूपेण मन्यन्ते, येन मातापितरौ "गृहकार्यं" ऑनलाइन क्रेतुं प्रवृत्ताः भवन्ति, यत् क्रमेण दत्तवान् पूर्वोक्तोत्पादानाम् जन्म ।
केचन नेटिजनाः मन्यन्ते यत् पर्यावरणशिक्षायां संलग्नानाम्, पर्यावरणसंरक्षणविषयेषु गृहकार्यं छात्राणां कृते नियुक्तानां विद्यालयानां आरम्भबिन्दुः मौलिकः अभिप्रायः च उत्तमः अस्ति। परन्तु कस्यापि शिक्षायाः निश्चितं गृहकार्यं अवश्यं नियुक्तं भवति अयं "शैक्षिकरोगः" अवश्यमेव चिकित्सितः भवति। एतेन न केवलं छात्राणां गृहकार्यस्य भारः मातापितृणां गृहकार्यस्य चिन्ता च वर्धते, अपितु शिक्षायाः गृहकार्यस्य च औपचारिकतायां विरक्तता अपि भविष्यति
कार्य औपचारिकता चिकित्सिता भवति
उपरिष्टात् विद्यालयस्य पर्यावरणशिक्षा तथा च छात्राणां कृते पर्यावरणसंरक्षणगृहकार्यं नियुक्तं करणं गृहकार्यस्य नवीनता अस्ति यत् अत्र केवलं लिखितं गृहकार्यं न भवति, अपितु व्यावहारिकं गृहकार्यं, जिज्ञासागृहकार्यं च भवति। परन्तु रिक्तदुग्धपत्राणां संग्रहणस्य, पेनपुनर्पूरणस्य च किमपि व्यावहारिकं शैक्षिकं महत्त्वं भवति वा? अपि च, मातापितृभ्यः एतादृशस्य गृहकार्यस्य औपचारिकरूपेण व्यवहारः सुलभः भवति, यथा अन्तर्जालतः रिक्तं दुग्धस्य कार्टूनं, रिक्तं पेनपुनर्पूरणं च क्रीत्वा
स्पष्टतया विद्यालयाः प्रासंगिकशिक्षायाः गहनतया प्रचारं न कुर्वन्ति तथा च केवलं छात्राणां कृते गृहकार्यकार्यं नियुञ्जते, येन एषा शिक्षा अवधारणात्मका एव तिष्ठति। यथा, पर्यावरणशिक्षायाः मूलतः विद्यालयेभ्यः कक्षाशिक्षणे छात्राणां पर्यावरणजागरूकतायाः संवर्धनं करणीयम् अस्ति तथा च विद्यालयक्लबक्रियाकलापयोः विद्यालयात् परं क्रियाकलापयोः अन्वेषणं कर्तुं छात्राणां आयोजनं करणीयम् तथापि केषाञ्चन विद्यालयैः क्रियमाणा पर्यावरणशिक्षा छात्रान् कचरान् उद्धर्तुं ददाति and recycle waste products , एषा आधुनिकपर्यावरणशिक्षा कुत्र अस्ति?

वर्तमान गृहकार्यस्य अराजकतायाः सम्मुखे अस्माभिः शिक्षायाः स्थाने गृहकार्यं कृत्वा प्रत्येकं मोडने गृहकार्यं नियुक्तुं औपचारिकप्रवृत्तिः विपर्यस्तव्या। विद्यालयेन प्रवर्धितस्य शैक्षिकसुधारस्य गृहकार्यस्य नवीनतायाः च विषये सतही "परिणामाः" न पश्यन्तु, अपितु प्रक्रियामूल्यांकनं सुदृढं कुर्वन्तु, अर्थात् विद्यालयस्य प्रासंगिकशिक्षायाः प्रक्रियायां छात्राणां प्रक्रिया-उन्मुखशैक्षिक-अनुभवे च ध्यानं ददतु।

स्रोतः - पत्रम्

प्रतिवेदन/प्रतिक्रिया