समाचारं

४०० युआन् प्रसिद्धं ब्राण्ड् प्राप्तुं यस्य मूलतः १,००० युआन् अधिकं मूल्यं भवति! ३२ कोटि युआन् ३ दिवसेषु विक्रीतम्, एतादृशं वस्त्रं विक्रीतम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ऋतुतः बहिः क्रीणीत, विला समुद्रस्य समीपे अस्ति, ग्रीष्मकालः अस्ति।"शरद-शीतकालयोः दृश्यमानानि डाउन जैकेट् इत्यादीनि पदानि अधुना बहवः बजट-सचेतनाभिः उपभोक्तृभिः “क्रयणम्” इति लोकप्रियाः अन्वेषणाः अभवन् ।
औद्योगिकशृङ्खलायाः अन्यस्मिन् अन्तरे देशस्य बृहत्तमः प्रभावशालिनः च व्यावसायिकविपण्यः पिङ्गु चाइना गारमेण्ट् सिटी इत्यनेन अद्यैव केवलं त्रयः दिवसेषु ४५०० तः अधिकाः व्यापारिणः क्रयणार्थं आकर्षिताः, यत्र ३२ कोटि युआन् इत्यस्य कारोबारः अभवत् डाउन जैकेट् इत्यस्य अऋतुविक्रयः न केवलं उपभोक्तृभ्यः लाभं प्राप्नोति, अपितु ऋतुकाले व्यापारेभ्यः नूतनानि वृद्धिबिन्दून् अन्वेष्टुं शक्नोति ।
△डाउन जैकेटस्य ऑफ-सीजन-विक्रयः व्यवसायान् ऑफ-सीजन-मध्ये नूतनान् विकास-बिन्दून् अन्वेष्टुं शक्नोति। (सूचनाचित्रं Photo Network द्वारा प्रदत्तम्)
व्यापारिणः अऋतुकाले डाउन मार्केट् क्रीणन्ति
"२०१७ तः आरभ्य बहवः व्यापारिणः ऋतुतः बहिः वस्तूनि विक्रेतुं आरब्धवन्तः । अस्मिन् वर्षे ते पूर्वमेव छूटप्रचारस्य चिह्नानि अपि स्थापितवन्तः, केचन 'समग्रस्थलस्य कृते १०% छूटः' इति अपि उद्घोषयन्ति स्म, येन बहवः थोकक्रेतारः आकर्षिताः । केचन व्यापारिणः अपि उत्तीर्णाः अभवन् लाइव स्ट्रीमिंग्, लघुवीडियो मार्केटिंग् इत्यादयः पद्धतयः उपभोक्तृभ्यः प्रत्यक्षतया उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति” इति पिङ्गु चाइना गारमेण्ट् सिटी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अगस्तमासस्य १२ दिनाङ्के अवदत्।
चीनदेशस्य प्रसिद्धं परिधाननिर्माणनगरं इति नाम्ना पिङ्गुनगरं, जियाक्सिङ्ग्, झेजियांग्-प्रान्तं देशस्य डाउन जैकेट-उत्पादने ८०% अधिकं योगदानं ददातिअत्र स्थितं पिंगु चाइना गारमेण्ट् सिटी न केवलं डाउन जैकेटस्य बृहत्तमं स्थानीयं थोकविपण्यं, अपितु देशस्य डाउन जैकेटस्य बृहत्तमं व्यावसायिकं विपण्यं अपि अस्ति अस्य २३०० तः अधिकानां व्यापारिणां मध्ये प्रायः २००० डाउन जैकेट् विक्रयन्ति
अस्मिन् ग्रीष्मकाले पिङ्गु चाइना गारमेण्ट् सिटी इत्यस्मिन् डाउन जैकेट् पुनः "विक्रीतम्" अभवत् ।केवलं त्रयः दिवसाः यावत् पिङ्गु चाइना गारमेण्ट् सिटी इत्यनेन ४५०० तः अधिकाः व्यापारिणः क्रयणार्थं आकर्षिताः, यत्र २००० जनाः यावत् चरमस्थाने आसन्, विक्रयः १६ लक्षं खण्डं यावत् अभवत्, विक्रयः ३२ कोटि युआन् यावत् अभवत्
"अस्मिन् ऋतौ डाउन जैकेटस्य थोकमूल्यं अर्धं सस्तां भवति। शिखरऋतौ एकस्य वस्त्रस्य औसतमूल्यं ४०० युआन् भवति, परन्तु अधुना तस्य मूल्यं केवलं २०० युआन् इत्यस्मात् न्यूनं भवति women's clothing store in Zhuzhou, Hunan अस्मिन् समये सा विशेषतया शरदऋतुविक्रयणार्थं स्टॉकं कुर्वन्ती मो शाङ्ग ब्राण्ड् वस्त्रेभ्यः ९ डाउन जैकेट् चिनोति।
वस्त्रनगरे थोकविक्रेतृणां कृते वर्तमानकाले भण्डारे थोकविक्रयणार्थं उपलब्धाः अधिकांशः डाउन जैकेटशैल्याः गतशीतकालस्य "उष्णशैल्याः" सन्ति, येषां नाम अन्तःस्थैः "अतिऋतुशैल्याः" इति
"अस्माभिः गतवर्षे ३० शैल्याः डाउन जैकेट् स्थापिताः, कुलम् प्रायः ३,००,००० खण्डाः। अस्मिन् वर्षे मार्चमासे वयं तान् न्यूनमूल्येन विक्रेतुं आरब्धाः। एतेषु मासेषु विक्रयः ५ कोटि युआन् अतिक्रान्तवान्।मो शाङ्ग ब्राण्ड् इत्यस्य प्रबन्धकः याङ्ग लाङ्गः अवदत्। यतः सः २०२० तमे वर्षे "अति-ऋतु-वस्तूनि" निर्मातुम् आरब्धवान्, तस्मात् सः प्रायः प्रतिवर्षं शिखर-ऋतुतः पूर्वं स्वस्य अ-ऋतु-सञ्चयं स्वच्छं कर्तुं समर्थः अस्ति ।
"Pinghu·China Down Jacket Index" इति जुलै-मासस्य संक्षिप्त-समारोहे ज्ञायते यत् तस्मिन् मासे डाउन-जैकेट-समृद्धि-सूचकाङ्कः १०४.२८ बिन्दुः आसीत्, यत् उल्लास-बस्ट्-रेखायाः उपरि आसीत् तेषु विकासविश्वाससूचकाङ्कः १०६.०६ अंकाः, परिचालनस्थितीनां सूचकाङ्कः १०२.६४ अंकाः च आसीत्, ययोः द्वयोः अपि समृद्धपरिधिमध्ये आसीत् विपण्यसर्वक्षणपरिणामाः दर्शयन्ति यत् तस्मिन् मासे पिङ्गुगारमेण्ट्-नगरे ४३% व्यापारिणां आदेशाः वर्धिताः, आर्धाधिकाः व्यापारिणः भविष्यस्य विपण्यविषये अतीव विश्वसिन्ति
न्यूनमूल्यानि डाउन जैकेट् उपभोक्तृभ्यः उत्साहं जनयन्ति
व्यापारस्य परे पार्श्वे उपभोक्तारः अपि अऋतुकाले डाउन जैकेट् क्रेतुं समानरूपेण उत्साहिताः सन्ति ।
“मया १० डाउन जैकेट् क्रेतुं २४०० युआन् व्ययितम्।” आउटलेट स्टोर।Xiaohongshu मञ्चे "अफ-सीजन" विषये ५२०,००० तः अधिकाः टिप्पण्याः सन्ति, येषु अधिकांशः डाउन जैकेट् सम्मिलितः अस्ति ।
"यद्यपि बहिः असह्यतया उष्णं भवति तथापि भण्डारः पूर्णतया वातानुकूलितः अस्ति तथा च भवन्तः सहजतया डाउन जैकेट् इत्यस्य प्रयोगं कर्तुं शक्नुवन्ति। अपि च, शिशिरस्य अपेक्षया इदानीं अधिकानि शैल्यानि चयनार्थं सन्ति, मूल्यानि अपि अतीव आकर्षकाणि सन्ति। इदं उत्तमम् अस्ति time to pick up leaks." बीजिंग बोसिडेङ्ग भण्डारस्य उपभोक्ता ली भगिनी अवदत्।
तदतिरिक्तं कश्मीरीस्वेटरः, ऊनीकोटः, फरः च ग्रीष्मकाले उष्णविक्रेतारः भवन्ति ।ताओबाओ-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे "जून-१८"-कालस्य कालखण्डे, अऋतु-फर-विक्रयः चरम-पर्यन्तं प्राप्तवान्, यत्र औसत-दैनिक-व्यवहार-राशिः ८ मिलियन-युआन्-अधिका अभवत्, विक्रयात् पूर्वं मे-मासस्य तुलने, वृद्धिः २०६% यावत् अभवत्
फाउंडर सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं सम्प्रति प्रायः ७५% उपभोक्तृणां डाउन जैकेट् इत्यस्य कृते २०० तः १,००० युआन् यावत् बजटं भवति । अतः ग्रीष्मकाले डाउन जैकेट् इत्यनेन प्रतिनिधित्वं कृत्वा अऋतुवस्त्राणि क्रेतुं न केवलं उपभोक्तृभ्यः पूर्वमेव शिशिरस्य सज्जतां कर्तुं शक्यते, अपितु अभूतपूर्वमूल्यानां छूटस्य आनन्दः अपि भवति
परन्तु यद्यपि एकतः व्यापारिणां उपभोक्तृणां च मध्ये "द्विपक्षीयः दौर्गन्धः" अस्ति तथापि डाउन जैकेटस्य ऋतुतः बहिः विक्रयः भवति तथापि अपरतः एषा विपणन-रणनीतिः द्विधातुः खड्गः अपि भवितुम् अर्हति "Pinghu·China Down Jacket Index" इत्यस्य जुलाई-मासस्य ब्रीफिंग् इत्यस्य मतं यत्,डाउन जैकेटस्य ऑफ-सीजन लाइव प्रसारणविक्रयः उन्मादं प्रारब्धवान् अस्ति तथा च क्रमेण इन्वेण्ट्री-क्लियरेन्स्-तः विपणन-उपकरणं प्रति परिणतम् अस्ति तथापि अल्पकालीनरूपेण विक्रयस्य उदयः उपभोक्तृ-माङ्गं अति-मसौदां कृत्वा शरद-शीतकाल-विपण्यं प्रभावितं कर्तुं शक्नोति
विक्रेतुः विपण्यं दृष्ट्वा उपर्युक्तं ब्रीफिंग् सूचयति यत् व्यापारिणां मूलडिजाइनस्य क्षेत्रे गभीरं गभीरं गन्तुं, अद्वितीयसृजनशीलतायाः चालनशक्तिरूपेण उपयोगं कर्तुं, आगामिषु शिखरऋतौ विशिष्टं भवितुं उत्पादानाम् अतिरिक्तमूल्यं वर्धयितुं च आवश्यकता वर्तते।
उपभोक्तृणां कृते ये "लीक्स् उद्धर्तुं" इच्छन्ति, तेषां कृते ग्रीष्मकाले डाउन जैकेटं क्रेतुं पूर्वं सावधानाः भवितुम् अर्हन्ति यत् व्यापारिणः प्रथमं मूल्यानि वर्धितवन्तः ततः बहिः ऋतुकाले मूल्यकटनस्य घोषणां कृतवन्तः वा इति। (यु जिअक्सिन्) ९.
चीनव्यापार दैनिकं द पेपर न्यूज, चाओ न्यूज, इकोनॉमिक डेली, इन्टरनेशनल् बिजनेस डेली, दाझोङ्ग डेली च इत्येतयोः एकीकृतम् अस्ति
प्रतिवेदन/प्रतिक्रिया