समाचारं

१९ ए-शेयर-सूचीकृतकम्पनयः १३ दिवसेषु इक्विटी-प्रोत्साहनयोजनानि योजितवन्तः, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कम्पनयः च सर्वाधिकं सक्रियः सन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इक्विटी प्रोत्साहनयोजनाः उद्यमानाम्, कर्मचारिणां, भागधारकाणां च हितस्य गहनं बन्धनं साक्षात्कर्तुं शक्नुवन्ति, तथा च उद्यमानाम् कृते प्रतिभां आकर्षयितुं मध्यमदीर्घकालीनमूल्यं वर्धयितुं च प्रभावी मार्गः इति गण्यन्ते

अधुना ए-शेयर-सूचीकृताः बहवः कम्पनयः इक्विटी-प्रोत्साहनयोजनानि योजितवन्तः । पवनदत्तांशैः ज्ञायते यत् केवलं अगस्तमासस्य प्रथमदिनात् १३ अगस्तपर्यन्तं १९ सूचीकृतकम्पनयः नूतनानि इक्विटीप्रोत्साहनयोजनानि योजितवन्तः यदि इक्विटीप्रोत्साहनयोजनानां कार्यान्वयनम् अन्तर्भवति तर्हि प्रासंगिककम्पनीनां संख्या ५३ यावत् भवति

कैयुआन सिक्योरिटीजस्य बीजिंग-स्टॉक-एक्सचेंज-संशोधन-केन्द्रस्य महाप्रबन्धकेन झू हैबिन्-इत्यनेन प्रदत्तस्य आँकडानां समुच्चयः दर्शयति यत् वर्तमानकाले विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले, जीईएम, मुख्य-मण्डले, बीजिंग-स्टॉक-एक्सचेंजे च सूचीकृतानां कम्पनीनां मध्ये, येषां सह... इक्विटी प्रोत्साहनयोजनासु क्रमशः ७१.९५%, ६७.८८%, ६७.८८% च भागः अस्ति ।

साक्षात्कारिणां विश्लेषणस्य अनुसारं बीजिंग-स्टॉक-एक्सचेंज-मध्ये इक्विटी-प्रोत्साहन-योजना-युक्तानां कम्पनीनां न्यून-अनुपातः अस्य तथ्यस्य सम्बन्धी अस्ति यत् तेषां स्थापना त्रयवर्षेभ्यः न्यूनं भवति, अन्येषु क्षेत्रेषु इक्विटी-प्रोत्साहनस्य अनुपातः विषयसामग्री" क्षेत्रस्य तथा कम्पनीयाः विकासस्य चरणः।

सामान्यतया, उच्चप्रौद्योगिकीयुक्तानां कम्पनीनां कृते इक्विटीप्रोत्साहनं अधिकं प्रभावी भवति तथा च परिपक्वपदे स्थिताः कम्पनयः द्वितीयवृद्धिवक्रं ज्ञातुं इक्विटीप्रोत्साहनस्य उपयोगं कर्तुं शक्नुवन्ति, परन्तु सूर्यास्त-उद्योगेषु एकाधिकार-उद्योगेषु च कम्पनीनां कृते इक्विटी-प्रोत्साहनस्य प्रभावः प्रायः न्यूनतमः भवति ।

ज्ञातव्यं यत्, विगतदशवर्षस्य आँकडानां आधारेण मम देशे समग्ररूपेण इक्विटी-प्रोत्साहनं कार्यान्वितानां सूचीकृतानां कम्पनीनां संख्यायां महती वृद्धिः अभवत्, परन्तु २०२१ तमे वर्षे शिखरं प्राप्त्वा विगतत्रिषु वर्षेषु निरन्तरं न्यूनता अभवत् . साक्षात्कारिणां मते एतत् शेयर-मूल्यानां स्थिरतायाः, निगम-विश्वासस्य च निकटतया सम्बद्धम् अस्ति, तदनन्तरं शेयर-बजारस्य स्थिरीकरणेन, निगम-विश्वासस्य च वर्धनेन सह, इक्विटी-प्रोत्साहनं कार्यान्वितानां सूचीकृतानां कम्पनीनां संख्या अधिकं पुनरागमनं अपेक्षितम् अस्ति ऊर्ध्वमार्गः ।

अगस्तमासात् आरभ्य १९ कम्पनयः इक्विटी प्रोत्साहनयोजनानि योजितवन्तः

पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १३ दिनाङ्कपर्यन्तं १९ सूचीकृतकम्पनयः इक्विटीप्रोत्साहनयोजनानि योजितवन्तः यदि इक्विटीप्रोत्साहनस्य कार्यान्वयनम् अन्तर्भवति तर्हि अस्मिन् अवधिमध्ये ५३ सूचीकृतकम्पनयः इक्विटीप्रोत्साहनयोजनानि योजितवन्तः।

झू हैबिन् इत्यस्य मते अधुना यावत् बीजिंग-स्टॉक-एक्सचेंज-मध्ये कुलम् ९० कम्पनीभिः इक्विटी-प्रोत्साहन-योजनानि घोषितानि, येषु ३६.१४% भागः अस्ति, यत् सर्वेषु ए-शेयर-क्षेत्रेषु न्यूनतमम् अस्ति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सर्वाधिकं अनुपातः अस्ति, ७१.९५%;

दीर्घकालं यावत् अवलोक्य मम देशस्य सूचीकृतकम्पनीनां इक्विटी-प्रोत्साहनस्य समग्र-उत्साहः महतीं वर्धितः, परन्तु विगत-त्रिषु वर्षेषु तस्य न्यूनता अभवत् |.

“२०१७ तमे वर्षे ए-शेयर-विपण्ये कुलम् ३६९ इक्विटी-प्रोत्साहन-योजनानि विमोचितानि, २०२१ तमे वर्षे विमोचितानाम् इक्विटी-प्रोत्साहन-योजनानां संख्या ७४२ यावत् वर्धिता, यत् २०२१ तः २०२३ पर्यन्तं योजनानां संख्यायां तुल्यकालिकरूपेण महत्त्वपूर्णा वृद्धिः अस्ति किञ्चित् न्यूनीकृतम् अस्ति, तथा च कुलम् २०२१ तमे वर्षे २०२३ तमे वर्षे च ५५७ इक्विटी-प्रोत्साहनयोजनाः मुक्ताः, २०२४ तः ए-शेयर्स् इत्यनेन ३६६ इक्विटी-प्रोत्साहनयोजनाः घोषिताः" इति झू हैबिन् पत्रकारैः अवदत्

विगतत्रिषु वर्षेषु इक्विटी-प्रोत्साहनं कार्यान्वितानां सूचीकृतानां कम्पनीनां संख्या किमर्थं न्यूनीभूता? शङ्घाई रोङ्गझेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् कम्पनी लिमिटेड् इत्यस्य अध्यक्षस्य झेङ्ग पेइमिन् इत्यस्य मते एतत् शेयरबजारस्य सापेक्षिकमन्दतायाः सह सम्बद्धम् अस्ति । "इक्विटी-प्रोत्साहनस्य प्रभावशीलतायाः एकः प्रमुखः पूर्वापेक्षा अस्ति यत् कम्पनीनां कर्मचारिणां च कम्पनीयाः शेयरमूल्यवृद्धौ तुल्यकालिकरूपेण दृढः विश्वासः भवति। यदा शेयर-बजारः तुल्यकालिकरूपेण न्यूनः भवति, तदा इक्विटी-प्रोत्साहनस्य तुलने, तत्काल-नगद-वेतनस्य कार्यकारीणां उपरि अधिकः प्रेरकः प्रभावः भवितुम् अर्हति तथा कर्मचारिणः।एतत् अधिकं स्पष्टं भवति यदा शेयरबजारस्य समग्रप्रदर्शनं दुर्बलं भवति तदा शेयरबजारस्य तदनन्तरं प्रवर्धनेन तथा च पुनर्प्राप्त्यर्थं विश्वासस्य वृद्ध्या सह सूचीकृतकम्पनीनां उत्साहः प्रायः न्यूनः भवति सूचीबद्धकम्पनीनां स्टॉकमूल्यानि, इक्विटीप्रोत्साहनं कार्यान्वितानां कम्पनीनां संख्यायां वृद्धिः भविष्यति इति अधिका सम्भावना वर्तते।”

शेयर-बजारे परिवर्तनस्य अतिरिक्तं इक्विटी-प्रोत्साहनस्य विषये जागरूकता अपि इक्विटी-प्रोत्साहनस्य कार्यान्वयनस्य कुञ्जी अस्ति । नानकाई विश्वविद्यालयस्य वित्तीयविकाससंशोधनसंस्थायाः डीनस्य तियान लिहुई इत्यस्य मते वयं इक्विटीप्रोत्साहननीतिवातावरणस्य अनुकूलनं कृत्वा, प्रचारं प्रशिक्षणं च वर्धयित्वा, इक्विटीप्रोत्साहनस्य विषये कम्पनीनां अवगमने सुधारं कृत्वा उद्यमानाम् उत्साहं अधिकं वर्धयितुं शक्नुमः।

झू हैबिन् इत्यस्य मतेन इक्विटी-प्रोत्साहनस्य प्रभावं अधिकतमं कर्तुं बहवः पक्षाः विचारणीयाः सन्ति । उदाहरणार्थं, उपयुक्तं इक्विटी प्रोत्साहनप्रतिरूपं चयनं कुर्वन्तु, श्रेणीबद्धप्रोत्साहनस्य डिजाइनं कुर्वन्तु, कम्पनीयां कर्मचारिणां विश्वासं वर्धयन्तु, कार्यान्वयनात् पूर्वं वित्तीयकरनियोजनं कुर्वन्तु, कार्यान्वयनकाले इक्विटीप्रोत्साहनयोजनां गतिशीलरूपेण समायोजयन्तु, तथा च नियमितरूपेण प्रोत्साहनप्रभावानाम् मूल्याङ्कनं कुर्वन्तु येन तस्य सुनिश्चितं भवति निरन्तर प्रभावशीलता इत्यादि।

इक्विटी-प्रोत्साहनस्य पक्ष-हानि-विषये तर्कसंगतदृष्टिकोणः

सूचीकृतकम्पनीभिः इक्विटीप्रोत्साहनस्य स्वागतस्य कारणं यत् ते निगमविकासं प्रवर्धयन्ति ।

झू हैबिन् इत्यस्य मतं यत् इक्विटी-प्रोत्साहनं कर्मचारिणां कम्पनीयाः च हितस्य स्थिरतां प्राप्तुं शक्नोति, तथा च कर्मचारिणां कार्य-उत्साहं सृजनशीलतां च उत्तेजितुं शक्नोति। विशेषतः, एकतः, कर्मचारिणः कम्पनीयाः भागधारकाः कृत्वा तेषां स्वामित्वस्य भावः वर्धते तथा च तेषां कम्पनीयाः सह हितसमुदायस्य निर्माणं कर्तुं समर्थाः भवन्ति, अपरतः, प्रमुखकर्मचारिणः प्रेरयित्वा, तेषां सुधारं कुर्वन् मुख्यप्रतिभाः आकर्षयति, धारयति च कार्य-उत्साहः, नवीनता च, तस्मात् कम्पनीयाः विपण्यां प्रतिस्पर्धायां सुधारः भवति ।

तियान लिहुई इत्यस्य दृष्ट्या इक्विटी प्रोत्साहनं प्रबन्धनं स्थिरं कर्तुं, कर्मचारिणः प्रेरयितुं, प्रतिभां आकर्षयितुं, धारयितुं च शक्नोति, तस्मात् कम्पनीयाः कार्यप्रदर्शनस्य वृद्धिं प्रवर्धयितुं कम्पनीयाः मध्यतः दीर्घकालीनपर्यन्तं मूल्यं वर्धयितुं च शक्नोति

ज्ञातव्यं यत् इक्विटी-प्रोत्साहनद्वारा स्टॉक-मूल्यानां वर्धनं सूचीकृत-कम्पनीनां प्रमुखा अपेक्षा अस्ति । साक्षात्कारिणां विश्लेषणस्य अनुसारं स्टॉकमूल्येषु इक्विटीप्रोत्साहनस्य प्रभावस्य विषये अनिश्चितता वर्तते।

“एकतः इक्विटी प्रोत्साहनस्य कार्यान्वयनेन कम्पनीयाः भविष्यविकासे निवेशकानां विश्वासः वर्धयितुं शक्यते, अतः स्टॉकमूल्यं वर्धयितुं शक्यते, अपरतः यदि मार्केट् इक्विटीप्रोत्साहनयोजनायाः प्रभावशीलतायाः विषये संशयं करोति, अथवा विश्वासं करोति that the exercise conditions are too loose, it may इदं स्टॉकमूल्ये नकारात्मकं प्रभावं जनयिष्यति," इति तियान लिहुई उल्लेखितवान्।

एतत् दृष्ट्वा तियान लिहुई इत्यस्य सुझावः अस्ति यत् इक्विटी प्रोत्साहनकम्पनीनां निवेशमूल्यं दृष्ट्वा निवेशकाः कम्पनीयाः मौलिकविषयेषु, उद्योगसंभावनासु, इक्विटीप्रोत्साहनयोजनानां डिजाइनस्य अन्यकारकाणां च व्यापकरूपेण विचारं कुर्वन्तु, तथा च कम्पनीयाः दीर्घकालं यावत् तस्य प्रभावस्य तर्कसंगतरूपेण मूल्याङ्कनं कुर्वन्तु -पद विकास।

तत्सह, इक्विटी-प्रोत्साहनस्य दुष्प्रभावाः भवितुम् अर्हन्ति यदि सम्यक् कार्यान्विताः न भवन्ति ।

तियान लिहुई इत्यस्य मते यदि इक्विटी प्रोत्साहनं अनुचितरूपेण स्थापितं भवति तर्हि कार्यकारीणां अल्पकालिकप्रदर्शने अधिकं ध्यानं दत्तुं दीर्घकालीनविकासस्य अवहेलना कर्तुं शक्यते यदि कार्यप्रदर्शनमूल्यांकनसूचकाः शिथिलतया निर्धारिताः भवन्ति तर्हि इक्विटी प्रोत्साहनं लाभं प्रसारयितुं साधनं भवितुम् अर्हति कार्यकारीभ्यः ।

इक्विटी-प्रोत्साहनं “एकमात्रं सर्वेषां कृते उपयुक्तं समाधानं” न भवति ।

"इक्विटी-प्रोत्साहनं कर्मचारिणां निवेशकानां च आत्मविश्वासं वर्धयितुं एकः उपायः इति द्रष्टुं शक्यते, परन्तु ते 'एक-आकार-सर्व-अनुकूल' न सन्ति।"

झेङ्ग पेइमिनस्य दृष्ट्या इक्विटी प्रोत्साहनं अन्धविश्वासं न भवेत्।

"इक्विटी-प्रोत्साहनं अलङ्कार-सदृशं भवति, यत् गृहं (कम्पनीं) अधिकं आकर्षकं कर्तुं शक्नोति, परन्तु आकर्षणं उत्तमस्थाने उत्तम-अपार्टमेण्ट्-प्रकारस्य च आधारेण भवितुम् आवश्यकम्। यदि यस्य उद्योगस्य कम्पनी अस्ति तस्य आशावादी सम्भावनाः सन्ति तर्हि कम्पनी एव has excellent performance and good management, here इक्विटी प्रोत्साहनस्य कार्यान्वयनम् स्वाभाविकतया केकस्य उपरि आइसिंग् भवितुम् अर्हति, परन्तु यदि कम्पनी समस्याभिः पीडिता अस्ति तर्हि इक्विटी प्रोत्साहनस्य कार्यान्वयनम् मूलतः निरर्थकं भवति," इति झेङ्ग पेइमिन् पत्रकारैः उक्तवान्।

इक्विटी-प्रोत्साहनार्थं काः कम्पनयः अधिकं उपयुक्ताः सन्ति ?

झेङ्ग पेइमिनस्य दृष्ट्या सर्वप्रथमं उद्योगविकासस्य चरणानां दृष्ट्या विकासपदे स्थितानां कम्पनीनां आशावादी सम्भावनाः सन्ति तथा च स्टॉकमूल्यवृद्धेः व्यापकं स्थानं भवति इक्विटीप्रोत्साहनस्य कार्यान्वयनेन कार्यकारीणां कर्मचारिणां च कार्योत्साहः अधिकतया वर्धयितुं शक्यते विस्तार।

द्वितीयं, निगमप्रतिस्पर्धायाः दृष्ट्या कम्पनयः यावन्तः प्रतिस्पर्धां कुर्वन्ति, तावन्तः एव इक्विटीप्रोत्साहनार्थं उपयुक्ताः भवन्ति । इक्विटी प्रोत्साहनस्य प्रभावः भवति यत् इक्विटी प्रोत्साहनस्य साहाय्येन कम्पनयः प्रतिभां अधिकतया धारयितुं मस्तिष्कस्य निष्कासनं न्यूनीकर्तुं शक्नुवन्ति। तद्विपरीतम् एकाधिकार-उद्यमाः प्रतिभायाः उपरि अत्यन्तं निर्भराः न भवन्ति, तथा च इक्विटी-प्रोत्साहनस्य कार्यान्वयनस्य महत्त्वं तुल्यकालिकरूपेण अल्पम् अस्ति ।

अपि च, उद्यमस्य प्रकृतेः दृष्ट्या उद्यमस्य प्रौद्योगिकीसामग्री यथा अधिका भवति, मानवपुञ्जस्य उपरि निर्भरता तावत् अधिका भवति, इक्विटी-प्रोत्साहनस्य कार्यान्वयनस्य प्रभावः च अधिकः महत्त्वपूर्णः भवति एकदा मूलवैज्ञानिकप्रौद्योगिकीप्रतिभाः नष्टाः भवन्ति तदा उद्यमस्य उपरि महत् प्रभावं कर्तुं शक्नोति मूलप्रतिभानां कृते उद्यमाः इक्विटीप्रोत्साहनस्य कार्यान्वयनद्वारा प्रतिभानां निगमहितानाञ्च गहनबन्धनं साकारं कर्तुं शक्नुवन्ति।

तत्सह, वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां अतिरिक्तं उत्तम-प्रबन्धन-प्रतिभा, विपणन-प्रतिभा इत्यादयः अपि अपरिहार्याः सन्ति, यः कोऽपि उद्यमः प्रतिभानां उपरि बहुधा अवलम्बते, सः मूल-प्रतिभानां आकर्षणं वर्धयितुं इक्विटी-प्रोत्साहनस्य उपयोगं विचारयितुं शक्नोति