2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
२०२२ तमे वर्षे वर्तमानस्य अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् इत्यनेन क्रमशः "चिप् एण्ड् साइंस एक्ट्" तथा "इन्फ्लेशन रिडक्शन् एक्ट्" जारीकृताः, येन नूतना ऊर्जा, अर्धचालकं च आकर्षयितुं कुलम् ४०० अरब अमेरिकी डॉलरात् अधिकं कर-क्रेडिट्, ऋणं, अनुदानं च इत्यादीनि प्राथमिकता-नीतयः प्रारब्धाः उद्योगेषु यथा प्रतिनिधित्वं भवति विनिर्माणउद्योगस्य स्थानीयक्षेत्रे पुनरागमनेन। वर्षद्वयानन्तरं एषा महत्त्वाकांक्षी विनिर्माणपुनर्स्थापनयोजना दुर्बलतया गच्छति इति दृश्यते।
फाइनेंशियल टाइम्स् इति पत्रिकायाः मंगलवासरे एकं अनन्यसर्वक्षणं प्रकाशितम् यत् उपर्युक्तयोः प्रमुखयोः योजनायोः अन्तर्गतं घोषितानां १० कोटि अमेरिकीडॉलर् अधिकमूल्यानां बृहत्परियोजनानां प्रायः ४०% समयात् पृष्ठतः अथवा स्थगितम् अस्ति। परियोजनायाः कार्यान्वयनस्य कठिनतायाः कारणानि अपेक्षितापेक्षया अधिकव्ययः, मन्दमागधा, नीतिविवरणस्य अभावः, सामान्यनिर्वाचनस्य कारणेन अनिश्चितता च सन्ति
फाइनेंशियल टाइम्स् इति पत्रिकायाः कथनमस्ति यत् उपर्युक्तविधेयकैः सह सम्बद्धाः १० कोटि अमेरिकीडॉलराधिकमूल्याः ११४ बृहत्परियोजनाः सन्ति, यत्र कुलनिवेशः २२७.९ अरब अमेरिकीडॉलर् अस्ति तथापि कुलनिवेशेन प्रायः ८४ अरबं परियोजनानां प्रगतिः अमेरिकी-डॉलर् मासद्वयं यावत् कतिपयवर्षेभ्यः पश्चात् अस्ति, केचन परियोजनाः अनिश्चितकालं यावत् स्थगिताः सन्ति । प्रतिवेदनानुसारम् अस्य वृत्तपत्रस्य संवाददातारः कम्पनीप्रेसविज्ञप्तीनां दस्तावेजानां च समीक्षां कृत्वा, शताधिककम्पनीनां स्थानीयसरकारानाञ्च साक्षात्कारं कृत्वा उपर्युक्तनिष्कर्षं प्राप्तवन्तः।
एतेषु "कठिन" परियोजनासु इटालियनराज्यस्य विद्युत्कम्पनी एनेलस्य ओक्लाहोमानगरे १ अरब डॉलरस्य सौरपैनलकारखानम्, एरिजोनानगरे दक्षिणकोरियादेशस्य एलजीसमूहस्य २.३ अरब डॉलरस्य बैटरीकारखानम्, विश्वस्य बृहत्तमः लिथियम अयस्कनिर्माता च, अमेरिकादेशः १.३ अरब डॉलरस्य लिथियमशोधनालये निवेशं करोति दक्षिण कैरोलिना।
फाइनेन्शियल टाइम्स्-पत्रिकायाः अन्वेषणस्य प्रकाशनात् पूर्वं अस्मिन् वर्षे जुलैमासे तियानफेङ्ग् सिक्योरिटीज् इत्यनेन शोधप्रतिवेदने सूचितं यत् अमेरिकादेशे "निर्माणस्य पुनः शोरिंग्" यथा अपेक्षितं तथा सुचारुतया न प्रवर्तते इति केचन संकेताः सन्ति यथा, यद्यपि "चिप् एण्ड् साइंस एक्ट्" तथा "इन्फ्लेशन एक्ट्" इत्यस्य प्रवर्तनसमये उपकरणनिवेशस्य वृद्धिदरः पुनः उच्छ्रितः, तथापि समग्रवृद्धिदरः अद्यापि न्यूनस्तरस्य एव आसीत्, यतः द्वयोः प्रमुखयोः विधेयकयोः कार्यान्वयनम् अभवत् was indeed a boost in the factory construction stage manufacturing industry has returned to the United States, परन्तु उपकरणनिवेशपदे प्रवेशानन्तरं प्रतिफलनस्य गतिः मन्दतां प्राप्तवती अस्ति यत् उत्पादनप्रक्रियायां प्रयुक्ताः यन्त्राणि उपकरणानि च आयातेषु अधिकं अवलम्बन्ते न तु घरेलु औद्योगिकसाधनद्वारा माङ्गं पूरयितुं।
तियानफेङ्ग सिक्योरिटीज इत्यनेन दर्शितं यत् तस्य विपरीतम् स्वच्छ ऊर्जायाः क्षेत्रे प्रकाशविद्युत्प्रवाहस्य "निर्माणपुनर्शोरिंग्" तुल्यकालिकरूपेण सुचारुतया प्रगतिशीलः अस्ति, परन्तु अर्धचालक-उद्योगस्य "पुनः-शोरिंग्"-गतिः तुल्यकालिकरूपेण मन्दः अस्ति प्रथमं, अमेरिकी-सर्वकारः अनुदानं स्थापयितुं शक्यते वा इति द्वितीयकारणात् निर्भरं भवति यत् व्यावसायिक-तकनीकी-प्रतिभासु अन्तरं वर्तते ।
अमेरिकीसरकारस्य अनुदानं प्राप्तुं कम्पनीनां कृते सुकरं नास्ति । यद्यपि महङ्गानि न्यूनीकरण-अधिनियमेन २०३२ तमवर्षपर्यन्तं कर-क्रेडिट्-विस्तारः कृतः तथा च चिप्-विज्ञान-अधिनियमेन चयनित-आवेदकानां कृते उदार-वित्तपोषणं अपि प्रदत्तम्, तथापि एतानि अनुदानानि सामान्यतया व्यवसायानां विशिष्टलक्ष्याणां पूर्तये एव उपलभ्यन्ते
फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण सूचितं यत् अमेरिकादेशस्य बृहत्तमा आउटसोर्सड् अर्धचालकपैकेजिंग्-परीक्षणकम्पनी इन्टेग्रा टेक्नोलॉजीज इत्यनेन गतवर्षे बेल् एयर, कान्सास्-नगरे १.८ अरब अमेरिकीडॉलर्-रूप्यकाणां अर्धचालककारखानस्य निर्माणस्य घोषणा कृता, परन्तु अनिश्चिततायाः कारणात् अद्यापि परियोजनायाः प्रगतिः न अभवत् सर्वकारीयवित्तपोषणस्य विषये। पृथक् पृथक् नार्वेदेशस्य विद्युत्विपाकनिर्माता नेल् हाइड्रोजन इत्यनेन हाइड्रोजनकरक्रेडिटनीतेः विषये अनिश्चिततायाः कारणात् मिशिगननगरे ४० कोटि डॉलरस्य परियोजना स्थगितवती अस्ति।
तदतिरिक्तं उच्चव्याजदराणां सन्दर्भे वित्तपोषणव्ययः वर्धमानः अपि कारणं यत् परियोजनानां समये कार्यान्वयनम् कठिनम् अस्ति महङ्गाधिक्यस्य सामना कर्तुं फेडरल् रिजर्व् इत्यनेन मार्च २०२२ तः जुलै २०२३ पर्यन्तं ११ वारं व्याजदराणि वर्धितानि, यत्र सञ्चितदरेण ५२५ आधारबिन्दुभिः सह संघीयनिधिदरलक्ष्यं ५.२५%-५.५०% उच्चतमस्तरं यावत् धकेलितम् since 2001. नवीन उच्च. तस्मिन् एव काले महङ्गानि अपि अस्य नवीनपरियोजनायाः दबावं वर्धितवन्तः, यतः २०२१ तमस्य वर्षस्य जनवरीमासे बाइडेन्-महोदयस्य कार्यभारं स्वीकृत्य अमेरिकी-मूल्यानि २०% अधिकं वर्धितानि
“श्रमस्य, आपूर्तिशृङ्खलायाः च कारणात् सर्वेषां व्ययः अपेक्षितापेक्षया अधिकः अस्ति” इति कासा ग्राण्डे-नगरस्य मेयरः क्रेग् मेक्फार्लैण्ड् फाइनेंशियल टाइम्स् इति पत्रिकायाः समीपे अवदत् । अस्मिन् वर्षे मार्चमासे निक्केइ इत्यनेन ज्ञापितं यत् TSMC तथा Intel इत्येतयोः पञ्च आपूर्तिकर्ताः एरिजोनादेशे निर्माणव्ययस्य वर्धमानस्य श्रमस्य अभावस्य च कारणेन स्वनिर्माणपरियोजनानि स्थगितवन्तः अथवा न्यूनीकृतवन्तः।
विपण्यमागधा मन्दता अन्यत् कारणं यत् परियोजनायाः प्रगतिः पश्चात्तापं प्राप्नोति। यथा, प्रकाशविद्युत्कोशिकानां मूल्येषु पतनेन सौरपटलनिर्मातृभिः यथा मैक्सिओन्, हेलीन, मेयर बर्गर इत्यादयः विद्युत्वाहनविक्रये मन्दतायाः कारणेन प्रभाविताः अमेरिकादेशे कारखानानां निर्माणस्य योजनां स्थगितवन्तः, दक्षिणकोरियादेशस्य वाहनभागनिर्माता Samkee इत्यस्य विस्तारं करिष्यति plant in Alaba म्यासाचुसेट्स्-नगरे कारखानस्य निर्माणस्य समयः १-२ वर्षाणि यावत् पश्चात् धकेलितः अस्ति ।
अन्याः परियोजनाः राजनैतिककारकैः प्रभाविताः भवन्ति । उदाहरणार्थं सौरनिर्माता वीएसके एनर्जी इत्यनेन रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य सम्भाव्य उदयात् परियोजनायाः रक्षणार्थं कोलोराडो-राज्यस्य ब्राइटन्-नगरे योजनाकृतं २५ कोटि-डॉलर्-निवेशं रद्दं कृतम् पूर्वप्रचारसभासु ट्रम्पः स्पष्टं कृतवान् यत् यदि सः पुनः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः बाइडेन् इत्यस्य "महङ्गानि न्यूनीकरणकानूनम्" निरसयिष्यति इति।
फाइनेंशियल टाइम्स् इति पत्रिकायाः अस्याः अन्वेषणात्मकप्रतिवेदनस्य विषये व्हाइट हाउसस्य प्रवक्ता रोबिन् पैटर्सन् इत्यनेन उक्तं यत् बाइडेन् प्रशासनस्य नेतृत्वे अमेरिकीविनिर्माणनिवेशः षट् त्रैमासिकपर्यन्तं वर्धितः अस्ति यत् सः अभिलेखात्मकं उच्चतमं, २०,००० यावत् अस्मिन् वर्षे प्रतिमासं नूतनानि निर्माणकार्यं योजितम् अस्ति।
बराक ओबामा इत्यस्मात् आरभ्य अमेरिकीराष्ट्रपतयः स्वनीतिकार्यक्रमे विनिर्माणस्य पुनर्स्थापनं समावेशितवन्तः तथापि केचन घरेलुसंस्थाः दीर्घकालं यावत् "पुनर्शोरिंग् विनिर्माणम्" अर्थव्यवस्थां कियत्पर्यन्तं उत्तेजितुं शक्नोति इति विषये संशयं कुर्वन्ति यथा, अस्मिन् वर्षे जूनमासे केटो इन्स्टिट्यूट् इत्यस्मिन् हर्बर्ट् स्टीफेल् सेण्टर फ़ॉर् ट्रेड् पॉलिसी रिसर्च इत्यस्य उपाध्यक्षः स्कॉट् लिन्सिकोम् इत्यनेन काङ्ग्रेसस्य संयुक्त आर्थिकसमित्याः समक्षं भाषणे उक्तं यत् "चिप् एण्ड् साइंस एक्ट्" तथा " सिन्स द अमेरिकीविनिर्माणउद्योगे महङ्गानि न्यूनीकरणकानूनस्य कार्यान्वयनम्, कुलरोजगारः, उत्पादनं, आदेशाः, क्षमतायाः उपयोगः च मूलतः अपरिवर्तितः एव अस्ति
सः अवदत् यत् यद्यपि अर्धचालकाः परिवहनं च इत्यादयः उद्योगाः अन्तिमेषु मासेषु उत्तमं प्रदर्शनं कृतवन्तः तथापि न्यूनातिन्यूनं एतावता अमेरिकादेशे "निर्माणस्य उल्लासः" नास्ति। तस्मिन् एव काले सः चिन्तयति यत् अमेरिकादेशः द्वयम् औद्योगिक-आर्थिक-संरचनां निर्मातुम् अर्हति, यस्मिन् बृहत्-कम्पनीनां विकासस्य अधिका आशावादी सम्भावना भवति, येषु सर्वकारीय-अनुदानं प्राप्यते, यदा तु लघु-स्थानीय-निर्मातृणां, येषां नीतिभिः समर्थिताः न सन्ति, तेषां निराशाजनकाः सम्भावनाः अधिकाः सन्ति
"सौर ऊर्जा, विद्युत्वाहनानि, अर्धचालकाः अन्ये च सर्वकारसमर्थिताः उद्योगाः आगामिषु कतिपयेषु वर्षेषु कुशलाः, नवीनाः, वैश्विकरूपेण प्रतिस्पर्धात्मकाः उद्यमाः न भविष्यन्ति इति शङ्कायाः सद्कारणम् अस्ति, तदतिरिक्तं, अनुदाननीतयः अपि व्यापारं प्रेरयितुं शक्नुवन्ति संरक्षणवादः, अनुदानप्रतियोगिता, अन्यैः देशैः सह व्यापारविवादाः अपि ।