समाचारं

"एकं चीनं" इति समर्थनं कृत्वा पेलोसी इत्यनेन आलोचितः अनन्तरं पूर्वः आस्ट्रेलिया-प्रधानमन्त्री प्रतिहत्याम् अकरोत् यत् एतत् समग्रविश्वेन स्वीकृतं किमपि अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री पौल कीटिङ्ग् इत्यनेन "एकः चीनः" इति नीतेः समर्थनं कृतम्, वस्तुतः अमेरिकीसदनस्य पूर्वसभापतिना नैन्सी पेलोसी इत्यस्याः रक्षणं भङ्गं कृतम्

ऑस्ट्रेलिया-प्रसारणनिगमस्य (ABC) अनुसारं कीटिङ्ग् इत्यनेन एकस्मिन् साक्षात्कारे ताइवानदेशः चीनस्य "अचलसम्पत्" इति बोधितम्, येन पेलोसी इत्यस्याः असन्तुष्टिः उत्पन्ना, सा दावान् कृतवती यत् कीटिंग् इत्यनेन यत् उक्तं तत् "मूर्खतापूर्णं हास्यास्पदं च" इति कीटिङ्ग् इत्यनेन १३ तमे दिनाङ्के शीघ्रमेव प्रतिहत्या कृता ।

८ अगस्तदिनाङ्के प्रसारितस्य वर्तमानकार्याणां वार्तालापप्रदर्शने कीटिङ्ग् इत्यनेन अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारी (AUKUS) इत्यस्य उल्लेखः कृतः यत् सः तस्य आलोचनां कृतवान् यत् सः "इतिहासस्य सर्वाधिकं दुष्टः सम्झौता" इति ऑस्ट्रेलिया, आस्ट्रेलिया-सर्वकारस्य नीतयः आस्ट्रेलिया-देशं संयुक्तराज्यस्य ५१तमं राज्यं कर्तुं शक्नुवन्ति । सः लेबर-सर्वकारेण अपि आरोपं कृतवान् यत् सः स्वस्य रक्षा-विदेश-नीतिः "विक्रयणं" कृत्वा मॉरिसन-उदार-सर्वकारस्य रेखां गृह्णाति इति ।

कीटिङ्ग् अपि चिन्तितः अस्ति यत् अमेरिका चीनदेशस्य गुप्तचर्याम् कर्तुं प्रयतते, AUKUS इत्यनेन आस्ट्रेलियादेशः चीनदेशेन सह संघर्षं कर्तुं बाध्यः भविष्यति। “अमेरिका-सदृशेन आक्रामकेन देशेन रक्षितुं न अपितु तस्मात् बहिः एव तिष्ठामः ।”

ताइवान-विषये वदन् कीटिङ्ग् इत्यनेन उक्तं यत् ताइवान-देशः चीनस्य "अचल-सम्पत्तयः" अस्ति, ताइवान-देशः आस्ट्रेलिया-देशस्य महत्त्वपूर्णः रुचिः नास्ति इति । सः चेतवति स्म यत् आस्ट्रेलिया-अमेरिका-देशयोः रक्षणं एकत्र बद्धम् अस्ति यदा चीन-अमेरिका-देशयोः ताइवान-विषये संघर्षः जातः तदा आस्ट्रेलिया-देशः परम-हारितः भविष्यति |

कीटिङ्ग् इत्यनेन उक्तं यत् चीनदेशीयाः ताइवानस्य देशस्य च रक्षणार्थं अन्त्यपर्यन्तं युद्धं करिष्यन्ति, परन्तु अमेरिकनजनाः एतत् न करिष्यन्ति, किं पुनः विजयः।

"यदा अमेरिकनजनाः सहसा पलायन्ते तदा वयं सर्वान् दोषान् (ये सर्वान् अपराधान् कृतवन्तः) गृह्णीमः" इति सः अवदत् ।

कीटिङ्ग् इत्यस्य वचनेन पेलोसी इत्यस्य असन्तुष्टिः उत्पन्ना । १३ दिनाङ्के "७:३०" इति कार्यक्रमे पेलोसी इत्यनेन प्रतिक्रियारूपेण घोषितं यत् कीटिङ्ग् इत्यस्य वचनं "अति हास्यास्पदम्" अस्ति तथा च "सः ज्ञातव्यः यत् ताइवानदेशः चीनस्य अचलसम्पत् नास्ति" इति पेलोसी इत्यनेन कीटिङ्ग् इत्यस्य वचनं "एशिया-प्रशांतक्षेत्रस्य सुरक्षाहितेन सह न सङ्गतम्" इति अपि उक्तम् ।

कीटिङ्ग् शीघ्रमेव पश्चात् दिवसे एकेन वक्तव्येन प्रतिहत्याम् अकरोत् ।

कीटिङ्ग् इत्यनेन २०२२ तमे वर्षे पेलोसी इत्यस्य ताइवानदेशं गमनम् "प्रमादपूर्णं इच्छया च" इति वर्णितम्, "द्वितीयविश्वयुद्धात् परं प्रथमसैन्यसङ्घर्षे अमेरिका-चीन-देशयोः प्रायः निमग्नता" इति "वास्तवतः राष्ट्रपतिः बाइडेन् पञ्चदशपक्षः च पेलोसी इत्यस्मै भ्रमणस्य सैन्यजोखिमानां विषये चेतयितुं प्रवृत्ताः आसन्।"

पेलोसी इत्यस्य ताइवानदेशं गमनस्य प्रतिक्रियारूपेण अस्माकं विदेशमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् यथा बहवः जनाः स्पष्टतया सूचितवन्तः, पेलोसी इत्यस्य खतरनाकः उत्तेजकः च व्यवहारः केवलं व्यक्तिगतराजनैतिकपूञ्जीप्राप्त्यर्थम् एव अस्ति, अस्मिन् कुरूपे प्रहसने च लोकतन्त्रं केवलं... usual practice of the United States.

कीटिङ्ग् इत्यनेन उक्तं यत् सः आस्ट्रेलिया-देशस्य हितं प्रतिनिधियति, न तु अमेरिका-देशस्य ताइवान-देशस्य वा हितस्य ।

"चीन (मुख्यभूमिः) ताइवान च एकस्यैव देशस्य इति समग्रं विश्वं स्वीकुर्वति यत्, "अमेरिका-देशः, आस्ट्रेलिया-देशः च 'एकः चीन'-नीतेः पालनम् कुर्वतः" इति ।

कीटिङ्ग् अपि एबीसी-संस्थायाः आह्वानं कृतवान् यत् "आस्ट्रेलिया-देशस्य राष्ट्रहितेन सह किमपि सम्बन्धं न विद्यमानस्य व्यक्तिस्य सनसनीखेजटिप्पणीभिः उत्तेजितुं न अपितु" आस्ट्रेलिया-देशस्य हितस्य प्रतिनिधित्वं करोतु

लेबरपक्षस्य पूर्वनेता इति नाम्ना कीटिङ्ग् औकुस् इत्यस्य आलोचनां कृतवान् अस्ति । सः बहुवारं उक्तवान् यत् आस्ट्रेलिया-सर्वकारेण स्वस्य बेडानां आधुनिकीकरणाय अमेरिकातः परमाणु-पनडुब्बीनां क्रयणार्थं महतीं धनं व्यययितुं योजना “निश्चयेन इतिहासे सर्वाधिकं दुष्टः सौदाः” इति अस्मान् धमकी दातुं प्रवृत्तः अस्ति, परन्तु तथाकथितः "चीन धमकी सिद्धान्तः" निराधारः अस्ति चीनदेशः आस्ट्रेलियादेशाय धमकी न दास्यति तथा च कदापि आस्ट्रेलियादेशे आक्रमणं कर्तुं धमकी न दत्तवान्।

अमेरिका, ब्रिटेन, आस्ट्रेलिया च देशैः स्थापितायाः तथाकथितस्य "त्रिपक्षीयसुरक्षासाझेदारी" विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः एकदा अवदत् यत् एषः मूलतः लघुवृत्ताधारितः सैन्यसहकार्यः अस्ति यः शिबिरविभाजनं सैन्यसङ्घर्षं च उत्तेजयति। एषा विशिष्टा शीतयुद्धमानसिकता अस्ति तथा च सैन्यसङ्घर्षस्य जोखिमं वर्धयति परमाणुप्रसारस्य जोखिमः एशिया-प्रशांतदेशे शस्त्रदौडं तीव्रं करिष्यति तथा च क्षेत्रीयशान्तिं स्थिरतां च क्षीणं करिष्यति। चीनदेशः, अनेके क्षेत्रीयदेशाः च अस्य विषये गम्भीरचिन्ता, विरोधं च प्रकटितवन्तः ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।