समाचारं

ट्रम्पः X -इत्यत्र प्रत्यागत्य पुरातनपङ्क्तिं स्वरं च निरन्तरं कृत्वा मस्क इत्यनेन सह साक्षात्कारं स्वीकृतवान्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन इत्यस्य उद्धृत्य चीन न्यूज नेटवर्क् इत्यस्य अनुसारं १२ अगस्तदिनाङ्कस्य सायंकाले स्थानीयसमये पूर्व अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः टेस्ला-सीईओ मस्कः च सामाजिकमञ्चे X (पूर्वं Twitter इति नाम्ना प्रसिद्धः ) इत्यत्र साक्षात्कारवार्तालापं आरभ्य पोस्ट् कृतवन्तौ ग्लोबल डॉट कॉम् इत्यस्य पूर्वप्रतिवेदनानुसारं मस्कः अस्य साक्षात्कारस्य प्रारूपस्य पूर्वावलोकनकाले प्रकटितवान् यत् ट्रम्पेन सह वार्तालापः "तत्कृतसाक्षात्कारः" भविष्यति यत्र "पटलः नास्ति विषयप्रतिबन्धः च नास्ति। अतीव रोचकं भवितुमर्हति।

परन्तु सम्पूर्णे साक्षात्कारे ट्रम्पः किमपि नूतनं मतं न प्रस्तौति स्म, पूर्ववत् अपि तथैव आख्यानानि पुनः पुनः वदति स्म । साक्षात्कारे ट्रम्पः वर्तमान उपराष्ट्रपतिः हैरिस् राष्ट्रपतिः बाइडेन् च आक्रमणं कर्तुं केन्द्रितः, अवैधप्रवासः, महङ्गानि च इत्यादिषु विषयेषु वर्तमानसर्वकारस्य भूमिकायाः ​​विषये बहुवारं बलं दत्तवान्

साक्षात्कारः प्रचलति स्म, अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं लक्ष्यं कृत्वा हैरिस्-वाल्ज्-अभियानेन ईमेल-माध्यमेन समर्थकानां कृते धनसङ्ग्रहस्य आह्वानं कृतम् हैरिस्-अभियानस्य प्रवक्ता जोसेफ् कोस्टेलो १२ दिनाङ्के साक्षात्कारस्य प्रतिक्रियाम् अददात् यत् "ट्रम्पस्य सम्पूर्णः अभियानः एलोन् मस्कस्य तस्य सदृशानां जनानां च सेवायां वर्तते - ते स्वयमेव आकृष्टानां धनीजनानाम् एकः समूहः अस्ति, मध्यमवर्गस्य विश्वासघातं कुर्वन्ति, तथा च न भवितुं शक्नुवन्ति" इति २०२४ तमे वर्षे (सुचारुतया) एकं लाइव प्रसारणं” इति ।

अद्यतनमतदानदत्तांशैः ज्ञायते यत् स्विंग् राज्येषु हैरिस् इत्यस्य समर्थनं वर्धमानम् अस्ति। "न्यूयॉर्क टाइम्स्" तथा सिएना महाविद्यालयेन १० दिनाङ्के प्रकाशितस्य सर्वेक्षणस्य उद्धरणं दत्त्वा ११ अगस्त दिनाङ्के "सन्दर्भसमाचारसंजालस्य" अनुसारं मिशिगन, विस्कॉन्सिन, पेन्सिल्वेनिया इति त्रयः प्रमुखाः स्विंग् राज्येषु तस्याः अनुमोदनस्य रेटिंग् समानरूपेण विभक्तम् आसीत् ४ प्रतिशताङ्कैः ।

ट्रम्पः पुरातनं व्यङ्ग्यं पुनः पुनः वदति

ज्ञातव्यं यत् साक्षात्कारस्य आरम्भात् पूर्वं ट्रम्पः कतिपयवर्षेभ्यः मौनस्य अनन्तरं सामाजिकमञ्च X इत्यत्र पुनरागमनस्य घोषणां कृतवान्, अपि च स्वस्य अभियानस्य गतिं निर्मातुं अनेकाः लेखाः प्रकाशितवान् परन्तु आधिकारिकतया निर्धारितात् प्रायः ४० निमेषेभ्यः अनन्तरं साक्षात्कारः आरब्धः मस्कः दावान् अकरोत् यत् एक्स इत्यस्य साइबर-आक्रमणम् अभवत् । मञ्चदत्तांशैः ज्ञायते यत् १० लक्षाधिकाः जनाः लाइव् प्रसारणं दृष्टवन्तः ।

मस्कस्य अनुरोधेन ट्रम्पः साक्षात्कारस्य आरम्भे २० निमेषान् यावत् जुलैमासे पेन्सिल्वेनिया-देशस्य बटलर्-मण्डले घटितस्य हत्यायाः प्रयासस्य प्रतिक्रियारूपेण व्यतीतवान् यत् सः घटनायाः अनन्तरं "ईश्वरस्य विषये अधिकं धार्मिकः" अभवत् इति, किं भविष्यति इति पूर्वावलोकनं च कृतवान् on October 10. अक्टोबर् मासे प्रचारसभां कर्तुं स्थानं प्रत्यागतवान्।

तदनन्तरं तत्क्षणमेव ट्रम्पः अवैधप्रवासिनः कृते खतराणां उल्लेखं कुर्वन् आसीत्, सीमाकार्येषु उपराष्ट्रपतिस्य हैरिस् इत्यस्य भूमिकायाः ​​आलोचनां कृतवान्, बाइडेन् प्रशासनस्य "सीमाजार्" इति च वर्णितवान् "एते जनाः (अवैधप्रवासिनः) हत्यायाः सर्वविधअपराधस्य च कारणेन कारागारे सन्ति, अधुना ते अस्माकं देशे मुक्ताः भवन्ति" इति ट्रम्पः अवदत्।

ग्लोबल नेटवर्क् इत्यनेन सीएनएन इत्यस्य उद्धृत्य उक्तं यत् ट्रम्पः शिक्षाविभागस्य बन्दीकरणस्य विषये अपि स्वस्य रुखं पुनः उक्तवान् तथा च राज्येभ्यः शिक्षाविषयान् स्वयमेव निबद्धुं अनुमतिं दातुं वकालतम् अकरोत्। समाचारानुसारं ट्रम्पः मस्क इत्यस्मै अवदत् यत् यदि सः निर्वाचितः भवति तर्हि तस्य प्रथमेषु कार्येषु एकं "शिक्षाविभागं निरुद्ध्य राज्येषु शिक्षां प्रत्यागन्तुं" भविष्यति "प्रत्येकं राज्यं उत्तमं प्रदर्शनं न करिष्यति। ५० राज्येषु अहं ३५ राज्येषु दावान् कृतवान् राज्यानि उत्तमं करिष्यन्ति इति ट्रम्पः अवदत्।

रूस-युक्रेन-सङ्घर्षस्य, अमेरिकी-यूरोपीय-सम्बन्धस्य च विषये वदन् ट्रम्पः अवदत् यत् "यदि सः कार्यालये आसीत् तर्हि रूस-युक्रेन-सङ्घर्षः न स्यात्" इति, "यूरोपीयसङ्घः व्यापारे अमेरिका-देशस्य लाभं गृहीतवान्" इति च अवदत् ." ट्रम्पः युक्रेनदेशाय साहाय्यं कटयितुं न उक्तवान्, परन्तु तदपि अमेरिका-यूरोपीयसङ्घयोः मध्ये युक्रेन-देशाय सहायतायाः परिमाणस्य तुलनां कृतवान् । ट्रम्पः मस्क इत्यस्मै अवदत् यत् - "यूरोपस्य रक्षणार्थं यत्किमपि अधिकं दास्यति अमेरिकादेशः यत् यूरोपस्य स्वस्य मूल्यं ददाति? तस्य अर्थः नास्ति। एतत् न्याय्यं नास्ति तथा च तत् किमपि यस्य सम्बोधनं कर्तव्यम्।

"कैपिटल हिल्" इत्यनेन विश्लेषितं यत् यद्यपि ट्रम्पः स्वस्य पूर्ववर्तीनां बहूनां टिप्पणीनां पुनरावृत्तिं कृतवान् तथापि सः महङ्गा इत्यादिषु प्रमुखविषयेषु अपि वार्तालापं सफलतया केन्द्रीकृतवान्, तथा च केचन भड़काऊ विवादास्पदाः च टिप्पण्याः परिहारं कृतवान्

परन्तु फाइनेन्शियल टाइम्स् तथा मिशिगन विश्वविद्यालयेन संयुक्तरूपेण प्रकाशितेन नवीनतमेन सर्वेक्षणेन ज्ञायते यत् आर्थिकविषयेषु मतदातारः ट्रम्प इत्यस्मात् अधिकं हैरिस् इत्यत्र विश्वासं कुर्वन्ति। बाइडेन् इत्यस्य दौडतः निवृत्तेः पूर्वं जुलैमासे प्रकाशितेन एव सर्वेक्षणदत्तांशैः ज्ञातं यत् ३५% पञ्जीकृतमतदातारः आर्थिकविषयेषु निबद्धेषु बाइडेन् इत्यस्य उपरि अधिकं विश्वासं कुर्वन्ति इति अवदन्, ४१% पञ्जीकृतमतदातारः ट्रम्पस्य समर्थनं कृतवन्तः हैरिस् बाइडेन् इत्यस्य उत्तराधिकारी भूत्वा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ततः परं ४२% जनाः अवदन् यत् हैरिस् इत्यस्य विषये तेषां मतं यथापि भवतु, तेषां विश्वासः अधिकः अस्ति यत् सा आर्थिकविषयान् सम्भालितुं शक्नोति, यदा तु पूर्वमासस्य तुलने ट्रम्पस्य विश्वासस्तरः अपरिवर्तितः एव अस्ति

एकदा ट्रम्पेन सह विवादं कृत्वा मस्कस्य वृत्तिपरिवर्तनेन चिन्ता उत्पन्ना

राष्ट्रीयप्रसारणनिगमेन (NBC) विश्लेषितं यत् अस्मिन् साक्षात्कारे ज्ञातं यत् ट्रम्प-मस्कयोः सम्बन्धे कतिपयवर्षेभ्यः उतार-चढावयोः अनन्तरं द्वयोः मेलनं प्राप्तम् इव दृश्यते।

पूर्वं मस्कः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे प्रकटितवान् यत् सः पूर्वराष्ट्रपतिः ओबामा इत्यनेन सह हस्तं पातुं षड्घण्टाः यावत् पङ्क्तिं कृतवान् इति। २०१७ तमे वर्षे जलवायुपरिवर्तननीतिविषये ट्रम्पेन सह मतभेदस्य कारणेन मस्कः प्रथमेषु सदस्येषु अन्यतमः अभवत् यः व्हाइट हाउसव्यापारपरिषदः निवृत्तः अभवत् । अस्य निर्वाचनस्य प्राथमिकपदे मस्कः ट्रम्पस्य मुख्यप्रतिद्वन्द्वी फ्लोरिडा-राज्यस्य गवर्नर् रॉन् डिसान्टिस् इत्यस्य अपि समर्थनं कृतवान्, साक्षात्काराय आमन्त्रयन् तस्य राष्ट्रपतिपदप्रचाराय गतिं च निर्मितवान्

ट्रम्प-मस्क-योः अपि बहवः शब्दयुद्धानि अभवन् । मस्कः २०२२ तमे वर्षे अवदत् यत् "ट्रम्पः अतीव वृद्धः अस्ति, राष्ट्रपतित्वेन न उपयुक्तः" इति, "टोपीं लम्बयित्वा सूर्यास्तं प्रति पालम्" द्रष्टुम् आशासितवान् । तस्य प्रतिक्रियारूपेण ट्रम्पः स्वस्य सामाजिकमञ्चे "Truth Social" इत्यत्र प्रतिप्रहारं कृतवान् यत् "यदा मस्कः व्हाइट हाउसम् आगत्य मां साहाय्यं याचितवान्... मां कथयन् यत् सः ट्रम्पस्य बृहत् प्रशंसकः रिपब्लिकन् च अस्ति, तदा अहं वक्तुं शक्नोमि स्म जानुभ्यां उपविश्य याचयतु' इति सः तत् कृतवान् स्यात्।"

परन्तु २०२४ तमस्य वर्षस्य निर्वाचनात् १०० दिवसाभ्यन्तरे अपि ट्रम्प-मस्क-योः सम्बन्धे महती उन्नतिः अभवत् । ग्लोबल नेटवर्क् इत्यस्य पूर्वसमाचारानुसारं ट्रम्पस्य हत्यायाः प्रयासस्य अनन्तरं मस्कः तत्क्षणमेव सामाजिकमञ्चेषु ट्रम्पस्य पूर्णसमर्थनं कृतवान् इति पोस्ट् कृतवान् २० जुलै दिनाङ्के मिशिगन-नगरे प्रचारसभायां भाषणस्य समये ट्रम्पः मस्कस्य उल्लेखं कृत्वा अवदत् यत् सः "मस्क इत्यनेन सह सर्वदा उत्तमः सम्बन्धः स्थापितः" इति । "सन्दर्भसमाचारः" अमेरिकी "फॉर्च्यून" पत्रिकायाः ​​जालपुटस्य २४ जुलै दिनाङ्के एकस्याः प्रतिवेदनस्य उद्धृत्य अवदत् यत् यद्यपि मस्कः "ट्रम्पस्य निर्वाचनस्य समर्थनार्थं प्रतिमासं ४५ मिलियन अमेरिकीडॉलर् योगदानं दत्तवान्" इति विषये अफवाः खण्डितवान् तथापि सः स्वीकृतवान् यत् सः A new super PAC came इति संस्थां स्थापितवान् रिपब्लिकनपक्षस्य उम्मीदवारस्य निधिं कर्तुं।

मीडिया-निरीक्षणानाम् अनुसारं अगस्त-मासस्य १२ दिनाङ्के साक्षात्कारे मस्कः ट्रम्प-प्रशासने सेवां कर्तुं अवसरं प्राप्तुं प्रयतमानोऽभवत् । सः अवदत् यत् यदि ट्रम्पः निर्वाचितः भवति तर्हि सः संघीयव्ययस्य न्यूनीकरणे सहायतार्थं स्वसर्वकारे भूमिकां कर्तुं इच्छति "अहं मन्ये यत् सर्वकारीयव्ययस्य नियन्त्रणे ध्यानं दत्तुं सर्वकारीयदक्षताआयोगस्य स्थापना महत् भविष्यति। एतेन करदातारः सुनिश्चितं कर्तुं शक्नुवन्ति।" कठिनतया अर्जितं धनं बुद्धिपूर्वकं व्यय्यते यदि तत् यथार्थतया स्थापितं भवति तर्हि अहं साहाय्यं कर्तुं इच्छुकः अस्मि इति मस्कः अवदत्। ट्रम्पः प्रतिवदति यत् यदि मस्कः अत्र सम्मिलितः भवति तर्हि सः "सुखितः" भविष्यति इति ।

अस्मिन् वर्षे मेमासे एव मीडिया-सञ्चारमाध्यमेषु उक्तं यत् यथा यथा द्वयोः सम्बन्धः "पुनः प्राप्तः" तथा तथा ट्रम्प-मस्क-योः चर्चा अभवत् यत् यदि मस्कः द्वितीयं कार्यकालं जित्वा सल्लाहकाररूपेण कार्यं कर्तुं शक्नोति इति।

केचन विश्लेषकाः मन्यन्ते यत् मस्कस्य तस्य कम्पनी टेस्ला इत्यस्य च विषये बाइडेन् प्रशासनस्य विरक्तदृष्टिकोणं मस्कस्य ट्रम्पं प्रति गमनस्य मुख्यकारणेषु अन्यतमम् अस्ति। पूर्वं मस्कः टेस्ला-कर्मचारिणां संघस्य निर्माणस्य विरोधं कृतवान्, येन यूनाइटेड् ऑटो वर्कर्स् (UAW) इत्यस्य प्रबलं असन्तुष्टिः उत्पन्ना । अस्मिन् विषये परिचिताः जनाः अवदन् यत् यूनाइटेड् ऑटो वर्कर्स् यूनियनेन व्हाइट हाउस् इत्यत्र मस्क इत्यस्मात् दूरं भवितुं दबावः कृतः। २०२१ तमे वर्षे यदा व्हाइट हाउस् इत्यनेन विद्युत्वाहनशिखरसम्मेलनं कृतम् तदा जनरल् मोटर्स् इत्यादीनां प्रमुखानां अमेरिकनकारकम्पनीनां आमन्त्रणं कृतम्, परन्तु विश्वस्य प्रमुखेषु विद्युत्वाहननिर्मातृषु अन्यतमं टेस्ला इत्यस्य आमन्त्रणं न कृतम् बाइडेन् प्रशासनस्य समये मस्कस्य कम्पनीषु अपि बहुविधसङ्घीयजागृतिः अभवत्, यत्र तस्य कम्पनीषु रोजगारप्रथाः, ट्विटर-अधिग्रहणं, टेस्ला-संस्थायाः ऑटोपायलट्-विशेषतायाः आरोपाः च सन्ति २०२३ तमस्य वर्षस्य नवम्बरमासे मस्कः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् सः "पुनः बाइडेन्-महोदयाय मतदानं न करिष्यति" इति, परन्तु ट्रम्प-समर्थनं न उक्तवान् ।

वालस्ट्रीट्-नगरस्य विश्लेषकाः अपि सन्ति ये मन्यन्ते यत् यद्यपि ट्रम्पस्य निर्वाचनेन सम्पूर्णे विद्युत्वाहन-उद्योगे "नकारात्मकः प्रभावः" भविष्यति तथापि विदेशीयवस्तूनाम् उपरि ट्रम्पस्य प्रस्तावितं करं उद्धृत्य टेस्ला-सङ्घस्य सम्भाव्यः लाभः अस्ति कारनिर्मातृणां अमेरिकीविपण्ये प्रवेशात् ।

१२ दिनाङ्के साक्षात्कारे ट्रम्पः अपि स्वस्य मनोवृत्तिं मृदु कृत्वा अवदत् यत् टेस्ला इत्यस्य विद्युत्काराः महान् सन्ति, परन्तु एतस्य अर्थः न भवति यत् सर्वेषां विद्युत्कारः भवेत् इति।