समाचारं

पाकिस्तानस्य पूर्वगुप्तचरप्रमुखः निरुद्धः : पाकिस्तानस्य इतिहासे प्रथमवारं पूर्वगुप्तचरप्रमुखस्य विरुद्धं सैन्यन्यायालयस्य विवादः आरब्धः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-समाचार-पत्रानुसारं अगस्त-मासस्य १२ दिनाङ्के स्थानीयसमये पाकिस्तान-सैन्येन उक्तं यत् पाकिस्तानस्य गुप्तचर-संस्थायाः पूर्वनिदेशकः फाज-हामिदः कानूनानुसारं निरुद्धः अस्ति, सैन्येन च तस्य विरुद्धं व्यक्तिगतरूपेण सैन्यन्यायालयस्य विवादः आरब्धः इति समाचारानुसारं देशस्य इतिहासे प्रथमवारं पूर्वगुप्तचरप्रमुखस्य विरुद्धं सैन्यन्यायालयस्य आरम्भः कृतः।

पाकिस्तानस्य अन्तरसेवाजनसम्पर्कविभागेन आधिकारिकतया जारीकृते वक्तव्ये सैन्यदलेन उक्तं यत्, "लेफ्टिनेंट जनरल् फैज हामिदस्य विरुद्धं प्रासंगिकविनियमानाम् अनुसारं समुचितं अनुशासनात्मकं कार्यवाही कृता अस्ति" इति वक्तव्ये एतदपि उक्तं यत्, "अतिरिक्तं एतत् अपि निर्धारितम्" इति that सैन्यन्यायालयेन आधिकारिकतया प्रासंगिकप्रक्रियाः आरब्धाः सन्ति तथा च लेफ्टिनेंट जनरल फैज हामिद् इत्यस्य सेवानिवृत्तेः अनन्तरं पाकिस्तानसेनाकानूनस्य बहुविध उल्लङ्घनस्य कारणेन सैन्यनिग्रहे स्थापिताः।

पूर्वप्रधानमन्त्री इमरानखानस्य प्रशासनकाले आवासपरियोजनायां रंगदारीप्रकरणे हामिदस्य कथितस्य संलग्नतायाः कारणेन एषा गिरफ्तारी अभवत् इति कथ्यते। ब्रीफिंग्-पत्रे गृहीतस्य विशिष्टसमयस्य स्पष्टतया उल्लेखः न कृतः, परन्तु केवलं सेनायाः प्रासंगिक-आन्तरिक-कायदानानां प्रक्रियाणां च अनुसारं हामिद-विरुद्धं "उचित-अनुशासनात्मक-उपायाः" कृताः इति एव बोधितम्

भ्रष्टाचारस्य, धनस्य कृते शक्तिविक्रयणस्य च आरोपः

तस्य भ्राता विशालस्य भ्रष्टाचारप्रकरणस्य सन्दर्भे निरुद्धः आसीत्

२०२३ तमस्य वर्षस्य मार्चमासे तत्कालीनः आन्तरिकमन्त्री राणा सनौल्लाहः अवदत् यत् फैज हामिदः तस्य भ्राता च भ्रष्टाचारस्य आरोपस्य कारणेन अन्वेषणस्य अधीनाः सन्ति, तेषां कानूनी आयस्रोतः दूरं अतिक्रान्ताः सम्पत्तिः च

नवम्बर् २०२३ तमे वर्षे आवासपरियोजनायाः उत्तरदायी विकासकः टॉप सिटी पाकिस्तानस्य सर्वोच्चन्यायालये प्रस्तावम् अयच्छत्, यस्मिन् फैज हामिदस्य व्यापकजागृतेः स्पष्टतया अनुरोधः कृतः कम्पनीयाः कथनमस्ति यत् हामिदस्य अवैधभूमिकब्जे, आवासपरियोजनासम्बद्धेषु भ्रष्टाचारेषु च सम्बद्धः इति दीर्घकालं यावत् शङ्का वर्तते। कम्पनी तस्य उपरि आरोपं कृतवती यत् सः गुप्तचरप्रमुखत्वेन स्वस्य अधिकारस्य दुरुपयोगं कृत्वा आवासपरियोजनास्वामिनः मुइजखानस्य निजनिवासस्थाने कार्यालयेषु च छापामारीं कृतवान्

मुइज खानः स्वयमेव अवदत् यत् हामिदस्य निर्देशानुसारं पाकिस्तानस्य “रेन्जर्स”-सैनिकाः गुप्तचर-संस्थायाः अधिकारिणः च २०१७ तमस्य वर्षस्य जुलै-मासे तस्य कार्यालये निवासस्थाने च छापां मारितवन्तः, सुवर्ण-हीराणि च सहितं बहुमूल्यं वस्तु जप्तवन्तः , तथा च एतत् "आतङ्कवाद-प्रकरणेन" सम्बद्धम् इति दावान् अकरोत् पश्चात् हामिदस्य भ्राता राजीवहामिदः, स्वयं हामिदः च तस्य सम्पर्कं कृत्वा व्यक्तिगतरूपेण मिलित्वा तस्य समस्यायाः समाधानस्य प्रयासं कृतवन्तः ।

तदतिरिक्तं मुइजखानः इदमपि दावान् अकरोत् यत् गुप्तचरसंस्थायाः अधिकारिणः तस्मात् ३० मिलियन पाकिस्तानीरूप्यकाणि (प्रायः ७७०,००० युआन्) लुण्ठितवन्तः ।

२०२४ तमस्य वर्षस्य मार्चमासे फैज हामिदस्य भ्राता रावलपिण्डीनगरन्यायालयेन अरबौ रुप्यकाणां सम्पत्तिभ्रष्टाचारस्य आरोपानाम् सहभागीरूपेण १४ दिवसानां न्यायिकनिग्रहाय अडियालाकारागारं प्रेषितः रावलपिण्डीनगरस्य भ्रष्टाचारविरोधी एजेन्सीद्वारा पञ्जीकृते प्राथमिके नजफः तस्य सहआरोपिणः च जमानतं याचयितुम् प्रयतन्ते स्म।

२०२४ तमस्य वर्षस्य एप्रिलमासे पाकिस्तानस्य सर्वोच्चन्यायालयस्य रक्षामन्त्रालयस्य च निर्देशान् अनुसृत्य सैन्येन लेफ्टिनेंट जनरल् हामिद् इत्यस्य विरुद्धं सत्तायाः दुरुपयोगस्य आरोपानाम् गहनसमीक्षां कर्तुं उच्चस्तरीयं अन्वेषणसमितिः स्थापिता समितिस्य नेतृत्वं सक्रियः मेजर जनरल् अस्ति इति समाचाराः प्राप्यन्ते ।

पाकिस्तानस्य इतिहासे प्रथमवारं

पूर्वगुप्तचरप्रमुखस्य कृते सैन्यन्यायालयस्य आरम्भः

अवगम्यते यत् हामिदः पूर्वप्रधानमन्त्री इमरानखानेन २०१९ तमस्य वर्षस्य जूनमासे गुप्तचरब्यूरो-निदेशकरूपेण नियुक्तः, २०२१ तमस्य वर्षस्य अक्टोबर्-मासे राजीनामा च दत्तः ।तस्य निरोधसमये हामिदः वर्षद्वयं यावत् सेवानिवृत्तः आसीत् सः पूर्वं अनेकेषु राजनैतिककाण्डेषु संलग्नः अस्ति, विगतदशके पाकिस्तानस्य राजनैतिकक्षेत्रे अनेकेषां विवादानाम् केन्द्रे च अस्ति

अस्याः घटनायाः विकासस्य विषये पाकिस्तानस्य पूर्व आन्तरिकमन्त्री राणा सनौल्लाहः एकस्मिन् साक्षात्कारे अवदत् यत् एतत् कदमः सैन्यस्य प्रतिष्ठां वर्धयितुं साहाय्यं करिष्यति यतोहि एतेन ज्ञायते यत् सैन्यस्य उत्तरदायित्वव्यवस्था अस्ति “पदं न कृत्वा”।

पाकिस्ताने सैन्यस्य महत्त्वपूर्णं प्रभावं दृष्ट्वा वरिष्ठानां सेवारतानाम् अथवा सेवानिवृत्तानां सैन्यपदाधिकारिणां गिरफ्तारी अत्यन्तं दुर्लभा अस्ति । गुप्तचरनिदेशकपदं पाकिस्तानसेनायाः मूलपदेषु अन्यतमं मन्यते । एतावता एजन्सी अद्यापि राष्ट्रियसुरक्षायाः विदेशकार्याणां च रक्षणे पर्याप्तशक्तिं धारयति ।

पाकिस्तानस्य रक्षामन्त्री ख्वाजा मुहम्मद आसिफः एकस्मिन् साक्षात्कारे अवदत् यत् - "लेफ्टिनेंट जनरल् हामिदस्य निवृत्तेः अनन्तरं सः राजनैतिकमञ्चात् दूरं न स्थितवान्, परन्तु तस्मिन् भूमिकां निरन्तरं निर्वहति स्म। यः कोऽपि तं किञ्चित् जानाति सः जानाति यत् , सः न शक्तवान् तस्मात् बहिः तिष्ठतु” इति ।

आसिफः अवलोकितवान् यत् हामिदस्य निवृत्तेः अनन्तरं सः कतिपयेषु घटनासु "अधिकप्रत्यक्ष" भूमिकां निर्वहति स्म । आसिफः विशेषतया गतवर्षस्य मे-मासस्य ९ दिनाङ्के पूर्वप्रधानमन्त्री इमरानखानस्य गृहीतत्वेन प्रेरितस्य राष्ट्रव्यापीदङ्गानां उल्लेखं कृतवान्, अस्मिन् घटनायां हामिदस्य महत्त्वपूर्णा भूमिका इति च दावान् अकरोत्। "यद्यपि तत् निश्चयेन सिद्धं कर्तुं न शक्यते तथापि सर्वे संकेताः तं (हामिदं) दर्शयन्ति।"

पाकिस्तानसैन्येन हामिदस्य विरुद्धं सैन्यन्यायालयस्य विवादः आरब्धः इति उक्तम्। समाचारानुसारं देशस्य इतिहासे प्रथमवारं पूर्वगुप्तचरप्रमुखस्य विरुद्धं सैन्यन्यायालयस्य आरम्भः कृतः।

रेड स्टार न्यूज रिपोर्टर फैन जू प्रशिक्षु चेन् हान्यू (व्यापक सीसीटीवी रिपोर्टर कुई रु)

सम्पादक गुओ झुआंग मुख्य सम्पादक डेंग झाओगुआंग