समाचारं

अपूर्णबालानां सह वार्तालापः |

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र|दृश्य चीन
संवादः
छात्रः - नानजिंग्-नगरस्य प्राथमिकविद्यालयस्य पञ्चमश्रेण्यां अध्ययनं कुर्वन् १० वर्षीयः बालकः जिओ मिंगः अद्यैव पारस्परिकसञ्चारस्य विषये बहु कष्टस्य सामनां कृतवान् अस्ति।
शिक्षकः चेन काई, नानजिंगनगरस्य जियान्ये रोड् प्राथमिकविद्यालये मनोविज्ञानस्य शिक्षकः, किन्हुआईमण्डले नैतिकशिक्षायाः उत्कृष्टः युवा शिक्षकः, किन्हुआईमण्डले चीनीभाषायां उत्कृष्टः युवा शिक्षकः, किन्हुआईमण्डले नैतिकशिक्षायाः उन्नतकार्यकर्ता, स्वयंसेवकः च "शिक्षक ताओ कार्यस्थानक" Qinhuai शाखायां।
छात्रः - शिक्षकः चेन्, अहं न जानामि किमर्थम्। प्रत्येकं अहं तेषां सह वार्तालापस्य प्रवर्तनं करोमि तदा ते मां उपेक्षन्ते। अधुना मम सहपाठिभिः सह न्यूनाधिकं क्रीडनं न रोचते मम भयम् अस्ति यत् ते मां हसन्ति।
शिक्षकः चेनः - अहं भवतः चिन्ताम् अवगच्छामि। परन्तु भवन्तः किं जानन्ति ? कदाचित्, जनानां व्यवहारः भवतः व्यक्तिगतः न भवति, परन्तु तेषां स्वकीयानि क्लेशाः अथवा दुर्बोधाः सन्ति इति कारणेन अपि भवितुम् अर्हति । अपि च, संचारद्वारा एव वयं दुर्बोधतां निवारयितुं उत्तमसम्बन्धान् निर्मातुं शक्नुमः।
छात्रः - सहपाठिभिः सह किं विषये वार्तालापं कर्तव्यं यथा अहं तेषां सह मिश्रणं कर्तुं शक्नोमि?
शिक्षकः चेन् : भवान् सरलैः अभिवादनैः आरभुं शक्नोति, यथा "नमस्ते" तथा "अद्य भवतः वस्त्राणि यथार्थतया सुन्दराणि दृश्यन्ते" इत्यादिभिः। तत्सह स्मर्यतां यत् अन्ये भवन्तं मित्रवतः इति मन्यन्ते । भवन्तः स्वस्य केचन शौकाः अथवा अद्यतन-अनुभवाः अपि साझां कर्तुं प्रयतितुं शक्नुवन्ति। एवं भवन्तः न केवलं विषयं वर्धयितुं शक्नुवन्ति, अपितु अन्ये अपि भवन्तं अधिकतया अवगन्तुं शक्नुवन्ति । अवश्यं भवद्भिः अन्येषां कथाः श्रोतुं अपि शिक्षितव्यम् येन भवतः मध्ये वार्तालापाः अधिकं रोचकाः भवितुम् अर्हन्ति ।
छात्रः - शिक्षकः चेन्, मया ज्ञातं यत् केचन छात्राः समूहचर्चायां सर्वदा बहु वदन्ति, परन्तु अहं न जानामि यत् मया एतत् कथं समाधानं कर्तव्यम्?
शिक्षकः चेन् - एतत् सामान्यम् अस्ति यत् समूहचर्चायां सर्वेषां भिन्नाः भूमिकाः योगदानं च भवति। समूहचर्चापूर्वं भवन्तः स्वस्य केचन मताः विचाराः च सज्जीकर्तुं प्रयतितुं शक्नुवन्ति येन पृष्टे सति भवतः किमपि वक्तुं शक्यते। तत्सह अन्येषां मतं श्रोतुं अपि शिक्षितव्यं, स्वस्य परिवर्तनं वा सुझावं वा दातुं प्रयत्नः करणीयः । भवतः मतं गलतं भवति वा अन्यैः हसितं वा इति चिन्ता न कुर्वन्तु सर्वे कदाचित् त्रुटिं कुर्वन्ति। स्वमतं वक्तुं साहसं भवितुं महत्त्वपूर्णं यद्यपि तत् दोषपूर्णं भवेत्। नित्यं परीक्षणेन अभ्यासेन च भवन्तः स्वस्य अभिव्यक्तिं श्रेष्ठतया उत्तमतया च भविष्यन्ति।
छात्रः - अहं प्रायः इव अनुभवामि यत् मम विचाराः महत्त्वं न ददति। अहं कथं स्वविचारं व्यक्तं कृत्वा समूहे शीघ्रं समावेशं कर्तुं शक्नोमि?
शिक्षकः चेन् : सर्वेषां विचाराः अद्वितीयाः सन्ति, तेषां सम्मानः, साझाः च भवितुम् अर्हन्ति। भवता ज्ञातव्यं यत् भवतः विचाराः अन्येषां प्रेरणाम् अथवा साहाय्यं कर्तुं शक्नुवन्ति। अतः स्वस्य मूल्यं न्यूनं मा कुरुत। समूहचर्चासु वा वर्गक्रियासु वा स्वमतानि विचाराणि च सक्रियरूपेण व्यक्तुं प्रयतितुं शक्नुवन्ति। अन्ये भवता सह न सहमताः अपि भवता स्वभूमिं स्थातुं साहसं कर्तव्यम् । तत्सह अन्येषां मतानाम् आदरं कर्तुं अपि अवश्यं शिक्षितव्यं येन भवन्तः उत्तमाः पारस्परिकसम्बन्धाः स्थापयितुं शक्नुवन्ति । समूहे एकीकृत्य समयः अवश्यं भवति, परन्तु भवान् उपक्रमं कर्तुं शक्नोति । यथा सहपाठिनां साहाय्यं करणं, समूहक्रियासु भागं ग्रहीतुं, स्वस्य अनुभवान् सुखं च साझां कर्तुं इत्यादयः सर्वे समूहे समावेशस्य उत्तमाः उपायाः सन्ति
छात्रः - मम कृते वास्तविकमित्रं प्राप्तुं कठिनम् अस्ति।
शिक्षकः चेन् - मित्राणि प्राप्तुं किञ्चित् समयः परिश्रमः च अवश्यं भवति। तथापि यावत् भवन्तः निष्कपटतां परिश्रमं च कर्तुं इच्छन्ति तावत् भवन्तः अवश्यमेव समानविचारधारिणः मित्राणि कर्तुं शक्नुवन्ति । भवान् अधिकेषु समूहक्रियाकलापेषु अथवा क्लबेषु भागं ग्रहीतुं प्रयतितुं शक्नोति, येन भवतां भिन्नानां जनानां साक्षात्कारस्य, सामान्यविषयाणां अन्वेषणस्य च अधिकाः अवसराः प्राप्यन्ते । सर्वेषां स्वकीयं विशिष्टता भवति। यावत् भवन्तः अन्येषां प्रति निष्कपटाः सकारात्मकाः च सन्ति तावत् भवन्तः कश्चित् अवश्यमेव रोचयिष्यति। अपि च, मैत्री परस्परं सम्मानं, विश्वासं च आधारितं भवति अवश्यं अस्माभिः अन्येषां विश्वासः, अवगन्तुं च शिक्षितव्यम् । स्मर्यतां यत् मैत्री द्विपक्षीयः मार्गः अस्ति, तस्याः निर्वाहः पक्षद्वयेन आवश्यकः अस्ति ।
छात्रः - यदि अहं सहपाठिभिः सह संवादं कर्तुं उपक्रमं कर्तुं प्रयतन्ते, परन्तु ते अद्यापि मां उपेक्षन्ते, तर्हि तेषां सह संवादं निरन्तरं कर्तुं शक्नोमि वा?
शिक्षकः चेन् : अन्तरव्यक्तिसम्बन्धं परिवर्तयितुं समयः धैर्यं च आवश्यकं नास्ति। स्मर्यतां यत् त्वरितम् मा कुरुत, परिवर्तनस्य अनुकूलतायै स्वयमेव सहपाठिभ्यः च किञ्चित् समयं ददातु । भवन्तः तेषां सह सक्रियरूपेण संवादं कर्तुं शक्नुवन्ति, अथवा तेषां समीपं आनेतुं केचन सामान्यरुचिः विषयाः वा अन्वेष्टुं प्रयतितुं शक्नुवन्ति । तदतिरिक्तं मित्रमण्डलस्य विस्तारार्थं केषुचित् समूहक्रियाकलापेषु क्लबेषु वा भागं ग्रहीतुं शक्नुवन्ति । सर्वाधिकं महत्त्वपूर्णं वस्तु सकारात्मकं मनोवृत्तिः आत्मविश्वासं च धारयितुं, सहपाठिभिः सह सम्बन्धं सम्यक् सम्भालितुं शक्नोति इति विश्वासः च ।
छात्रः - अहं अनुभवामि यत् अहं अन्यैः सहजतया प्रभावितः अस्मि।
शिक्षकः चेन् - अन्येषां मतं श्रोतुं शक्नुवन् सद्गुणः, परन्तु भवतः स्वकीयः निर्णयः, चिन्तनं च आवश्यकम्। अन्येषां मतं शृण्वन् भवन्तः स्वस्य वास्तविकस्थितेः आवश्यकतानां च आधारेण अपि निर्णयं कुर्वन्तु । स्मर्यतां यत् भवान् स्वतन्त्रः व्यक्तिः अस्ति, स्वस्य विकल्पं कर्तुं अधिकारः अस्ति । यदि भवान् इच्छति यत् अन्ये भवतः वचनं श्रोतुं अधिकं इच्छुकाः भवेयुः तर्हि भवतां दृष्टिकोणं व्यक्तं कर्तुं पूर्वं अन्येषां दृष्टिकोणं श्रोतुं शिक्षितव्यम् । तत्सह, भवन्तः स्वमतस्य समर्थनार्थं केचन सजीवाः रोचकाः च उदाहरणानि वा कथाः वा उपयोक्तुं प्रयतन्ते, येन भवतः अभिव्यक्तिः अधिका आकर्षकः भविष्यति ।
छात्रः - सहपाठिभिः सह संवादं कुर्वन् विग्रहं परिहरितुं मया किं कर्तव्यम् ?
शिक्षकः चेन् - भवान् अतीव समीक्षात्मकं महत्त्वपूर्णं च प्रश्नं पृष्टवान्। सहपाठिभिः सह संवादं कुर्वन् विग्रहं परिहरितुं केचन कौशलाः रणनीतयः च आवश्यकाः एव । अन्येषां सम्मानं कुरुत, यत् सत्परस्परसम्बन्धनिर्माणस्य आधारः भवति । अन्येषां मतानाम्, भावनानां, आवश्यकतानां च आदरं कुर्वन्तु, तेषां सह असहमतिः अपि आदरपूर्वकं संवादं कर्तुं शिक्षन्तु । उपहासं, व्यङ्ग्यं, अन्येषां अवमाननं वा परिहरन्तु यतः एतेषां विग्रहः भवति । यदा अन्ये भवता सह संवादं कुर्वन्ति तदा एकाग्रतां स्थापयितुं प्रयतध्वं, तेषां दृष्टिकोणं भावनां च सम्यक् शृण्वन्तु । मा त्वरय व्यत्ययं वा स्वमतं व्यक्तं कर्तुं, अपितु प्रथमं परस्य स्थितिं आवश्यकतां च अवगच्छतु । यद्यपि सर्वेषां स्वकीयाः मताः आवश्यकताः च सन्ति तथापि प्रायः केचन समानताः सन्ति । एतानि समानतानि अन्वेष्टुं प्रयतस्व, तेषु आधारितं सम्पर्कं संचारं च निर्मातुम्।
छात्रः - परन्तु कदाचित् विग्रहाः अनिवार्यतया भवन्ति।
शिक्षकः चेन् - यदा विग्रहाः भवन्ति तदा शान्तं तर्कसंगतं च भवितुं प्रयतध्वम्। भावाः भवतः वचनं कर्म च निर्दिशन्तु इति परिहरन्तु यतः एतेन स्थितिः अधिका भवितुम् अर्हति । यदि भवान् भावुकतां अनुभवति अथवा भावानाम् नियन्त्रणं कर्तुं असमर्थः भवति तर्हि अस्थायीरूपेण स्थितिं त्यक्त्वा शान्ततां प्राप्त्वा पुनः आगन्तुं शक्नोति स्मर्यतां यत् विग्रहं परिहरन् अन्यैः सह संवादं कर्तुं वा स्वमतं प्रकटयितुं वा पूर्णतया परिहरति इति न भवति । अपितु स्वस्थतरं सकारात्मकं सम्बन्धं निर्मातुं अन्यैः सह आदरपूर्वकं, अवगमनेन, सहिष्णुतायाः च सह सम्बन्धं कर्तुं शिक्षितव्यम् ।
छात्रः - अहं पश्यामि यत् अहं मम सहपाठिभ्यः रुचिषु, शौकेषु, व्यक्तित्वेषु च भिन्नः अस्मि।
शिक्षकः चेन् - सर्वेषां विशिष्टा रुचिः, शौकः, व्यक्तित्वं च अस्ति। वस्तुतः भिन्न-भिन्न-रुचि-युक्ताः मित्राणि परस्परं पूरयितुं, नूतनानि क्षितिजानि उद्घाटयितुं, भवतः कृते नूतनान् अनुभवान् योजयितुं च शक्नुवन्ति । भवन्तः एकत्र परस्परं रुचिक्षेत्राणि अन्वेष्टुं शक्नुवन्ति तथा च ज्ञानं विनोदं च साझां कर्तुं शक्नुवन्ति, येन न केवलं भवतः मैत्रीं वर्धयिष्यति, अपितु परस्परं शिक्षणं संचारं च निरन्तरं वर्धयितुं शक्नोति। यावत् वयं परस्परं सम्मानं कर्तुं अवगन्तुं च शिक्षेम तावत् वयं दुर्बोधतां, विग्रहान् च न्यूनीकर्तुं शक्नुमः । भवन्तः स्वमित्रस्य व्यवहारं विचारं च अवगन्तुं तेषां दृष्ट्या विषयान् चिन्तयितुं च प्रयतितुं शक्नुवन्ति। तत्सह, ते भवतः व्यक्तित्वं आवश्यकतां च अवगच्छन्तु येन ते परस्परं अधिकतया अनुकूलतां प्राप्तुं समर्थयितुं च शक्नुवन्ति । मैत्री आदर-अवगमन-समर्थनयोः आधारेण भवति । यावत् भवन्तः परिश्रमं कर्तुं इच्छन्ति तावत् भवतः सहपाठिनां च मध्ये भेदाः भवतः मैत्रीयाः बाधकं न भविष्यन्ति । अपि तु ते भवतः मैत्रीयाः बहुमूल्यं सम्पत्तिं भविष्यन्ति, येन भवन्तः परस्परं सङ्गतिं अधिकं प्रशंसन्ति, आनन्दं च प्राप्नुवन्ति ।
बोधः
बालवचनम् : १.
एतत् संभाषणं न केवलं समस्यानिराकरणप्रक्रिया, अपितु आत्मवृद्धेः यात्रा अपि अस्ति । सहपाठिभिः सह सक्रियरूपेण संवादः, अन्येषां मतं श्रोतुं, सम्मानं च, स्वमतं अभिव्यक्तुं, मम भावानाम् नियन्त्रणं, सकारात्मकं मनोवृत्तिः च इत्यादीनि कौशल्यं ज्ञातवान् एते कौशलाः न केवलं सहपाठिभिः सह मम सम्बन्धं सुधारयितुम्, अपितु मम लचीलापनं मानसिकस्वास्थ्यं च वर्धयिष्यन्ति। अहं मन्ये यत् अस्य ग्रीष्मकालीनावकाशस्य अनन्तरं एतत् बहुमूल्यं वार्तालापं, ज्ञातं कौशलं च मया सह वर्धयिष्यति, मम भविष्यस्य दृढं आधारं च स्थापयिष्यति |.
शिक्षक चेन् इत्यस्य वचनम् : १.
जिओ मिंगः अतीव ऊर्जायुक्तः बालकः अस्ति सः पारस्परिकसमस्यानां समाधानार्थं बहु परिश्रमं करोति तस्य साहसं आश्चर्यजनकम् अस्ति। प्राथमिकविद्यालयस्य पञ्चमश्रेण्यां स्थिताः जिओ मिङ्ग् इत्यादयः बालकाः एतादृशे चरणे प्रवेशं कर्तुं आरब्धवन्तः यत्र अधिकं पारस्परिकसञ्चारकौशलस्य आवश्यकता भवति। अस्मिन् वयसि छात्राः बाह्यजगत् सह अधिकं स्वतन्त्रतया संवादं कर्तुं आरभन्ते, पारस्परिककौशलस्य महत्त्वं च अधिकाधिकं स्पष्टं भवति । तेषां शिक्षणाय, जीवनाय, भविष्यस्य विकासाय च उत्तमाः पारस्परिकसम्बन्धस्थापनं महत्त्वपूर्णम् अस्ति ।
पारस्परिकसञ्चारः एकः प्रक्रिया अस्ति यस्मिन् व्यक्तिः निरन्तरं शिक्षमाणः वर्धमानः च भवति, सर्वेषां वृद्धेः अनिवार्यः भागः च अस्ति । सक्रियश्रवणं, स्वस्य अभिव्यक्तिं, आत्मविश्वासस्य संवर्धनं, अन्येषां निश्छलव्यवहारं, विग्रहं च नियन्त्रयितुं इत्यादीनां कौशलानाम्, पद्धतीनां च निपुणतां प्राप्य सर्वे अन्यैः सह सामञ्जस्यपूर्णं पारस्परिकसम्बन्धं स्थापयित्वा स्वस्य भविष्यस्य वृद्धेः विकासस्य च ठोस आधारं स्थापयितुं शक्नुवन्ति
पारस्परिकसञ्चारस्य निष्कपटता बहुमूल्यगुणेषु अन्यतमः अस्ति, स्वविचारं भावनां च व्यक्तं कर्तुं प्रयतध्वम्! चिन्ता मा कुरुत बालकाः, निष्कपटता भवन्तं संचारस्य सेतुनिर्माणे साहाय्यं करिष्यति!
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया