समाचारं

एप्पल्-मोबाइलफोन-उत्पादनस्य चरम-ऋतुः आगच्छति, झेङ्गझौ-नगरस्य फॉक्सकॉन्-इत्यत्र श्रमिकाणां वेतनं विगतवर्षद्वयस्य अपेक्षया न्यूनं भवितुम् अर्हति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्मिन् वर्षे चरमसीजनस्य भर्ती जुलैमासस्य आरम्भे आरभ्यते, अतः पूर्वमेव समाप्तं भविष्यति। प्रतीक्षां न कुर्वन्तु, मूल्यवृद्धेः अन्धं प्रतीक्षां न कुर्वन्तु, सार्वजनिकलेखलेखे उक्तं यत् फॉक्सकॉन् पोर्ट एरिया ए बिजनेस इत्यत्र कार्यं कृत्वा 3 मासानां कृते समूहः, तत् प्रत्यागन्तुं अपेक्षितम् श्रम-प्रधानकार्यस्य अधिकतमं क्षतिपूर्तिं NT$21,500 अस्ति। परन्तु विगतवर्षद्वये अगस्तमासे झेङ्गझौ फॉक्सकोन् इत्यनेन प्रदत्तस्य उच्चवेतनस्य तुलने अस्मिन् वर्षे भर्तीलाभाः विगतवर्षद्वयस्य इव उत्तमाः न भवेयुः यदि वेतनस्य वृद्धिः न भवति।

यथासाधारणं एप्पल् अस्मिन् वर्षे सेप्टेम्बरमासे स्वस्य नूतनं मोबाईलफोनम् iPhone 16 इति विमोचयिष्यति। तथा च एप्पल् अस्मिन् वर्षे अन्ते केभ्यः iPhones कृते Apple Intelligence AI कार्यक्षमतां प्रदास्यति। एप्पल् इत्यस्य एआइ क्षमता उपयोक्तृभ्यः किञ्चित्पर्यन्तं दूरभाषं परिवर्तयितुं आकर्षयिष्यति इति उद्योगः अपेक्षते ।

३ मासस्य वेतनं २०,००० युआन् अधिकं भवितुम् अर्हति

भर्तीसूचनानुसारं झेङ्गझौ फॉक्सकोन् पोर्ट एरिया बिजनेस ग्रुप् ए इत्यत्र कार्यस्य द्वौ प्रकारौ स्तः एकः उच्चमूल्येन प्रतिघण्टां श्रमिकः अस्ति, यस्य वेतनं प्रतिघण्टां २५ युआन् प्लस् २०० युआन् अनुदानं भवति , 2,100 युआन् वेतनं प्लस् मूलभूतवेतनं प्लस् अतिरिक्तसमयवेतनं च, 3 मासान् यावत् कार्यं कृत्वा छूटं दीयते।

छूटः अस्य आधारेण उतार-चढावः भविष्यति यत् पदं परिधीयविभागे अस्ति वा विनिर्माणविभागे अस्ति, तथा च कर्मचारी नूतनः कर्मचारी अस्ति वा पुरातनः कर्मचारी अस्ति वा बन्दरगाहक्षेत्रे व्यावसायिकसमूहस्य A कृते छूटस्य सीमा ६,५०० युआन् तः ८,००० यावत् निर्धारिता अस्ति युआन् । भर्तीसूचनानुसारं पारिश्रमिककर्मचारिणां त्रयः मासाः कार्यस्य अनन्तरं १७,५०० युआन् तः २१,५०० युआन् यावत् अर्जनं भविष्यति इति अपेक्षा अस्ति। तदतिरिक्तं अष्टम एवेन्यू इत्यत्र स्थितस्य फॉक्सकॉन् इत्यस्य आईपी बिजनेस ग्रुप् इत्यस्य प्रतिघण्टां वेतनं २३ तः २५.५ युआन्/घण्टापर्यन्तं भवति ।

फॉक्सकॉन् इत्यस्य मते बन्दरगाहक्षेत्रे व्यापारसमूहः ए मूलः iDPBG व्यापारसमूहः अस्ति । "iDPBG व्यापारसमूहः नूतनानि Apple-फोनानि निर्माति, अन्यथा चरम-ऋतौ नियुक्तिः न स्यात्। एषः व्यापार-समूहः बालिकानां कृते उपयुक्तः यतः तेषां बहु कार्यं कर्तव्यम् अस्ति। अष्टम-वीथिस्थः यः मोबाईल-फोन-प्रकरणं निर्माति, तस्य संचालनस्य आवश्यकता च अस्ति यन्त्रम्।" इति एकः मध्यस्थः अवदत्।

संवाददाता भर्ती मञ्चे कार्यान्वितानां रूपेण अनेकमध्यस्थैः सह सम्पर्कं कृतवान् यत् फॉक्सकॉन् पोर्ट् बिजनेस ग्रुप् ए इत्यस्मिन् छूटकार्यकर्तृणां अधिकतमं छूटं ८,००० युआन् अस्ति, यत् फॉक्सकॉन् इत्यनेन विमोचितेन वेतनेन लाभेन च सङ्गतम् अस्ति ८५०० युआन् इति सर्वाधिकम् । एकेन एजेन्सी इत्यनेन उक्तं यत् फॉक्सकॉन् इत्यस्य चरम-नियुक्ति-ऋतौ कार्य-अन्वेषकाः सावधानाः भवेयुः यत् प्रतिज्ञातं छूटं न प्राप्नुयुः इति परिहाराय उच्चमूल्यानि प्रदातुं एजन्सी वैधः अस्ति वा इति।

तदतिरिक्तं, बहुविधमध्यस्थेषु हाले फॉक्सकॉन्-नियुक्ति-आवश्यकतानां तुल्यकालिकं सुसंगतं वर्णनं भवति । उभौ अपि अवदताम् यत् साक्षात्कारिणां कृते मुख्यानि आवश्यकतानि शारीरिकाः आवश्यकताः सन्ति, यथा बृहत् गोदना, दागः, प्रमुखाः शल्यक्रियाः, इस्पातस्य प्लेट् इत्यादयः यावत् शारीरिकपरीक्षायाः समस्याः न सन्ति तावत् ते मूलतः साक्षात्कारं उत्तीर्णाः भविष्यन्ति। “साक्षात्कारकर्तानां छात्रस्य स्थितिः वर्तमान-अभिलेखानां वा जाँचस्य आवश्यकता नास्ति” इति एकेन एजेन्सी-संस्थायाः कथनम् अस्ति ।

विगतसप्ताहद्वये ५०,००० नूतनाः कर्मचारीः फॉक्सकॉन्-संस्थायां सम्मिलिताः इति कथ्यते । एतस्याः वार्तायाः विषये एकः मध्यस्थः अवदत् यत् "खलु बहवः जनाः सन्ति। एतावन्तः जनाः आगच्छन्ति, अतः वेतनं इतः परं न गन्तव्यम्। यदि भवान् न आगमिष्यति तर्हि अधिकाः जनाः आगमिष्यन्ति। अन्यत् एजेन्सी अवदत् यत्, "प्रायः एषा संख्या अस्ति, एकस्मिन् दिने सहस्रं जनान् प्राप्तुं शक्यते" इति ।

एकेन एजेन्सी इत्यनेन उक्तं यत् झेङ्गझौ फॉक्सकोन् इत्यत्र वर्तमानं वेतनं वर्षे सर्वाधिकं इति गणयितुं शक्यते, यतः अस्मिन् वर्षे कारखाने बहवः छात्राः कार्यं कुर्वन्ति, छात्राः यदा निष्कासयन्ति तदा कर्मचारिणां तत्कालं नियुक्तिः न भविष्यति इति अपेक्षा अस्ति बैचेषु । विगतसार्धमासे छूटस्य किञ्चित् परिवर्तनं विहाय झेङ्गझौ फॉक्सकोन् इत्यस्य श्रममूल्येषु बहु उतार-चढावः न अभवत् ।

संवाददाता अवलोकितवान् यत् झेङ्गझौ फॉक्सकोन् भर्ती आधिकारिकलेखानुसारं फॉक्सकॉन् इत्यनेन प्रदत्तं अधिकतमं छूटं जुलैमासस्य आरम्भे ६,००० युआन् आसीत्, यत् जुलैमासस्य मध्यभागे ७,५०० युआन् यावत् वर्धितम्, अगस्तमासस्य ३ दिनाङ्कात् ८,००० युआन् यावत् च वर्धितम्।

गतवर्षस्य अगस्तमासस्य तुलने झेङ्गझौ फॉक्सकोन् इत्यनेन iDPBG छूटकार्यकर्तृणां कृते ८,५०० युआन् यावत् छूटः प्रदत्तः, तथा च घण्टाकर्मचारिभ्यः प्रतिघण्टां २५ तः २६ युआन् यावत् वेतनं प्लस् २०० युआन् अनुदानं च प्रस्तावितं, यत् वर्तमानवेतनपैकेजात् अधिकम् अस्ति। २०२२ तमस्य वर्षस्य अगस्तमासे झेङ्गझौ फॉक्सकोन् इत्यनेन iDPBG छूटकर्मचारिणां कृते १०,५०० युआन् यावत् छूटः प्रदत्तः, तथा च प्रतिघण्टां ३१ युआन् वेतनं प्रदत्तम्, यत् तस्मिन् समये छूटकार्यकर्तृणां स्थातुं अपेक्षितम् आसीत् ३ मासान् यावत् कार्ये भवन्तः २१,००० तः २२,००० युआन् यावत् प्राप्तुं शक्नुवन्ति। विगतवर्षद्वये झेङ्गझौ फॉक्सकोन् इत्यत्र उच्चमूल्येन नियुक्तेः अन्तिमदिवसः अगस्तमासस्य अन्ते आसीत् । यदि झेङ्गझौ-नगरस्य फॉक्सकोन्-इत्यत्र वर्तमानं वेतनं वर्षे पूर्णे सर्वाधिकं भवति तर्हि अस्मिन् वर्षे सर्वाधिकं वेतनं विगतवर्षद्वयात् न्यूनम् अस्ति ।

एप्पल् नूतनं यन्त्रं विमोचयिष्यति

यथासाधारणं एप्पल् अस्मिन् वर्षे सितम्बरमासे स्वस्य नूतनं मोबाईल-फोनम् iPhone 16 इति विमोचयिष्यति, एप्पल्-संस्थायाः फाउण्ड्री-संस्थाः सम्प्रति नूतन-फोनानां उत्पादनं वर्धयन्ति । विगतवर्षेभ्यः भिन्नं एप्पल् इत्यनेन अस्मिन् वर्षे जूनमासे घोषितं यत् अस्मिन् शरदऋतौ प्रारब्धा iOS18 प्रणाली एप्पल् इन्टेलिजेण्ट् इंटेलिजेण्ट् सिस्टम् इत्यनेन सुसज्जिता भविष्यति। नूतन-ए-श्रृङ्खला-चिप्स्-इत्यस्य उपयोगं कुर्वन्तः नूतनाः दूरभाषाः एप्पल्-इंटेलिजेन्स्-इत्यस्य चालनं करिष्यन्ति इति अपेक्षा अस्ति, तथा च उद्योगः फ़ोन-प्रतिस्थापनं चालयितुं एआइ-विशेषतानां कृते अपि उत्सुकः अस्ति

पूर्वं मार्केट् न्यूज् इत्यनेन दावितं यत् एप्पल् इत्यनेन स्वस्य iPhone 16 इत्यस्य स्टॉकिंग् ९५ मिलियन यूनिट् यावत् वर्धितम्, यत् पूर्वपीढीयाः स्टॉकिंग् इत्यस्मात् प्रायः १०% वृद्धिः अस्ति

तियानफेङ्ग् इन्टरनेशनल् सिक्योरिटीज विश्लेषकः मिंग-ची कुओ इत्यनेन जुलैमासे भविष्यवाणी कृता यत् वर्षस्य उत्तरार्धे iPhone 16 इत्यस्य आदेशाः प्रायः ८७ मिलियन यूनिट् यावत् एव तिष्ठन्ति, यत् गतवर्षस्य समानकालस्य iPhone 15 श्रृङ्खलायाः ९१ मिलियन आदेशस्य अपेक्षया न्यूनम् अस्ति। सः अवदत् यत् एप्पल् इन्टेलिजेन्स इत्यस्य प्रारम्भः सामान्यतया iPhone 16 इत्यस्य आदेशानां वृद्धेः कारणं मन्यते तथापि वर्षस्य उत्तरार्धे Apple Intelligence इत्येतत् केवलं U.S .उपभोक्तृभिः वर्षस्य उत्तरार्धे Apple Intelligence इत्यस्य संस्करणस्य परीक्षणं करणीयम् iPhone 16 इत्यस्य क्रयणम् अत्यधिकं आशावादी भवितुम् अर्हति।

मोबाईलफोनमाङ्गस्य दृष्ट्या मार्केटविश्लेषणसंस्थायाः काउण्टरपॉइण्ट् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विकस्मार्टफोनबाजारविक्रये वर्षे वर्षे ६% वृद्धिः अभवत् एप्पल् इत्यस्य विपण्यभागः १६% अस्ति, यः वर्षे वर्षे १ प्रतिशतं न्यूनः अस्ति, एजन्सी अपेक्षां करोति यत् एप्पल् इन्टेलिजेन्स् इत्यनेन सुसज्जिताः नूतनाः आईफोन्स् उन्नयनस्य माङ्गं वर्धयिष्यन्ति इति।

अस्मिन् वर्षे जूनमासे समाप्तस्य त्रैमासिकस्य एप्पल्-कम्पन्योः आईफोन्-आयः ३९.२९६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे १% न्यूनम् अभवत् । क्षेत्राणां दृष्ट्या ग्रेटर चीनदेशे एप्पल्-संस्थायाः राजस्वं १४.७२८ अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ६.५% न्यूनम् अभवत् । एप्पल्-सङ्घस्य मुख्याधिकारी कुक् इत्यनेन उक्तं यत् मुद्राविनिमयदराणां प्रभावं विहाय ग्रेटर-चीनदेशे विक्रयः अस्मिन् त्रैमासिके ३% तः न्यूनः अभवत् ।

फॉक्सकॉन् एप्पल् इत्यस्य प्रसिद्धं फाउण्ड्री अस्ति, तथा च झेङ्गझौ, हेनान् फॉक्सकॉन् इत्यस्य मुख्यं मोबाईल् फोन् उत्पादनस्य आधारः अस्ति । अद्यतनवार्ता उक्तं यत् एप्पल् अस्मिन् वर्षे स्वसहभागिनां माध्यमेन भारते iPhone16 Pro, iPhone16 Pro Max च संयोजयिष्यति। विदेशेषु मोबाईलफोनस्य अन्येषां इलेक्ट्रॉनिकोत्पादानाम् उत्पादनस्य प्रचारार्थं एप्पल्-कम्पनी अपि फॉक्सकॉन्-कम्पनी अनुसरणं कर्तुं शक्नोति । परन्तु एप्पल् ओईएम इति नाम्ना फॉक्सकॉन् न केवलं चीनदेशे एप्पल् मोबाईलफोनान् संयोजयति, अपितु एप्पल् मोबाईलफोनात् परं नूतनान् आयस्रोतान् अपि अन्वेषयति।

अस्मिन् वर्षे जुलैमासस्य अन्ते फॉक्सकॉन् इत्यनेन घोषितं यत् "नवीनव्यापारपरियोजनानां प्रवर्धनं त्वरयितुं हेनान् प्रान्तीयसर्वकारस्य फॉक्सकॉन् प्रौद्योगिकीसमूहस्य च सामरिकसहकार्यसम्झौते" हस्ताक्षरसमारोहः झेङ्गझौनगरे आयोजितः फॉक्सकॉन् इत्यस्य मते नूतनव्यापारमुख्यालयस्य कार्याणि वहितुं झेङ्गझौनगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे फॉक्सकोन् निवेशं करिष्यति परियोजनायां कुलनिवेशः प्रायः १ अरब युआन् अस्ति। प्रासंगिकरणनीतयः कार्यान्वयनम् केन्द्रीकृत्य फॉक्सकॉन् निकटभविष्यत्काले झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे नवीन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रेषु, ठोसस्थितिबैटरीषु अन्यपरियोजनेषु च केन्द्रीक्रियते।

(अयं लेखः China Business News इत्यस्मात् आगतः)