समाचारं

भारतीयविद्वान् : चीनदेशः भारतश्च शान्तिपूर्णं समृद्धं च बहुध्रुवीयं विश्वं निर्मातुं परस्परं सामर्थ्यं शिक्षते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः- द्वौ प्रमुखौ विकासशीलदेशौ विश्वस्य च बहुजनसंख्यायुक्तौ देशौ इति नाम्ना चीनं भारतं च वैश्विकविषयेषु संयुक्तरूपेण निबद्धुं स्वमतभेदं अतिक्रम्य सहकार्यं बाधितुं राजनैतिकभेदं परिहरन्तु। देशद्वयं स्वसामान्यहितात् प्रवर्तयितव्यं, स्वस्य विदेशीयरणनीतिं समायोजयितव्यं, समानतायाः निष्पक्षप्रतिस्पर्धायाः आधारेण च आदानप्रदानं कर्तव्यं, तेषां स्वस्वलाभाः अपि संयोजिताः, परस्परं सामर्थ्यात् शिक्षितुं, अन्यैः देशैः सह अन्तर्राष्ट्रीयविकाससहकार्यं च कर्तव्यम् परस्परविश्वासस्य वातावरणं निर्मातुं शान्तिपूर्णं समृद्धं च बहुध्रुवीयसमाजस्य निर्माणे योगदानं दातुं विश्वयोगदानम्।
अयं लेखः विशेषतया चीन पर्यवेक्षक थिंक टैंक द्वारा आज्ञापितः अस्ति पुनः मुद्रणकाले स्रोतः सूचयन्तु: चीन दैनिक चीन पर्यवेक्षक थिंक टैंक।
लेखकः:
नताशा अग्रवाल विजिटिंग रिसर्च स्कॉलर, स्कूल ऑफ इंटरनेशनल डेवलपमेंट एंड ग्लोबल एग्रीकल्चर, चीन एग्रीकल्चरल यूनिवर्सिटी
परेश बत्रा स्वतन्त्र शोधकर्ता, मुम्बई, भारत
वर्तमान वैश्वीकरणप्रक्रिया नूतनपदे प्रविष्टा इव दृश्यते, यस्य लक्षणं भवति यत् भूराजनीतिकजोखिमानां कारणेन निगमवैश्विकसञ्चालनेन आनयितलाभात् अधिकं हानिः भवति न केवलं विदेशीयकम्पनयः भारते स्वव्यापारस्य विस्तारं कर्तुं कष्टानि अनुभवन्ति, अपितु स्थानीयभारतीयकम्पनयः अपि स्वव्यापारस्य विस्तारं कर्तुं कष्टानि अनुभवन्ति। कारणं यत् भारतसर्वकारः चीननागरिकाणां कृते व्यापारिकवीजानां, कार्यवीजानां च निर्गमनं कठोररूपेण प्रतिबन्धयति। तस्मिन् एव काले भारतसर्वकारेण चीनदेशात् प्रत्यक्षनिवेशस्य कठोरतरीक्षणं स्वीकृतम्, एतत् कदमः वैश्विकनिर्माणक्षेत्रे भारतस्य महत्त्वाकांक्षेषु नकारात्मकं प्रभावं जनयिष्यति। भारते चीनदेशेन सह वर्तमानः आर्थिकपरस्परक्रिया समस्याप्रदः अस्ति, तस्य समायोजनस्य आवश्यकता वर्तते, यदि सन्ति तर्हि "सावधानीपूर्वकं प्रवर्तयतु" इति मनोवृत्त्या सह अस्ति इति स्वीकृतयः अल्पाः सन्ति, यदि सन्ति
यथा यथा भूराजनीतिकपरिदृश्यं तीव्रगत्या परिवर्तते तथा च देशाः वैश्विक-आर्थिकव्यवस्थायां गभीररूपेण एकीकृताः भवन्ति तथा भारतस्य चीनस्य च आर्थिकस्थितिः न्यूनीकर्तुं न शक्यते चीनं भारतं च बहुध्रुवीयविकासस्य अवधारणां समर्थयेत्, वैश्विकदक्षिणस्य हिताय ध्यानं दत्तव्यं, राजनैतिकभेदं परित्यज्य आर्थिकसहकार्यरूपरेखां अनुकूलितुं च अर्हति। यदा जलवायुपरिवर्तनादिसामान्यवैश्विकविषयाणां निवारणाय अस्माभिः एकत्र कार्यं कर्तुं तात्कालिकं आवश्यकता वर्तते तस्मिन् समये एतत् अधिकं तात्कालिकम् अस्ति।
विश्वस्य सर्वाधिकजनसंख्यायुक्तौ देशौ इति नाम्ना चीन-भारतयोः साधारणप्रगतिः कथं सहकार्यं कर्तव्यम् ? किं उभयपक्षः स्वसांस्कृतिकसादृश्यानां पूंजीकरणं कृत्वा प्रतिस्पर्धात्मकसहकार्यस्य परिणामे बाधां जनयितुं राजनैतिकभेदं परिहरितुं शक्नोति? द्वयोः देशयोः मध्ये प्रतिस्पर्धात्मकसहकार्यं न केवलं द्वयोः पक्षयोः विकासस्य आवश्यकताः विकासदृष्टिः च पूरयितुं शक्नोति, मतभेदं च सेतुम् अर्हति, अपितु अन्येषां देशानाम् अपि लाभं प्राप्नोति, येन अन्तर्राष्ट्रीयसामान्यविकाससहकार्यं प्रवर्धितं भवति
चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
द्वयोः देशयोः आर्थिकसहकार्यस्य अनुकूलनं कृत्वा विश्वाय नूतनं बहुध्रुवीयविकासप्रतिमानं प्रस्तावितं भविष्यति, यस्य मूलं अस्मिन् अवगमने निहितं यत् प्रत्येकं देशः वैश्विकमञ्चे वर्धयितुम् इच्छति, स्वरं च इच्छति। अस्मिन् विकासप्रतिमानेन अस्माकं परस्परं सार्वभौमत्वस्य, अनाक्रान्ततायाः, परस्परस्य आन्तरिककार्येषु हस्तक्षेपस्य च आदरः अपेक्षितः अस्ति । यदा देशाः वैश्विकमञ्चे एतादृशीम् स्वातन्त्र्यं स्वायत्ततां च प्राप्नुयुः तदा समानतायाः सहकार्यस्य च भावः उद्भवति, येन भिन्नविचारधारायुक्ताः देशाः एकत्र आनयन्ति, देशान्तरेषु व्यापारविनिमयस्य अनुकूलं वातावरणं च निर्मास्यन्ति संवादस्य वार्तायां च द्वारं स्वाभाविकतया उद्घाट्यते।
आन्तरिकविकासस्य आवश्यकतानां अर्थः अस्ति यत् देशाः स्वस्य आर्थिकहितानाम् आधारेण स्वस्य विदेशीयरणनीतयः निरन्तरं समायोजयिष्यन्ति तथा च अन्यदेशानां सार्वभौमत्वस्य सम्मानं कुर्वन्तः देशैः सह गठबन्धनं करिष्यन्ति तथा च अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं न कुर्वन्ति-अन्यशब्देषु समानतायाः आधारेण अन्तरक्रियां करिष्यन्ति तथा निष्पक्ष स्पर्धा।
चीनदेशः भारतं च स्वस्वलाभान् संयोजयित्वा अन्यैः देशैः सह सहकार्यं कर्तुं बहुध्रुवीयविकासप्रतिमानं स्वीकुर्वितुं शक्नुवन्ति, येन वैश्विक-आर्थिक-राजनैतिक-प्रवचने परिवर्तनं भवति |. गतवर्षे दक्षिण आफ्रिकादेशे आयोजिते ब्रिक्सशासनगोष्ठीयां वैश्विकवित्तीयमानवपुञ्जीम् आकर्षयितुं प्रयत्नरूपेण द्वयोः देशयोः स्वस्व-उद्योगप्रतिस्पर्धायाः उपरि बलं दत्तम्। चीन-भारतयोः भिन्नाः लाभप्रदाः उद्योगाः प्रौद्योगिकयः च सन्ति यदि तेषां संयोजनं भवति तर्हि अन्तर्राष्ट्रीयविकाससहकारे प्रतिस्पर्धात्मकसहकार्यप्रवृत्तिः निर्मितुं शक्यते, येन परस्परविश्वासस्य वातावरणं निर्माय भागीदारदेशानां आर्थिकवृद्धिं विकासं च प्रवर्धयितुं शक्यते प्रक्रिया। अस्य सहकार्यस्य प्रसारप्रभावात् पक्षद्वयं प्रत्यक्षतया लाभं प्राप्स्यति। अयं प्रभावः प्रत्यक्षतया परोक्षतया वा प्रवृत्तानां व्यवहारे अपि आन्तरिकः भवति ।
चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
यथा आफ्रिकादेशैः सह सहकार्यं कुर्वन्तौ देशद्वयं केषुचित् क्षेत्रेषु स्वस्य अद्वितीयलाभान् प्रयुक्तवन्तौ, परन्तु अन्येषु क्षेत्रेषु अपि तेषां न्यूनता भवति अतः अन्तर्राष्ट्रीयविकासे प्रतिस्पर्धात्मकसहकार्यं द्वयोः देशयोः दोषाणां पूर्तिं कर्तुं साहाय्यं करिष्यति तथा च स्वलाभानां लाभं निरन्तरं लभते। यथा, भारतस्य लाभः भाषाकौशलं, आफ्रिकादेशैः सह सांस्कृतिकसापेक्षता च अस्ति, यदा तु चीनस्य लाभः कुशलप्रक्रियाप्रबन्धने निहितः अस्ति यदि तौ परस्परं पूरकौ स्तः तर्हि ते आफ्रिकादेशैः सह अधिकसमन्वयितरूपेण अन्तरक्रियां कर्तुं शक्नुवन्ति।
चीन-भारतयोः मध्ये एतत् "प्रतियोगिता सहकार्यं च" इति प्रतिरूपं अन्यत्र अपि प्रयोक्तुं शक्यते, भवेत् दक्षिणपूर्व एशियायां वा प्रशान्तद्वीपदेशेषु वा । एकस्य देशस्य दुर्बलतायाः क्षतिपूर्तिः अन्यस्य देशस्य बलेन कर्तुं शक्यते । चीन-भारतयोः सहकार्यं बहुध्रुवीयविश्वस्य वैश्विकविकासस्य मार्गं प्रशस्तं कर्तुं शक्नोति।
शान्तं समृद्धं च बहुध्रुवीयं जगत् आलिंगयितुं समयः अस्ति। एतादृशे जगति वैश्विकसम्पदां साझेदारी, रक्षणं च अस्माकं साधारणं दायित्वम् अस्ति ।
चित्रस्य स्रोतः : चीन दैनिक
अयं लेखः मूलतः चीन-दैनिक-अन्तर्राष्ट्रीय-संस्करणे प्रकाशितः, मूल-शीर्षकेन "Paradigm shift" इति ।
Produced by: चीन दैनिक चीन अवलोकन थिंक टैंक
सम्पादक: गीत पिंग लियू ज़िया
सम्पादकः झाङ्ग झाओ
प्रशिक्षुः ज़ी युकी अपि योगदानं दत्तवान्
स्रोतः चीन दैनिक चीन वॉच चिन्तनसमूहः
प्रतिवेदन/प्रतिक्रिया