सर्बियादेशस्य उपप्रधानमन्त्री : अस्माभिः यूरोपीयसङ्घस्य स्थाने ब्रिक्स् इति संस्थायाः चयनं कर्तव्यम्
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस टुडे टीवी जालपुटे अगस्तमासस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सर्बियादेशस्य उपप्रधानमन्त्री अलेक्जेण्डर् वुलिन् रूसीमाध्यमेभ्यः साक्षात्कारे उक्तवान् यत् सर्बियादेशेन ब्रुसेल्स्-नगरस्य स्थाने ब्रिक्स्-क्लबस्य चयनं कर्तव्यम् इति।
समाचारानुसारं सर्बियादेशः २००९ तमे वर्षे यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतवान्, २०१२ तमे वर्षात् च सः उम्मीदवारः अस्ति, परन्तु यूरोपीयसङ्घः अद्यैव कोसोवोदेशस्य "स्वतन्त्रतां" यूरोपीयसङ्घस्य सदस्यतायाः शर्तरूपेण मान्यतां दातुं अपेक्षितवान्
समाचारानुसारं वुलिन् १२ दिनाङ्के आरआइए नोवोस्टी इत्यस्मात् संवाददात्रे अवदत् यत् -"ब्रिक्सः सर्बियादेशं न किमपि याचितवान्, अस्माकं इष्टापेक्षया अधिकं च प्रस्तावम् अयच्छत्। यूरोपीयसङ्घः अस्मान् सर्वविधं वस्तूनि पृष्टवान्, अधुना मम कृते स्पष्टं नास्ति यत् सः किं प्रदातुं शक्नोति।"
▲सञ्चिकाचित्रम् : सर्बियादेशस्य उपप्रधानमन्त्री वुलिन् (एसोसिएटेड प्रेस)
वुलिन् इत्यनेन अपि उक्तं यत्, "वयं ब्रिक्स् इत्येतत् अवसररूपेण विकल्परूपेण च पश्यामः। सर्बिया ब्रिक्स् इत्यनेन प्रस्तावितानां सर्वासाम् सम्भावनानां अतीव सावधानीपूर्वकं अध्ययनं कुर्वन् अस्ति तथा च स्वसदस्यराज्यैः सह अधिकं निकटतया कार्यं कुर्वन् अस्ति।
वुलिन् इत्यनेन उक्तं यत् सर्बियादेशः ब्रिक्स-शिखरसम्मेलनस्य औपचारिकं आमन्त्रणं प्राप्तुं उत्सुकः अस्ति। अक्टोबर्-मासस्य अन्ते रूसदेशस्य काजान्-नगरे अस्य शिखरसम्मेलनस्य आयोजनं निर्धारितम् अस्ति ।
समाचारानुसारं यूरोपीयसङ्घस्य प्रचण्डदबावस्य सामनां कृत्वा अपि सर्बियादेशः रूसदेशे अमेरिका-यूरोपीयसङ्घयोः व्यापारप्रतिबन्धे न सम्मिलितः, परन्तु रूस-युक्रेन-सङ्घर्षे तटस्थः भवितुं रूस-पश्चिमयोः सह व्यापारसम्बन्धं च निर्वाहयितुम् सार्वजनिकरूपेण प्रतिज्ञां कृतवान्
स्रोतः सन्दर्भवार्ता