ग्रीसदेशे ८५० औषधानां मूल्येषु वृद्धिः अभवत्, यत्र सर्वाधिकं वृद्धिः ४ गुणाधिका अभवत्
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीकराष्ट्रीयऔषधसङ्गठनेन (EOF) अद्यैव घोषितं यत् अस्मिन् शरदऋतौ ग्रीसदेशे औषधमूल्यानि तीव्ररूपेण वर्धयिष्यन्ति, ८५० प्रकारस्य औषधानां मूल्यं च वर्धयिष्यति।
स्रोतः - अन्तर्जालः
पैनहेलेनिक औषधसङ्घस्य अनुसारं प्रभावितौषधेषु सीरम, एंटीबायोटिक्स्, अवसादनिवारकदवाः, शोथनिवारकौषधानि च सन्ति । मूल्यवृद्धिः मामूलीसमायोजनात् ४४८% पर्यन्तं पर्याप्तवृद्धिः यावत् अभवत् ।
विशेषतः ४४५ औषधानां मूल्यं ०.०१ तः ०.९९ यूरोपर्यन्तं वर्धते, १५२ औषधानां मूल्यं १ तः १.९९ यूरोपर्यन्तं वर्धते, ९० औषधानां मूल्यं २ तः २.९९ यूरोपर्यन्तं वर्धते, ५० औषधानां मूल्यं ३ तः ३.९९ यूरोपर्यन्तं वर्धते, ५९ औषधानां मूल्येषु वृद्धिः भविष्यति मूल्ये ३ तः ३.९९ यूरोपर्यन्तं औषधस्य मूल्यं ४ तः ४.९९ यूरोपर्यन्तं वर्धते ।
पैनहेलेनिक औषधसङ्घस्य अध्यक्षः अपोस्टोलोस् वाल्टास् इत्यनेन व्याख्यातं यत् एतानि मूल्यवृद्धयः विपण्यं स्थिरीकर्तुं उद्दिश्यन्ते। सः अवदत् यत् सम्प्रति बहवः औषधाः अस्थायिरूपेण न्यूनमूल्येषु विक्रीयन्ते, येन औषधानां अभावः वा अलमारयः निष्कासनं वा भवितुम् अर्हति, रोगिणः वैकल्पिकं, प्रायः महत्तरं चिकित्सां अन्वेष्टुं वा अधिकव्ययेन औषधानि आयातुं वा बाध्यन्ते
योगदानकर्ता लेखकः Ency