समाचारं

प्रसवबालकः सुरक्षारक्षकेन सह संघर्षं कृत्वा जानुभ्यां न्यस्तवान्? मेइटुआन् प्रतिवदति यत् यदि सवाराः अन्यायपूर्णव्यवहारस्य सम्मुखीभवन्ति तर्हि ते अन्त्यपर्यन्तं कार्यं करिष्यन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: झाओ वेन्की संपादक: सन Zhicheng, गीत Sixian

अगस्तमासस्य १२ दिनाङ्के केचन नेटिजनाः एतां वार्ताम् अङ्गीकृतवन्तः यत् हाङ्गझौ ग्रीनटाउन-नगरस्य क्षीसी-शताब्दी-केन्द्रे एकस्य सुरक्षारक्षकस्य खाद्यवितरण-सवारेन सह द्वन्द्वः अस्ति इति शङ्का आसीत् यत् सुरक्षा-रक्षकः वितरण-सवारं जानुभ्यां न्यस्तं कर्तुं पृष्टवान्, येन ध्यानं आकर्षितम्

केचन नेटिजनाः एतस्य घटनायाः वर्णनं कृतवन्तः यत् महिला सवारः भोजनं वितरति स्म, परन्तु नदीपार्श्वे गन्तव्यस्थानं प्रति मार्गः नासीत्, अतः वितरणकर्ता कारं स्थगयित्वा हरितमेखलाद्वारा गतः यदा सः बहिः आगतः तदा सः वेष्टनं पदानि स्थापयति स्म सम्पत्तिसुरक्षारक्षकः वेष्टनं पतितं दृष्ट्वा तां विद्युत्कारस्य कुञ्जीम् अपसारयतु इति नीतवान्।

अगस्तमासस्य १३ दिनाङ्के प्रातःकाले हाङ्गझौनगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य वेस्ट् लेक् शाखायाः पुलिस-रिपोर्ट् जारीकृतम् । प्रतिवेदने उक्तं यत् - "२०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के मध्याह्ने अस्माकं मण्डले क्षीक्सी-शताब्दी-केन्द्र-उद्याने टेक-आउट्-वितरणं कुर्वन् एकः पुरुषः टेक-अवे-सवारः वाङ्ग-मौमोउ-इत्यनेन रेलिंग्-उपरि पदानि स्थापयित्वा पार्क-सुरक्षायाः कृते स्थगितम् । टेक-अवे-सवारः प्रभावस्य विषये चिन्तितः आसीत् अन्ये आदेशाः च जानुभ्यां न्यस्तवन्तः, येन पश्चात् जनाः घटनास्थले एकत्रिताः अभवन्, ततः परं स्थानीयपुलिसस्थानकं तत्क्षणमेव प्रकरणं नियन्त्रयितुं पुलिसं प्रेषितवान् विधिनानुसारं च अन्वेषणस्थित्यानुसारं व्यवहारः भविष्यति " इति ।

पुलिसेन प्रतिवेदनं जारीकृत्य मेइटुआन् "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददातारं प्रति अवदत्।सवाराः यत्किमपि अन्यायपूर्णं व्यवहारं सम्मुखीकुर्वन्ति तस्य वयं अन्त्यपर्यन्तं व्यवहारं करिष्यामः, तथा च सवारानाम् वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणार्थं सवारानाम् आग्रहाधारित अन्वेषणेषु प्रासंगिकविभागैः सह सहकार्यं कुर्वन्ति।

द्वन्द्वस्य अनन्तरं सामाजिकमाध्यमेषु अपि अफवाः अभवन् यत् "घटनास्थले वितरणसवारानाम् खाताः सामूहिकरूपेण अवरुद्धाः आसन्" इति ।कम्पनीना एतादृशाः नकारात्मकाः उपायाः न कृताः ये सवारानाम् कृते लाभप्रदाः न सन्ति, यथा तेषां खातानिषेधः अथवा आदेशानां प्रतिबन्धः।. अफवाः निर्मिताः प्रसारिताः च खाताः, तेषां पृष्ठतः ये खाताः सन्ति, तेषां विरुद्धं कम्पनी कानूनी उपायान् कृतवती अस्ति ।

मेइटुआन् इत्यनेन प्रकटितं यत् द्वन्द्वस्य अनन्तरं मेइटुआन् इत्यनेन तत्क्षणमेव विशेषज्ञान् घटनास्थले प्रेषयित्वा सवारस्य द्वन्द्वस्य निवारणे सहायतां कृत्वा वेष्टनस्य अनुरक्षणशुल्कं सम्पत्तिस्वामिने दत्तम् सम्प्रति प्रासंगिकाः सवारसहभागिनः सुरक्षितरूपेण प्रत्यागताः सन्ति। अस्मिन् संघर्षे सवाराः यत् अन्यायपूर्णं व्यवहारं सम्मुखीकुर्वन्ति तस्य विषये मेइटुआन् सवारानाम् आह्वानानाम् आधारेण विविधप्रकारस्य तदनुरूपसहायतां प्रदास्यति

एषा घटना समुदाये भोजनस्य वितरणस्य "अन्तिममाइल" समस्या अपि उजागरवती अनेके प्रसवबालकाः द्वारे प्रवेशे, कारस्य पार्किङ्गं च इत्यादीनां समस्यानां सामनां कुर्वन्ति , सवारानाम् अनेकाः घटनाः अभवन् मम भ्रातुः सुरक्षारक्षकैः अन्यायः कृतः ।

अस्मिन् विषये मेइटुआन् इत्यत्र प्रासंगिकाः जनाः अवदन् यत् ते सवारानाम् अधिकारानां हितानाम् अग्रे रक्षणार्थं त्रीणि प्रमुखाणि उपायानि करिष्यन्ति, यत्र सवारानाम् अधिकारसंरक्षणदलस्य सुधारः तथा च सवारसमर्पितरेखाभिः सह सक्रियरूपेण संवादं कृत्वा आवश्यकसुरक्षाप्रतिश्रुतिः कानूनीसमर्थनं च प्रदातुं शक्यते समुदायाः सम्पत्तिकम्पनयः च अन्वेष्टुं सर्वेषां पक्षानां कृते अधिकसवार-अनुकूल-समुदायस्य निर्माणार्थं विजय-विजय-स्थितिः समाजे सर्वैः पक्षैः सह सवार-प्रसवस्य सुरक्षा-अनुकूलीकरणाय तथा च दुर्घटना-प्रतिक्रिया-प्रतिश्रुति-प्रतिश्रुतिं अनुकूलितुं, तथा च सवारानाम् वैध-अधिकारस्य हितस्य च रक्षणं कुर्वन् , उपयोक्तृभ्यः गारण्टीकृताः समये च टेकआउट् सेवाः प्रदास्यन्ति।

चीन बिजनेस न्यूज इत्यस्य अनुसारं मेइटुआन् तथा एले डॉट मे इत्यनेन तस्मिन् दिने सायं Xixi Century Center इत्यत्र स्थित्वा स्वस्य टेकआउट् सेवाः स्थगिताः अभवन् ." अगस्तमासस्य १२ दिनाङ्के सायं मेइतुआन्, एले.मे च Xixi Century Center इत्यस्य समीपे पुनः टेकआउट् सेवां आरब्धवन्तौ ।

संवाददाता|झाओ वेन्की

सम्पादन|सूर्य Zhicheng गीत Sixian Du Hengfeng

प्रूफरीडिंग्|लिउ जिओयिंग

|दैनिक आर्थिक समाचार nbdnews original article|

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।

दैनिक आर्थिकवार्ता