2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के ताइवानस्य मीडिया "बिजनेस टाइम्स्" इत्यस्य अनुसारं माइक्रोन् चीनदेशस्य ताइवानदेशे निवेशं वर्धयिष्यति एचबीएम (उच्च-बैण्डविड्थ मेमोरी) इत्यस्य निर्माणस्य अतिरिक्तं ताइवानदेशे द्वितीयं अनुसंधानविकासकेन्द्रस्य स्थापनायाः सम्भावनां न निराकरोति।
विषये परिचिताः जनाः अवदन् यत् सैमसंग-हाइनिक्स-योः सक्रिय-अनुसन्धानेन ताइवान-देशे माइक्रोन्-अनुसन्धान-विकास-केन्द्रस्य अनुदानस्य अवधिः आगामिवर्षे समाप्तः भवति, ततः परं निवेशस्य विस्तारस्य भागरूपेण द्वितीया अनुसंधान-विकास-योजना प्रस्ताविता भविष्यति इति अत्यन्तं सम्भाव्यते ताइवान।
ताइवानस्य आर्थिकविभागस्य प्रमुखः कुओ ची-हुई इत्यनेन अपि एकस्मिन् विशेषसाक्षात्कारे उक्तं यत् निकटभविष्यत्काले माइक्रोन् ताइवानदेशे निवेशं वर्धयिष्यति तथा च ताइवानदेशे एच् बी एम इत्यस्य निर्माणं करिष्यति। सः इदमपि अवदत् यत् ताइवानः माइक्रोनस्य कृते महत्त्वपूर्णः उत्पादनस्य आधारः अस्ति, ताइवानदेशे माइक्रोनस्य वर्धितः निवेशः स्वस्य महत्त्वपूर्णग्राहकस्य TSMC इत्यस्य समीपं गन्तुं शक्नोति।
Observer.com इत्यस्य Mind Observation Institute इत्यस्य शोधकर्तारः Pan Gongyu इत्यनेन विश्लेषितं यत् HBM इत्यस्य उद्भवः मुख्यतया उच्च-प्रदर्शन-कम्प्यूटिङ्ग् इत्यस्य स्मृति-प्रवेश-समयस्य, विशेषतः GPU-इत्यस्य, स्मृति-प्रवेश-समयस्य, दरस्य च समाधानार्थं, भण्डारण-शक्ति-उपभोगस्य न्यूनीकरणाय च अस्ति इदं उन्नतपैकेजिंगप्रणाल्याः 3D नवीनतां आनयति इदं सिलिकॉन् छिद्रद्वारा TSV मार्गेण स्तम्भितं भवति तथा च GPU इत्यनेन सह प्रत्यक्षतया पैकेज्ड् भवति, ततः अधिकसंकुचितपैकेजिंगेन सह DRAM इत्यस्य बैण्डविड्थ-अटङ्कं भङ्गयितुं बम्प्स् तथा सिलिकॉन् मध्यस्तरयोः उपयोगेन GPU इत्यनेन सह सम्बद्धं भवति क्षेत्र। ।
अन्तिमेषु वर्षेषु माइक्रोन् इत्यनेन नूतनप्रौद्योगिकीषु निवेशः कृतः, परन्तु मुख्यभूमिचीन-ताइवान-देशयोः भण्डारणसम्बद्धानां अर्धचालककम्पनीनां च गुप्तरूपेण प्रचारः, दमनः च कृतः: फुजियान् जिन्हुआ, ताइवान-यूएमसी, याङ्ग्त्ज़े मेमोरी, हेफेई चाङ्गक्सिन् च, अस्य प्रयासे push चीनस्य स्वतन्त्रं भण्डारणप्रौद्योगिकीम् "अग्निः" निष्क्रान्तः भवति।
गतवर्षस्य मेमासे चीनदेशस्य साइबरस्पेस् प्रशासनेन घोषितं यत् माइक्रोन-प्रौद्योगिक्याः सुरक्षासमीक्षायाः परिणामेषु ज्ञातं यत् माइक्रोन-उत्पादानाम् गम्भीराः संजाल-सुरक्षा-जोखिमाः सन्ति, येन मम देशस्य महत्त्वपूर्ण-सूचना-अन्तर्निर्मित-आपूर्ति-शृङ्खलायाः प्रमुख-सुरक्षा-जोखिमाः भवन्ति, मम देशस्य राष्ट्रिय-सुरक्षा च प्रभाविता भवति |. तत्क्षणमेव घरेलुमहत्त्वपूर्णसूचनासंरचनानां संचालकाः माइक्रोन्-उत्पादानाम् क्रयणं त्यक्तवन्तः ।
अस्मिन् वर्षे मार्चमासे माइक्रोन् प्रौद्योगिक्याः अध्यक्षः मुख्यकार्यकारी च संजय मेहरोत्रा चीनदेशं गत्वा चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन सह मिलितवान् । संजय मेहरोत्रा चीनदेशे माइक्रोनस्य व्यापारस्य नूतननिवेशपरियोजनानां च परिचयं दत्तवान् यत् चीनदेशस्य कानूनानां नियमानाञ्च सख्यं पालनम् करिष्यति, चीनीयग्राहकानाम् आवश्यकतानां पूर्तये चीनदेशे निवेशस्य विस्तारस्य योजनां करोति तथा च चीनस्य अर्धचालकउद्योगस्य डिजिटल अर्थव्यवस्थायाः च विकासे योगदानं दातुं योजनां करोति । सहयोग।
ताइवानस्य मीडिया अस्मिन् समये ज्ञापयति यत् माइक्रोन् एच् बी एम निर्माणं, नूतनं भण्डारण उच्चगतिगणना प्रौद्योगिकी इत्यादिषु सुधारं कुर्वन् अस्ति अनुकूलित एच् बी एम इत्यस्य माङ्गल्याः प्रतिक्रियारूपेण तस्य प्रतियोगिनः हाइनिक्स तथा सैमसंग इत्यनेन अद्यैव माइक्रोन् इत्यस्य आपूर्तिश्रृङ्खलायाः सहकार्यं कृत्वा प्रक्रियानिर्माणं पैकेजिंग् च सुधारयितुम् अस्ति तथा च... testing capabilities.
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।