समाचारं

चिकित्सास्वयंमाध्यमेषु व्यावसायिकं अनुपालनसीमां च स्थापयितुं तत्काल आवश्यकता वर्तते “इण्टरनेट्-सेलिब्रिटी-वैद्याः” कथं निर्मीयन्ते?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केषुचित् मञ्चेषु सक्रियः नूतनाः मीडियासञ्चालकाः चिकित्साविज्ञानलेखानां यातायातस्य वर्धनार्थं "सल्लाहं" ददति । संजालस्य स्क्रीनशॉट्

अद्यतने चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनेन "ऑनलाइन लाइव प्रसारणस्य क्षेत्रे स्पष्टस्पष्टता, मिथ्या-अशुभ-अराजकतायाः निवारणम्" इति राष्ट्रव्यापी विशेष-अभियानं परिनियोजितं यत् ऑनलाइन-लाइव-प्रसारण-क्षेत्रे पञ्च-प्रकारस्य बकाया-समस्यानां निवारणे केन्द्रीभूता अस्ति, यत्र "छद्म विज्ञान लोकप्रियीकरणं" तथा "नकली ज्ञान" जनसमूहं भ्रमितुं , वित्त, शिक्षा, चिकित्सा तथा स्वास्थ्य, न्याय इत्यादिक्षेत्रेषु व्यावसायिकत्वस्य अभिनयं कृत्वा, तथाकथितानां "व्यावसायिकसेवाः" विक्रयणार्थं प्रदातुं अनुचितविपणनं कुर्वन्ति मालाः पाठ्यक्रमाः च।

किं केचन चिकित्साविज्ञानस्य विडियो खातानि वैद्यैः एव चाल्यन्ते? चिकित्सा-स्वास्थ्य-स्व-माध्यमानां सीमाः कुत्र सन्ति ? अस्मिन् विषये चीनयुवादैनिकस्य, चीनयुवादैनिकस्य च संवाददातारः गहनसाक्षात्कारं कृतवन्तः।

——————————

प्रकाशस्य दृश्यस्य च अधः कैमरामैन् चित्रं समायोजयित्वा लेन्सं प्रज्वलितवान् । श्वेतकोटधारी वैद्यः कॅमेराम् अवलोकयति स्म, स्वस्य मनोदशां समायोजयति स्म, एकस्मिन् पार्श्वे काले काले प्रॉम्प्ट्-फलकं दृष्ट्वा स्मितं कृत्वा वार्तालापं करोति स्म

एतत् कार्यक्रमस्य रिकार्ड् करणं टीवी-स्थानकं न, अपितु केचन वैद्याः ये स्वास्थ्यविज्ञानस्य लोकप्रियतां प्रति ध्यानं ददति, अन्तर्जाल-माध्यमेन लोकप्रियतां प्राप्तुं स्व-माध्यम-वीडियो-शूटिङ्ग् कुर्वन्ति ते विज्ञानं लोकप्रियं कुर्वन्ति, लघु-वीडियो-मञ्चेषु सामाजिक-माध्यमेषु च स्वास्थ्य-ज्ञानं व्याख्यायन्ते, तेषु केचन कोटि-कोटि-प्रशंसकैः सह "इण्टरनेट्-सेलिब्रिटी-वैद्याः" अभवन् ।

किं एतानि विडियो खातानि वैद्यैः एव चाल्यन्ते ? चिकित्सा-स्वास्थ्य-स्व-माध्यमानां सीमाः कुत्र सन्ति ? अस्मिन् विषये चीनयुवदैनिकस्य चीनयुवदैनिकस्य च संवाददातारः गहनसाक्षात्कारं कृत्वा ज्ञातवन्तः यत् एतेषां खातानां पृष्ठतः एकः शल्यशृङ्खला अस्ति: वैद्यः प्रकटितः भवति, शल्यक्रियाविभागः सामग्रीं शूटिंग् करोति, सम्पादयति, प्रकाशयति च, विज्ञापनस्य च उत्तरदायी भवति , ततः ग्राहकसेवाविभागः टिप्पणीक्षेत्रस्य परिपालनं करोति तथा च निजीसन्देशानां प्रतिक्रियां ददाति , "वार्तालापकौशलस्य" माध्यमेन प्रशंसकान् अस्पतालरोगिषु परिवर्तयति यत् संजालयातायातस्य चालनं कर्तुं शक्नोति। गैर-व्यावसायिक-अनौपचारिक-दलानां संचालनस्य अन्तर्गतं केचन "अन्तर्जाल-सेलिब्रिटी-वैद्याः" उद्भूताः ये तथाकथिताः "व्यावसायिक-सेवाः" माल-पाठ्यक्रम-विक्रयणार्थं प्रदास्यन्ति, अनुचित-विपणनं च कुर्वन्ति, येन चिकित्सा-स्वास्थ्य-विज्ञानस्य किञ्चित् लोकप्रियीकरणं परिवर्तितम्

सः यातायातगुप्तशब्दान् जानाति, परन्तु चिकित्सा-स्वास्थ्यज्ञानयोः “नवीनः” अस्ति ।

यद्यपि सः चिकित्साकर्मचारिणः नास्ति तथापि जियाङ्ग यू (छद्मनाम) प्रतिदिनं चिकित्सालयं गच्छति । प्रातःकाले सा वार्ड-गोलेषु वैद्यस्य सह गत्वा अथवा चिकित्सालये उपविश्य स्वदिनस्य आरम्भं करोति । तस्याः च विडियोग्राफरस्य च स्पष्टः श्रमविभागः अस्ति

जियांग् यू एकस्य निज-अस्पतालस्य स्व-माध्यम-सञ्चालन-दलस्य नेतारेषु अन्यतमः अस्ति, यस्य नेतृत्वं कृत्वा १० कर्मचारिणः वैद्यस्य पूर्ण-मञ्च-खातेः संचालनं कुर्वन्ति । सा चीनयुवा दैनिकस्य चीनयुवा दैनिकस्य च पत्रकारैः सह अवदत् यत् वैद्यः प्रतिदिनं दर्जनशः रोगिणः प्राप्नोति तथा च तस्य वीडियो सामग्रीं अपडेट् कर्तुं समयः नास्ति जियाङ्ग यू तस्य सहायकाः च चित्राणां, पाठानाम्, चयनात् आरभ्य सर्वं एकहस्तेन कुर्वन्ति। विषये विडियो तथा लाइव प्रसारणं प्रतिलेखनयोजना, निर्देशनं च चलच्चित्रीकरणं, सम्पादनं प्रकाशनं च, तथैव खातापृष्ठभूमिदत्तांशस्य परिपालनं, उत्तरं, उपयोक्तृरूपान्तरणं च, सर्वेषां संचालनं, परिपालनं च आवश्यकम्।

जियांग यू इत्यस्य दृष्ट्या संस्थानां वा व्यक्तिगतवैद्यानां वा स्वमाध्यमलेखान् संचालनदलेभ्यः अथवा अन्तर्जालसेलिब्रिटी इन्क्यूबेशन एजेन्सीभ्यः (अतः परं "MCN एजेन्सी" इति उच्यते) समर्पयितुं अस्पतालानां कृते अपेक्षाकृतं सामान्यं परिचालनप्रतिरूपम् अस्ति परन्तु केचन संस्थाः व्यक्तिः वा "वृत्तात् बहिः गन्तुं" "यातायातस्य" प्राप्त्यर्थं केचन "असाधारणाः" उपायाः कर्तुं न संकोचयन्ति ।

चीनयुवा दैनिकस्य चीनयुवदैनिकस्य च संवाददातृभिः ज्ञातं यत् केचन "अन्तर्जालसेलिब्रिटीवैद्याः" पृष्ठतः विशेषाणि "सञ्चालन"दलानि सन्ति, तथा च केचन नूतनाः मीडियासञ्चालकाः चिकित्साविज्ञानलेखानां यातायातवर्धनार्थं "सल्लाहं" दातुं मञ्चे सक्रियताम् अवाप्नुवन्ति। मञ्चेन चिकित्सायातायातस्य मुद्राकरणं प्रति केन्द्रितः इति वर्णितस्य MCN संस्थायाः संस्थापकः विडियोमध्ये दावान् अकरोत् यत् यदि सः हिट् विडियो कर्तुम् इच्छति तर्हि स्वस्य विशेषज्ञतायाः आधारेण उत्तमयातायातयुक्ताः १० समानाः IPs अन्वेष्टव्याः, तथा च... तेषां सामग्रीतः सर्वाधिकं लोकप्रियाः २० भिडियो १:१ पुनः निर्मिताः । एतादृशाः "प्रारम्भरणनीतयः" मञ्चे अत्यन्तं लोकप्रियाः सन्ति ।

एते "सञ्चालनदलाः" प्रतिलिपिलेखननियोजनात् आरभ्य एकस्थानसेवाः प्रदातुं "अन्तर्जालसेलिब्रिटी वैद्यं" निर्मान्ति । ते अन्तर्जालयातायातगुप्तशब्देषु विशेषज्ञतां प्राप्नुवन्ति, परन्तु केचन चिकित्सास्वास्थ्यज्ञानयोः "नवीनकाः" सन्ति ।

जियाङ्ग यू स्वीकृतवान् यत् सम्प्रति, तेषां दलस्य चिकित्साव्यावसायिकपृष्ठभूमियुक्ताः सदस्याः नास्ति। “एकः व्यक्तिः आसीत् यः पूर्वं नर्सिंग् अध्ययनं कृतवान्, परन्तु पश्चात् ग्राहकसेवाविभागे स्थानान्तरितः अभवत् ।” वैद्यः केवलं चलच्चित्रनिर्माणात् पूर्वं तस्य संक्षिप्तं अवलोकनं कृतवान्, अपि च तत् स्वीकृत्य व्यस्तः सन् पठितवान्, यत् चेकरूपेण कार्यं कर्तुं असफलम् अभवत् ।

भिन्न-भिन्न-वैद्यानाम् विशेषताः भिन्नाः सन्ति, परन्तु संवाददातारः केषाञ्चन वैद्यानां विडियो-लेखेषु बहु "विविधवार्ताः" दृष्टवन्तः, यथा मशकानां प्राकृतिकशत्रवः के सन्ति, महाविद्यालयस्य प्रवेशपरीक्षायाः आवेदनपत्रं कथं पूरयितव्यम्, अन्ये च सामग्रीः या न सन्ति वैद्यविशेषज्ञतायाः व्याप्तेः अन्तः। "यत्किमपि सामग्री लोकप्रियं भवति, अस्माभिः प्रथमं उपयोक्तृन् आकर्षयितव्यं यत् ग्राफिकसामग्रीलेखनं सुकरं भवति, तथा च संचालकाः "हॉट् हिट्" निर्मातुं सज्जीः इव सन्ति party” रेखा, ध्यानं आकर्षयितुं अलार्मिस्ट् वा चिन्ताप्रवर्तकं वा शीर्षकं उत्पादयति ।

चेन् हाओ (छद्मनाम) एकः प्रसूतिविशेषज्ञः अस्ति यः २०२१ तमे वर्षात् स्वमाध्यममञ्चेषु स्वास्थ्यज्ञानस्य लोकप्रियीकरणं कुर्वन् अस्ति । सः पत्रकारैः अवदत् यत् विज्ञानस्य लोकप्रियीकरणकार्यं तस्य अधिकांशं विरक्तसमयं गृह्णाति, कदाचित् सः अद्यापि प्रातः १ वादने लघु-वीडियो-चित्रणं करोति । तस्य कार्यस्य व्यस्ततायाः कारणात् तस्य खातेः बहुधा अद्यतनीकरणं कठिनम् अस्ति ।

गतवर्षे एमसीएन-संस्थायाः "जैतूनशाखा" इति प्रस्तावः दत्तः, परन्तु सः संस्थायाः संचालितानाम् अनेकानाम् वैद्यलेखानां जाँचं कृत्वा अनुबन्धे हस्ताक्षरं त्यक्तवान् । "एकः बालरोगचिकित्सकः सर्वेभ्यः संपर्कचक्षुषः चयनं कथं कर्तव्यमिति शिक्षयति।"

यातायातप्राप्त्यर्थं सः "फोटो मञ्चं कृत्वा कथाः निर्मातुं" न संकोचयति ।

अधिकं यातायातस्य आकर्षणार्थं जियाङ्ग यू तस्य दलस्य सदस्यैः सह चिकित्साविज्ञानस्य सामग्रीं यथासम्भवं रोचकं कृतवन्तः, "स्क्रिप्ट् लिखितुं कथाः च निर्मातुं" अपि यावत् गतवन्तः संचालकः शब्दादिप्रक्रियायाः वेगं परिवर्तयित्वा परामर्शार्थं साहाय्यार्थं च आगन्तुं दीर्घदूरं गतः रोगी भवति

ते एतादृशान् विषयान् उपस्थापयिष्यन्ति ये सामाजिकचिन्ता उत्पन्नं कर्तुं शक्नुवन्ति, यथा "मम पुत्रस्य सखी रोगेण पीडितः अस्ति, किं सः अद्यापि विवाहं कर्तुं शक्नोति?" सत्यम्?" अथवा "मम पतिः २० वर्षाणि यावत् रोगी अस्ति। "मम पत्नी भवन्तं कदापि न त्यक्ष्यति" इति हृदयस्पर्शी कथा ध्यानं आकर्षितवती, विषयं च निर्मितवती। "एतादृशेषु भिडियोषु महत्त्वपूर्णतया अधिकानि पसन्दं टिप्पण्यानि च सन्ति, येन यातायातस्य चालनं भविष्यति, "युवाः अभिव्यञ्जकाः च वैद्याः चलच्चित्रनिर्माणार्थं विशेषपटलानां व्यवस्थां अपि कर्तुं शक्नुवन्ति।"

चिकित्सास्व-माध्यम-पोजिंगस्य एषा घटना एकान्तप्रकरणं नास्ति । अस्मिन् वर्षे जनवरीमासे ३ दिनाङ्के ४२७,००० प्रशंसकैः सह बालरोगचिकित्सकः गुओ स्वस्य प्रमाणितस्वमाध्यममञ्चे एकं भिडियो स्थापितवान् यत् सः चिकित्सालयात् कार्यात् अवतरित्वा प्रतीक्षाक्षेत्रे एकां मातरं पुत्रीं च प्राप्नोत्, या गुआङ्गक्सीतः रेलयानं गृहीतवती to see a doctor.

गुओ इत्यनेन भिडियायां उक्तं यत् सः "अम्लः जटिलः च अनुभवति स्म, नेत्रकोणात् अश्रुपातं च मार्जयति स्म" इति । सः चिन्तितः आसीत् यत् तस्य माता, पुत्री च रात्रौ शीततां प्राप्नुयुः, रोगाक्रान्ता च भविष्यन्ति, अतः सः बालकान् द्रष्टुं अतिरिक्तसमयं कार्यं कृतवान् । भिडियोस्य टिप्पणीक्षेत्रे बहवः नेटिजनाः भावविह्वलाः अभवन्, वैद्यस्य व्यवहारः च रोचते स्म ।

पश्चात् केचन नेटिजनाः आविष्कृतवन्तः यत् देशस्य दशकशः वैद्यानां स्वमाध्यमलेखेषु एषा एव "हृदयस्पर्शी" कथा प्रकाशिता । एतेषां कथानां कथानकाः अत्यन्तं समानाः सन्ति, भिडियानां आरम्भे शब्दाः अपि समानाः सन्ति। पश्चात् मीडिया इत्यनेन सह साक्षात्कारे गुओ इत्यनेन स्वीकृतं यत् एताः सामग्रीः स्वस्य प्रचारदलेन "सामग्रीषु योजिताः" इति, सः केवलं चलच्चित्रनिर्माणकाले पटकथातः एव पठितवान्

"स्क्रिप्टेड् फोटो" इत्यस्य अतिरिक्तं केचन "छद्मविज्ञानस्य लोकप्रियता" जनानां कृते दुर्बोधतायां पतनं सुलभं करोति ।

एकस्मिन् ऑनलाइन-मञ्चे केचन लघु-वीडियो-निर्मातारः "व्यक्तिगत-अनुभवस्य" माध्यमेन विविधानि तथाकथितानि "दृष्टि-पुनर्स्थापनम्"-प्रविधिं प्रदर्शयन्ति । एते ब्लोगर्-जनाः दावन्ति यत् यावत् ते स्वपद्धत्यानुसारं प्रशिक्षणं कुर्वन्ति तावत् तेषां दृष्टिः महत्त्वपूर्णतया "सुधारिता" अथवा "पुनर्प्राप्ति" अपि कर्तुं शक्यते, तेषां दूरदर्शिता च ८०० डिग्रीतः १०० डिग्रीपर्यन्तं सुधारः कर्तुं शक्यते

अस्मिन् विषये चीन-अन्तर्जाल-संयुक्त-अफवा-खण्डन-मञ्चेन तस्य खण्डनं कृतम्, यत्र सम्प्रति दूरदर्शनस्य चिकित्सायाः कोऽपि प्रभावी चिकित्सा-विधिः नास्ति, तथा च, तस्य परिहारः केवलं वैज्ञानिक-शुद्धि-द्वारा, नेत्र-अभ्यासानां सुधारणेन च एव भवितुं शक्यते, येन तस्य व्याप्तिः परिहरितुं शक्यते इति

विमाननसामान्यचिकित्सालये न्यूरोलॉजीविभागस्य निदेशकः ज़िंग् यान् चिकित्साविज्ञानस्य लोकप्रियतायै प्रतिबद्धः अस्ति । तस्याः मतं यत् वैद्याः चिकित्साविज्ञानस्य लोकप्रियीकरणस्य भिडियानां सम्यक् उपचारं कुर्वन्तु, सामाजिक-उष्णस्थानेषु, सार्वजनिक-आवश्यकतासु च ध्यानं दद्युः, सामान्यरोगेषु, स्वास्थ्य-दुर्बोध-आदिषु विषयेषु व्यावसायिक-विज्ञान-लोकप्रियीकरणं च कुर्वन्तु, "यातायातस्य राजा" इति अनुसरणं कर्तुं न तस्मिन् एव काले सा जनान् तर्कसंगतं स्थातुं, स्वास्थ्यसाक्षरतायां सुधारं कर्तुं, अन्तर्जालस्य चिकित्सासूचनाः सावधानीपूर्वकं चिन्वन्तु, छानयन्तु च, येन मिथ्यासूचनाभिः भ्रान्ताः न भवेयुः इति स्मरणं कृतवती

"अन्तर्जालसेलिब्रिटी वैद्यः" विण्डो प्रदर्शनकार्यं उद्घाटयति

जियाङ्ग युहे इत्यस्याः शल्यदलस्य अनुसारं ऑनलाइन-व्यक्तिगत-IP (व्यक्तिगत-ब्राण्ड् - रिपोर्टर-टिप्पणी) निर्मातुं उपयुक्तं वैद्यं मिलितुं सुलभं नास्ति, तस्याः चिकित्सालये प्रायः १० वैद्याः सन्ति, ते च स्व-माध्यम-खाताः उद्घाटयितुं प्रयतन्ते स्म for 5 doctors.

"अन्तर्जालस्य प्रसिद्धाः वैद्याः" स्वस्य यातायातस्य "मुद्राकरणं" कर्तुं शक्नुवन्ति यदि तेषां कृते अस्ति। ते रोगिणः चिकित्सालयं प्रति प्रेषयितुं शक्नुवन्ति, अन्तर्जालपरामर्शं अपि कर्तुं शक्नुवन्ति । अन्ये एमसीएन-संस्थाः आवश्यकतावशात् उपयोक्तृणां परीक्षणं करिष्यन्ति, तेषां सहकारिवैद्यैः सह मेलनं करिष्यन्ति च एते वैद्याः जनानां दैनन्दिन-आदतानां, आहार-अभ्यासानां, स्वास्थ्य-आवश्यकतानां च मार्गदर्शनाय स्वास्थ्य-प्रबन्धन-परामर्शदातृरूपेण कार्यं करिष्यन्ति |.

जियांग् यू प्रायः सहपाठिभिः सह संवादं करोति सा अवाप्तवती यत् अधिकांशः एमसीएन-सङ्गठनानि ये चिकित्साविज्ञानलेखेषु केन्द्रीभूतानि सन्ति, तेषु समर्पितानि ग्राहकसेवादलानि सन्ति । लोकप्रियविज्ञानसामग्रीप्रकाशनानन्तरं वैद्यस्य खातं ग्राहकसेवाविभागेन गृहीतं भविष्यति। ग्राहकसेवाकर्मचारिणः टिप्पणीनां वा निजीसन्देशानां वा प्रतिक्रियां दातुं तथा च चिकित्सालयं प्रति यातायातस्य निर्देशनं कर्तुं उत्तरदायी भवन्ति। "मञ्चः परवाहं न करिष्यति यतोहि परामर्शप्रक्रिया मञ्चात् बहिः भवति।"

संवाददाता कस्मिंश्चित् मञ्चे एमसीएन-संस्थायाः संचालितं वैद्य-खाते निज-सन्देशं प्रेषितवान्, तत्क्षणमेव स्वचालित-उत्तर-सन्देशं प्राप्तवान्, यस्मिन् लिङ्क् क्लिक् कृत्वा सः तृतीय-पक्षस्य मञ्चं प्रति निर्देशितः रोगी निदानं कृतं रोगप्रकारं, रोगं, रोगस्य स्थितिं च पूरयितुं पृष्टवान्। परदिने चिकित्सालयात् ग्राहकसेवायाः कालः प्राप्तः सः आह्वानकर्त्ता वैद्यस्य सहायकः इति दावान् कृत्वा चिकित्सालयस्य पतां प्रेषयित्वा परामर्शार्थम् आगन्तुम् आमन्त्रितवान्।

जियाङ्ग यू इत्यनेन स्पष्टतया उक्तं यत् सा चालितस्य चिकित्सालये द्वयोः वैद्ययोः स्वमाध्यमलेखाः एकमासे २०० रोगिणः चिकित्सालये आकर्षयितुं शक्नुवन्ति "शल्यक्रियायाः राजस्वजननप्रभावः अद्यापि अतीव उत्तमः अस्ति।

तदतिरिक्तं अनेकेषां चिकित्सास्व-माध्यम-खातानां खिडकी-प्रदर्शन-कार्यं उद्घाटितम् अस्ति . जियाङ्ग यू इत्यनेन चालितस्य वैद्यस्य खातेः खिडकीमुखपृष्ठे दृश्यते यत् अत्र २,६५३ वस्तूनि विक्रयणार्थं सन्ति, येषु २३८८ जनाः तानि क्रीणन्ति ।

एमसीएन-सङ्गठनैः संचालितानाम् अनेकानाम् वैद्य-खातानां सामग्रीं पश्यन् संवाददाता ज्ञातवान् यत् एतानि संस्थानि गुप्त-व्यापारिक-विज्ञापन-प्रत्यारोपणं कर्तुं कुशलाः सन्ति यथा, वैद्यः केवलं कतिपयानि सामग्रीनि वा सूत्राणि वा भिडियायां अनुशंसति, विशिष्टानि उत्पादानि न उल्लेखयति। टिप्पणीक्षेत्रे केचन प्रशंसकाः प्रायः पृच्छन्ति यत् ते वैद्येषु विश्वासस्य आधारेण कस्य ब्राण्ड्-अनुशंसन्ति, एते वैद्याः स्वस्य शीर्ष-टिप्पणी-उत्तरेषु "मार्गदर्शनं" दास्यन्ति ।

व्यावसायिकतायाः अनुपालनस्य च दिशि चिकित्सास्वमाध्यमस्य व्यापकप्रबन्धनं कर्तुं अतीव आवश्यकम्। अन्तिमेषु वर्षेषु प्रमुखेषु लघु-वीडियो-मञ्चेषु वैद्यानाम् व्यावसायिक-परिचय-प्रमाणीकरणं, चिकित्सा-स्वास्थ्य-विज्ञानस्य च विमोचनं च सख्यं नियन्त्रितम् अस्ति । परन्तु संवाददातुः अन्वेषणेन ज्ञातं यत् अद्यापि केचन अप्रमाणितलेखाः सन्ति ये वैद्याः न सन्ति किन्तु वैद्यस्य आडम्बरेण "छद्मविज्ञानस्य लोकप्रियीकरणं" कुर्वन्ति।

जियाङ्ग यू इत्यनेन उक्तं यत् मञ्चनीतिसमायोजनस्य प्रभावात् चिकित्सास्वयं माध्यमलेखानां निर्माणं अधिकाधिकं कठिनं भवति। परन्तु कतिपयानां आवश्यकतानां कृते "ऊर्ध्वं नीतयः अधः च प्रतिकाराः" भवितुम् अर्हन्ति । नियमानाम् अनुसारं व्यक्तिगतलेखानां "सार्वजनिकतृतीयचिकित्सालये वा ततः अधिके वा उपस्थितचिकित्सकस्य योग्यता" भवितुम् अर्हति । अस्मिन् विषये जियाङ्ग यू इत्यनेन उक्तं यत् वैद्याः बहुस्थानेषु अभ्यासं कर्तुं शक्नुवन्ति (योग्यचिकित्साव्यावसायिकानां द्वयोः अधिकेषु चिकित्सासंस्थासु अभ्यासं कर्तुं नियोजितस्य कार्यम् - रिपोर्टरस्य टिप्पणी) इति कृत्वा मञ्चप्रमाणीकरणं प्राप्तुं शक्यते। सा यत् खातं संचालयति तत् निजी-चिकित्सालये वैद्य-खातं अस्ति यत् शाण्डोङ्ग-नगरस्य एकेन चिकित्सालये "सम्बद्धतायाः" माध्यमेन प्रमाणितम् अस्ति, अद्यापि च प्रचलति ।

चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता चेन् जिओ संवाददाता हुआंग चोंग स्रोत: चीन युवा दैनिक

(स्रोतः चीनयुवा दैनिकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया