2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के झोङ्गकिङ्ग्बाओ, रेन् जिक्सिङ्ग्, शेन्याङ्ग केमिकल्, टोङ्गडे केमिकल्, एसटी डोङ्गशी इत्यादीनां पञ्चानां सूचीकृतानां कम्पनीनां शेयरमूल्यानि सामूहिकरूपेण तीव्ररूपेण न्यूनीभूतानि पवनदत्तांशैः ज्ञातं यत् एसटी ईस्ट्, यस्य शेयरमूल्ये सर्वाधिकं न्यूनता अभवत्, तस्य शेयरमूल्यं केवलं १.५२ युआन् इत्यत्र एव अवशिष्टम्, यस्य रेन जिक्सिङ्ग् इत्यस्य मूल्यं सर्वाधिकं न्यूनं जातम्, तस्मिन् एकस्मिन् दिने १९.९०% यावत् न्यूनता अभवत् , तस्य भागमूल्यं च वर्षस्य आरम्भात् ४७.९५% न्यूनीकृतम् अस्ति ।
पञ्चसु सूचीबद्धकम्पनीनां शेयरमूल्यानि सामूहिकरूपेण न्यूनीभूतानि यतोहि तेषां अन्वेषणं चीनप्रतिभूतिनियामकआयोगेन अगस्तमासस्य ९ दिनाङ्के सायंकाले कृतम्। सप्ताहान्ते वर्षणस्य अभावेऽपि घोषणायाः अनन्तरं प्रथमव्यापारदिने सम्बन्धितकम्पनीनां शेयरमूल्यानि अद्यापि पतन्ति स्म ।
साक्षात्कारस्य शोधस्य च माध्यमेन 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः संवाददातृभिः ज्ञातं यत् पञ्चकम्पनीनां अन्वेषणं तथा च शेयरमूल्यानां न्यूनतायां द्वौ प्रमुखौ घटनाौ प्रतिबिम्बितौ स्तः।
एकतः जून-जुलाई-मासयोः क्रमशः मासद्वयं यावत् सापेक्षिकं न्यूनतां प्राप्य अगस्तमासे पुनः अन्वेषणस्य अधीनस्थानां सूचीकृतानां कम्पनीनां संख्या त्वरिता भवितुं आरब्धा अगस्तमासस्य १२ दिनाङ्के १७:०० वादनपर्यन्तं अगस्तमासात् आरभ्य अन्वेषणं कृतानां सूचीकृतानां कम्पनीनां संख्या १० अभवत्, यत् पूर्वमासद्वयस्य योगस्य विषये अस्ति
परन्तु उद्योगस्य अन्तःस्थानां दृष्ट्या अस्य अर्थः न भवति यत् सूचीकृतकम्पनीभिः कानूनविनियमानाम् उल्लङ्घनं वर्धितम् अस्ति तद्विपरीतम्, विगतमासेषु कठोरपरिवेक्षणस्य निरन्तरं उन्नतिं कृत्वा वर्तमानं विपण्यवातावरणं शुद्धं जातम्। वर्तमानकाले दण्डवृद्धिः किञ्चित्पर्यन्तं पर्यवेक्षणस्य परिष्कारस्य प्रतिबिम्बम् अस्ति । यथा यथा अधिकाः विषयाः क्रमेण स्पष्टाः भवन्ति तथा तथा पूंजीविपण्यस्य पारिस्थितिकवातावरणं अधिकं अनुकूलितं भविष्यति।
अपरपक्षे, एकदा सूचीकृतकम्पनी अन्वेषणस्य अधीनं भवति तदा प्रायः तस्याः स्टॉकमूल्ये तीव्रक्षयः भवति विशेषतः यतः अधिकानि सूचीकृतकम्पनयः अनिवार्यं सूचीविच्छेदनसूचकं मारयन्ति, उद्योगः चिन्तितः अस्ति यत् अन्वेषणीयकम्पनी तस्य सम्भावना अस्ति भविष्ये सूचीं विसर्जयितुं बाध्यः भवेत्।
अस्मिन् विषये साक्षात्कारिभिः तर्कसंगतदृष्टिकोणं सुझातं यत् सूचीकृतकम्पनयः वित्तीयधोखाधड़ी इत्यादीनां मूलविषयाणां, कानूनविनियमानाम् उल्लङ्घनस्य च कृते अन्वेषणं कुर्वन्ति तथापि सूचीकृतकम्पनी अन्वेषणस्य अधीनं भवति इति तथ्यम् अनिवार्यतया अस्य अर्थः न भवति यत् कम्पनीयाः प्रमुखाः उल्लङ्घनानि सन्ति।
११ दिवसेषु १० कम्पनीनां अन्वेषणं कृतम्
सख्त पर्यवेक्षणं चीनप्रतिभूति नियामकआयोगस्य २०२४ तमे वर्षे कार्यस्य मुख्यविषयेषु अन्यतमः अस्ति।कायदानानां विनियमानाञ्च उल्लङ्घनस्य शङ्कितानां कम्पनीनां अन्वेषणं प्रारम्भं करणं सख्तपरिवेक्षणस्य महत्त्वपूर्णं प्रकटीकरणं भवति।
वायुदत्तांशैः ज्ञायते यत् अगस्तमासस्य १२ दिनाङ्के १७:०० वादनपर्यन्तं वर्षे ७० तः अधिकानां सूचीकृतानां कम्पनीनां अन्वेषणं कृतम् अस्ति, जूनमासात् मेमासपर्यन्तं १० तः अधिकानां कम्पनीनां संख्या अधिका अस्ति, एषा संख्या प्रायः ५ यावत् न्यूनीभूता .
अगस्तमासात् आरभ्य १२ अगस्तदिनाङ्के १७:०० वादनपर्यन्तं अन्वेषणस्य अधीनस्थानां सूचीकृतानां कम्पनीनां संख्या पुनः वर्धिता अस्ति, यत्र झोङ्गकिंगबाओ, रेन जिक्सिङ्ग्, शेन्याङ्ग केमिकल, टोङ्गडे केमिकल, एसटी डोङ्गशी इत्यादयः न्यूनातिन्यूनं १० सूचीकृताः कम्पनयः सन्ति , Fudan Fuhua, Huiyu औषधीय-डब्ल्यू, Jinfu प्रौद्योगिकी, Sunsea बुद्धिमान, Yongjin कं, लिमिटेड, आदि। यदि "प्रशासनिकदण्डनिर्णयः" "प्रशासनिकदण्डपूर्वसूचना" च प्राप्ताः कम्पनयः समाविष्टाः सन्ति तर्हि अगस्तमासात् आरभ्य प्रायः २० सूचीकृतकम्पनीनां नामकरणं कृतम् अस्ति अन्वेषणार्थं वा दण्डार्थं वा प्रकरणं दाखिलीकरणस्य कारणेभ्यः न्याय्यं चेत् सूचनाप्रकटीकरणकायदानानां विनियमानाञ्च उल्लङ्घनस्य शङ्कायाः प्रायः ९०% जनाः उपर्युक्तानां १० सूचीकृतानां कम्पनीनां उत्तरदायी भवन्ति
विशेषतः क्षिन्पी इत्यस्य कानूनविनियमानाम् उल्लङ्घने सम्बद्धाः विषयाः अत्यन्तं विविधाः सन्ति । सर्वप्रथमं वार्षिकप्रतिवेदनानां तथा कार्यप्रदर्शनस्य सम्बद्धानां सूचनाप्रकटीकरणस्य उल्लङ्घनानि सर्वाधिकं प्रभावितानि क्षेत्राणि सन्ति उदाहरणार्थं २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य खुलासां कानूनीकालस्य अन्तः न कृतम्, एकं विशिष्टं उदाहरणं पुली फार्मास्युटिकल् उदाहरणार्थं वार्षिकप्रतिवेदने मिथ्या अस्ति अभिलेखाः, यथा एसटी शेङ्गटुन्, एसटी यालियन्, एसटी क्षियाचुआङ्ग् च अस्य कारणात् अन्यस्य उदाहरणस्य कृते जियायुन् प्रौद्योगिक्याः समये प्रमुखहानिः प्रकटयितुं असफलता अभवत् ।
द्वितीयं, तेषां अल्पकालिकव्यापारस्य शङ्का वर्तते, विशिष्टानि उदाहरणानि सन्ति Yongjin Group तथा Huiyu Pharmaceutical-W इति ।
अपि च, पूर्वं ये केचन प्रकटीकरण-उल्लङ्घनानि तुल्यकालिकरूपेण सामान्यानि आसन्, तेषां परिणामः अधुना सूचीकृत-कम्पनीनां कृते दण्डः अभवत् । उदाहरणार्थं, *एसटी शेन्टियनः आवश्यकतानुसारं गारण्टीं तथा गैर-सञ्चालन-सम्बद्ध-व्यवहारं प्रकटयितुं असफलः अभवत्; .अनुबन्धनिष्पादने महत्त्वपूर्णा प्रगतिः।
ज्ञातव्यं यत् सूचीकृतकम्पनीनां बहूनां नामकरणं कृतम् अस्ति, परन्तु सूचीकृतकम्पनीनां अवैधकार्यं वर्धितम् इति न भवति तद्विपरीतम्, कतिपयान् मासान् यावत् चलितस्य कठोरनिरीक्षणस्य अन्तर्गतं सूचीकृतकम्पनीनां प्रकटीकरणस्य गुणवत्तायां महती उन्नतिः अभवत् सिंघुआ विश्वविद्यालयस्य राष्ट्रियवित्तीयसंशोधनसंस्थायाः डीनः तियान ज़ुआन् इत्यनेन एतस्य परिवर्तनस्य सारांशः दत्तः यत् सूचनाप्रकटीकरणं अधिकं मानकीकृतं भवति, सामग्रीः अधिका कठोरता भवति, प्रामाणिकता, सटीकता, पूर्णता च आवश्यकतानां कार्यान्वयनार्थं अधिकं ध्यानं दीयते।
परन्तु तियान ज़ुआन् इत्यनेन इदमपि दर्शितं यत् सख्तपर्यवेक्षणस्य सुदृढीकरणेन अवैध-उल्लङ्घनानां केचन नवीनाः लक्षणानि प्रादुर्भवितुं आरब्धानि सन्ति, यत्र लेखा-प्रक्रियाकरणस्य माध्यमेन मिथ्याकरणस्य अधिकगुप्तसाधनं, तथा च परिहाराय केषुचित् उदयमानव्यापारक्षेत्रेषु सूचनाप्रकटीकरणसामग्रीणां भ्रमः च अस्ति पर्यवेक्षणम् । एतदर्थं बहुक्षेत्रीयपरिवेक्षणस्य समन्वयं पूर्णं क्रीडां दातुं, पर्यवेक्षणपद्धतीनां शीघ्रं अद्यतनीकरणं, सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य सामग्रीं सावधानीपूर्वकं व्यवहारं च आवश्यकम् अस्ति
अवैधपत्रप्रकाशनं उत्प्रेरकं भवितुम् अर्हति
उपर्युक्तानि सूचीकृतानि कम्पनीनि पश्यन् येषां अन्वेषणं वा प्रशासनिकदण्डं वा कृतम् अस्ति, तेषां स्टॉकमूल्यानि सामूहिकरूपेण न्यूनीकृतानि, विशेषतः नियामकैः तेषां नामकरणस्य परदिने, यदा तेषां स्टॉकमूल्यानि सामान्यतया पतन्ति स्म
विन्ड्-आँकडानां अनुसारं ९ अगस्त-दिनाङ्के सायंकाले घोषणां कृतवन्तः पञ्च सूचीबद्धकम्पनयः झोङ्गकिङ्ग्बाओ, रेन् जिक्सिङ्ग्, शेन्याङ्ग केमिकल, टोङ्गडे केमिकल, एसटी डोङ्गशी च उदाहरणरूपेण गृहीत्वा तेषां स्टॉकमूल्यानि सामूहिकरूपेण १२ अगस्तदिनाङ्के तीव्ररूपेण पतितानि।
तेषु एस.टी % तथा १६.०७% इति अन्ययोः सूचीकृतयोः कम्पनीयोः अपि १०% समीपे न्यूनता अभवत् ।
वर्षस्य कालखण्डे शेयरमूल्ये न्यूनतायाः आधारेण, अगस्तमासात् आरभ्य अन्वेषणं कृतानां १० सूचीकृतानां कम्पनीनां मध्ये, योङ्गजिन्-शेयर्स्-इत्येतत् विहाय, यस्य ७.७७% न्यूनता अभवत्, शेषेषु ९ सर्वेषु २०% अधिकं न्यूनता अभवत् सनसी इंटेलिजेण्ट्, एसटी ईस्ट् इत्यस्मिन् चतुर्णां कम्पनीनां कृते ४५% अधिकं न्यूनता अभवत्;
ज्ञातव्यं यत् पत्रप्रकाशनस्य उल्लङ्घनस्य अर्थः न भवति यत् समस्या गम्भीरा अस्ति, परन्तु तया आनयितस्य अन्वेषणस्य कारणेन स्टॉकमूल्यं क्षीणं जातम् इति साक्षात्कारिणां मते मुख्यकारणं अस्ति यत् अन्वेषणेन अधिकस्य प्रकटीकरणं भवितुम् अर्हति गम्भीराः समस्याः .
नानकाई विश्वविद्यालयस्य वित्तीयविकाससंस्थायाः डीनः तियान लिहुई इत्यनेन पत्रकारैः उक्तं यत् यथा यथा अन्वेषणं गभीरं भवति तथा तथा अन्यसमस्यानां आविष्कारस्य सम्भावना महती वर्धते अन्येषु शब्देषु सूचीकृतकम्पनीषु समस्यानां उजागरीकरणस्य उत्प्रेरकं भवितुम् अर्हति।
तियान ज़ुआन् इत्यनेन उक्तं यत् वर्तमाननियामकप्राधिकारिणः सूचीकृतकम्पनीनां प्रकटीकरणस्थितेः समीक्षायां अधिकं कठोरताम् अनुभवन्ति, यत्र कम्पनीयाः मुख्यव्यापारविकासः, सम्पत्तिसंरचना, सॉल्वेन्सी, कम्पनीयाः बाह्यव्यापारक्रियाकलापानाम् प्रामाणिकता तर्कसंगतता च, कम्पनीयाः प्रकटीकरणस्य आवश्यकता अस्ति वा इति समये एव यथा प्रमुखविषयाणां विषये यत् समये न प्रकटितं भवति, कम्पनीयाः प्रमुखेषु कतिपयेषु अन्तःस्थव्यापारः, विपण्य-हेरफेरम् इत्यादयः सन्ति वा, सर्वाणि घटनानि भवितुमर्हन्ति ये लघु-मध्यम-आकारस्य निवेशकानां हितं प्रभावितं कर्तुं शक्नुवन्ति प्रकटीकरणसमीक्षायां समाविष्टम्। अस्य अर्थः अस्ति यत् पूर्वं तुल्यकालिकरूपेण लघु इति मन्यमानाः समस्याः अपि अन्वेषणार्थं उद्घाटिताः भविष्यन्ति, ततः "सूचनानाम् अनुसरणं कुर्वन्तु यदि अन्याः समस्याः सन्ति तर्हि ते अधिकं उजागरिताः भविष्यन्ति
अनुवर्तने सूचीविच्छेदनं न सम्मिलितं भवेत्
अन्वेषणस्य कारणेन सूचीकृतकम्पनीनां शेयरमूल्यानां न्यूनतायाः एकं कारणं अस्ति यत् भविष्ये प्रासंगिककम्पनयः सूचीविच्छेदनं कर्तुं बाध्यन्ते इति निवेशकाः चिन्तिताः सन्ति।
तियान क्सुआन् तथा तियान लिहुई इत्येतयोः विश्लेषणस्य अनुसारं सूचीकृतकम्पनीयां अन्वेषणार्थं प्रकरणस्य दाखिलीकरणस्य अर्थः न भवति यत् सा बलात् सूचीविच्छेदनदबावस्य सामनां करोति, विशिष्टविषयाणां विस्तरेण विश्लेषणस्य आवश्यकता वर्तते।
एकतः यदा अन्वेषणं तुल्यकालिकरूपेण गम्भीरं वित्तीय-धोखाधड़ीं करोति, तदा कम्पनीयाः वास्तविक-सञ्चालन-स्थितयः दुर्भावनापूर्वकं विपणिं बाधितुं मिथ्या-सूचनाः प्रदातुं, अन्ये च कानूनानां मूल-उल्लङ्घनानि च नियमानाम् आधारेण, सूचीविच्छेदनस्य जोखिमः महतीं वृद्धिं प्राप्स्यति .
अपरपक्षे सूचीकृतकम्पनी अन्वेषणस्य अधीनं भवति इति तथ्यं केवलं सूचयति यत् प्रासंगिककम्पनीयां संदिग्धाः प्रकटीकरणविषयाः सन्ति तथा च सूचीविच्छेदनं न भवति इति अनिवार्यम्।
एतत् दृष्ट्वा तियान लिहुई अनुशंसति यत् निवेशकाः अन्वेषणस्य अधीनस्थानां कम्पनीनां सामना कुर्वन् तर्कसंगतरूपेण तिष्ठन्तु, कम्पनीघोषणासु ध्यानं दद्युः, अन्वेषणस्य विशिष्टकारणानि प्रगतिश्च अवगन्तुं, प्रवृत्तेः अथवा आतङ्कविक्रयणस्य अन्धरूपेण अनुसरणं न कुर्वन्तु।
तियान ज़ुआन् इत्यनेन उक्तं यत् वस्तुनिष्ठवास्तविकतायाः आधारेण अस्माभिः नियामकसंस्थानां घोषणासु, तदनन्तरं कम्पनीयाः घोषणासु च निकटतया ध्यानं दातव्यं, तथा च अन्वेषणं क्रियमाणानां विषयाणां उत्पद्यमानानां जोखिमानां सम्यक् आकलनं कर्तव्यम् सावधानीपूर्वकं तथा च सूचीकृतानां कम्पनीनां गभीरताम् अवगन्तुं, कम्पनीयाः स्टॉकमूल्ये व्यावसायिकसञ्चालने च सम्भाव्य अल्पकालिकदीर्घकालीनप्रभावानाम् अग्रे मूल्याङ्कनं कुर्वन्तु, कम्पनीयाः मौलिकविषयेषु तथा मध्यमदीर्घकालीनविकासक्षमतासु ध्यानं ददति यथा स्थायि-सञ्चालनम्, निगम-शासनं च, निवेश-रणनीतयः समये एव समायोजयितुं च ।