समाचारं

ए-शेयर-फोटोवोल्टिक-नेतारः सर्वे बहिः आगताः अस्मिन् दौरे २८ कम्पनयः ४.८ अरब-युआन्-अधिकं भागं पुनः क्रीतवन्तः ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकांशस्य ए-शेयर-फोटोवोल्टिक-कम्पनीनां स्टॉक-मूल्यानां कृते जुलाई-मासस्य आरम्भे अपेक्षाकृतं स्पष्टं प्रवृत्ति-मोक्षबिन्दुः आरब्धः ।

२१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातृणां आँकडानां अनुसारं प्रेससमयपर्यन्तं २८ फोटोवोल्टिककम्पनीभिः पुनर्क्रयणस्य अस्य दौरस्य प्रगतिः प्रकटिता, यत्र कुलपुनर्क्रयणराशिः ४.८ अरब युआन्-अधिका अस्ति तेषु टोङ्ग्वेई (600438.SH), सुङ्ग्रो (300274.SZ), त्रिना सोलर (688599.SH), तथा च जे ए सोलर (002459.SZ) इत्यादयः प्रकाशविद्युत्नेतारः सर्वे पुनः क्रयणं कार्यान्वितवन्तः, यत्र एकस्मिन् मासे सर्वाधिकराशिः Reaching इति २८८ मिलियन युआन् ।

वस्तुतः प्रकाशविद्युत्कम्पनयः पुनः क्रयणं कुर्वन्ति, उद्योगस्य मौलिकविषयाणां प्रति विपण्यस्य नकारात्मकभावना च किञ्चित् लघुतां प्राप्तवती केषाञ्चन प्रकाशविद्युत्कम्पनीनां शेयरमूल्यानि जुलाईमासात् आरभ्य पतनं स्थगितवन्तः, पुनः उत्थापनं च अभवन्

एकस्य कम्पनीयाः पुनर्क्रयणस्य राशिः जुलैमासे २८ कोटि युआन् अतिक्रान्तवती

अधुना केचन प्रकाशविद्युत्कम्पनयः स्वस्य स्टॉकपुनर्क्रयणयोजनायाः प्रगतिम् प्रकटितवन्तः । २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातृणां आँकडानां अनुसारं प्रेससमयपर्यन्तं २८ ए-शेयर-फोटोवोल्टिक-कम्पनयः अस्मिन् वर्षे जुलै-मासात् आरभ्य स्वस्य पुनर्क्रयणस्य स्थितिं प्रकटितवन्तः तस्मिन् मासे कुलपुनर्क्रयण-राशिः ३८५ मिलियन-युआन्-पर्यन्तं प्राप्तवती, एताः २८ फोटोवोल्टिक-कम्पनयः अद्यावधि disclosed अस्मिन् दौरस्य पुनर्क्रयणस्य सञ्चितराशिः ४.८१३ अरब युआन् अस्ति ।

विभिन्नसूचीकृतकम्पनीभिः जारीकृतानां शेयरपुनर्क्रयणयोजनाघोषणानां आधारेण, शेयरपुनर्क्रयणस्य उद्देश्यस्य उपयोगः मुख्यतया कर्मचारिणां स्टॉकस्वामित्वयोजनानां, कर्मचारीइक्विटीप्रोत्साहनस्य वा इक्विटीप्रोत्साहनस्य, पंजीकृतपुञ्जस्य न्यूनीकरणस्य, कम्पनीपरिवर्तनीयबाण्ड्रूपान्तरणस्य इत्यादीनां कृते भवति

पुनर्क्रयणस्य अस्मिन् दौरे टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन स्वस्य “बृहत्तमं कदमम्” कृतम् ।

अस्मिन् वर्षे एप्रिलमासस्य ३० दिनाङ्के टोङ्ग्वेई कम्पनी लिमिटेड् इत्यनेन घोषितं यत् कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनस्य वा कार्यान्वयनार्थं १२ मासानां अन्तः केन्द्रीकृतबोलीव्यवहारे कम्पनीयाः भागानां पुनः क्रयणार्थं २ अरबतः ४ अरबपर्यन्तं युआन् यावत् उपयोगं कर्तुं योजना अस्ति।

घोषणायाः अनुसारम् अस्मिन् वर्षे जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनी कुलम् ६५.१८४९ मिलियनं भागं पुनः क्रीतवती, यत्र कुलव्यवहारस्य राशिः १.३२५ अरब युआन् अभवत् तथा च जुलैमासे टोङ्ग्वेई कम्पनी लिमिटेड् अपि एकस्मिन् मासे सर्वाधिकपुनर्क्रयणराशिं प्राप्तवती फोटोवोल्टिककम्पनी अभवत्, यत् २८८ मिलियन युआन् यावत् अभवत् ।

शेयर्-पुनःक्रयणं कुर्वन् होल्डिङ्ग्-वृद्धेः घोषणां कुर्वन् एकविंशति-शताब्द्याः बिजनेस-हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता अवदत् यत् अस्मिन् वर्षे केचन प्रमुखाः फोटोवोल्टिक-कम्पनयः स्टॉक-मूल्यानां स्थिरतां स्थापयितुं बहु धनं व्ययितवन्तः

टोङ्ग्वेई-शेयरस्य पुनर्क्रयणात् पूर्वं अस्मिन् वर्षे जनवरी-मासस्य ३१ दिनाङ्के कम्पनी घोषितवती यत् तस्याः नियन्त्रण-शेयरधारकः टोङ्ग्वेई-समूहः सूचीबद्ध-कम्पनीयां स्वस्य भाग-धारणं १ अरबतः २ अरब-युआन्-पर्यन्तं वर्धयिष्यति इति अस्मिन् वर्षे जूनमासे लोङ्गी ग्रीन एनर्जी (601012.SH) इत्यस्य अध्यक्षः झोङ्ग बाओशेन् इत्यनेन कम्पनीयाः भागेषु द्विवारं वृद्धिः कृता, यत्र सञ्चितरूपेण ५८ मिलियन युआन् इत्येव वृद्धिः अभवत्

परन्तु वर्तमानविपण्यस्थितौ अद्यापि अधिकांशप्रकाशविद्युत्कम्पनीभिः स्वस्य स्टॉकमूल्यानां स्थिरीकरणाय प्रयुक्ता सामान्यपद्धतिः अस्ति Tongwei तथा LONGi Green Energy इत्येतयोः अतिरिक्तं पुनर्क्रयणस्य अस्मिन् दौरे Sungrow, Canadian Solar (688472.SH), TCL Zhonghuan (002129.SZ), JA Solar Technology इत्यादीनां प्रकाशविद्युत्नेतृणां पुनर्क्रयणस्य राशिः ५०० तः अधिका भविष्यति इति अपेक्षा अस्ति मिलियन युआन। तेषु कनाडादेशस्य सौर-कम्पनी जुलैमासे पुनर्क्रयणं कार्यान्वितवान्, यत्र १८ मिलियन युआन्-रूप्यकाणां राशिः अभवत् ।

समग्रतया ८ कम्पनीनां वर्तमानपुनर्क्रयणराशिः पुनर्क्रयणयोजनायाः अस्य दौरस्य निम्नसीमाम् अवाप्तवती अस्ति । परन्तु केचन कम्पनयः पूर्वमेव अस्य पुनर्क्रयणयोजनानां चक्रस्य प्रक्रियायाः अर्धमार्गे एव सन्ति तथा च पुनर्क्रयणराशिस्य अधः सीमातः अद्यापि दूराः सन्ति

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे टीसीएल-झोङ्गहुआन्-संस्थायाः ५० कोटितः १ अर्ब-युआन्-पर्यन्तं पुनः क्रयणयोजना प्रकाशिता । अधुना कम्पनीयाः पुनर्क्रयणराशिः केवलं ६३ मिलियन युआन् अस्ति, पुनर्क्रयणं कृतं भागं कुलइक्विटीयाः ०.१२३७% भागं भवति । पूर्वघोषणाणाम् आधारेण अस्मिन् दौरस्य टीसीएल सेण्ट्रल् इत्यस्य एकमात्रं पुनर्क्रयणम् अस्मिन् वर्षे जनवरीमासे ३० दिनाङ्के अभवत् । शेन्झेन्-स्टॉक-एक्सचेंज-प्रणाल्याः माध्यमेन केन्द्रीकृत-बोल-व्यवहारद्वारा प्रायः ५० लक्षं भागं पुनः क्रीतवान्, यस्य न्यूनतमं मूल्यं १२.४७ युआन्/शेयरः आसीत्

प्रेससमये TCL Central इत्यस्य शेयरमूल्यं ८.२० युआन्/शेयरात् न्यूनम् आसीत् ।

अधिकांशस्य प्रकाशविद्युत्कम्पनीनां स्टॉकमूल्यानि पुनर्प्राप्तेः लक्षणं दर्शयन्ति

CITIC Securities इत्यनेन एकस्मिन् शोधप्रतिवेदने सूचितं यत् पुनः क्रयणं न केवलं कम्पनीयाः वित्तीय-रणनीतिक-लक्ष्याणां अनुरूपं भवति, अपितु ए-शेयर-विपण्यं दुर्बलं भवति चेत् अल्पकालीन-"सुरक्षात्मकः" प्रभावः अपि भवति, यत् मार्केट-विश्वासं वर्धयितुं अनुकूलं भवति .

२०२३ तमस्य वर्षस्य उत्तरार्धात् प्रकाशविद्युत् उद्योगः चक्रीयसमायोजनेषु प्रवेशं कर्तुं आरब्धवान्, पूंजीविपण्ये अपि उतार-चढावः अभवत्, प्रकाशविद्युत्कम्पनीनां विपण्यमूल्यं च महतीं संकुचितं जातम्

उद्योगस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते ए-शेयर-फोटोवोल्टिक-कम्पनीनां विपण्यमूल्यं तस्य शिखर-विपण्यमूल्येन सह ३.१८ खरब-युआन्-पर्यन्तं न्यूनीकृतम् अस्ति, यत् ६०% अधिकं न्यूनम् अस्ति

अतः प्रकाशविद्युत्-समूहं धारयन्तः निवेशकानां कृते "तलं कदा आगमिष्यति" इति सर्वाधिकं चिन्ताजनकः प्रश्नः ।

यथावत् पुनर्क्रयणस्य अस्य दौरस्य विषयः अस्ति, प्रायः सर्वैः प्रकाशविद्युत्कम्पनीभिः पुनः क्रीताः स्टॉकमूल्यानि अद्यापि नवीनतमसमूहमूल्यानां अपेक्षया अधिकाः सन्ति तथापि जुलाईमासस्य आरम्भे केषाञ्चन प्रकाशविद्युत्कम्पनीनां स्टॉकमूल्यानां प्रवृत्तिः पुनर्प्राप्तेः लक्षणं दर्शयितुं आरब्धा

21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातृणां आँकडानां अनुसारं 108 ए-शेयर-फोटोवोल्टिक-कम्पनीषु जुलै-मासे 52-कम्पनयः स्टॉक-मूल्ये वृद्धिं प्राप्तवन्तः, यत्र प्रायः आर्धं भागं भवति अत्र १५ कम्पनयः सन्ति येषां भागमूल्यानि मासिकं १०% अधिकं वर्धितानि, मुख्यतया प्रकाशविद्युत् इन्वर्टरकम्पनयः । यथा, जिनलाङ्ग टेक्नोलॉजी (300763.SZ), ऐरो एनर्जी (688717.SH), देये शेयर्स् (605117.SH), शाङ्गनेङ्ग इलेक्ट्रिक (300827.SZ), युनेङ्ग टेक्नोलॉजी (688348.SH), हेमाई शेयर्स् (688032.SH) तथा सङ्गरो (300274.SZ) इत्यस्य शेयरमूल्यानि जुलैमासे क्रमशः 53.10%, 51.10%, 30.48%, 30.18%, 20.80%, 15.45%, 10.96% च वर्धितानि ।

तदतिरिक्तं कतिपयानां एसटी-कम्पनीनां शेयर-मूल्यानि जुलै-मासे अटकानाम् आरम्भं कृतवन्तः - *एसटी जियायु (300117.SZ) तथा एसटी लिण्डा (300125.SZ) इत्येतयोः मासिकवृद्धिः क्रमशः 71.25% तथा 44.51% अभवत्

ए-शेयर-प्रकाश-विद्युत्-क्षेत्रस्य तलभागः यदा आगच्छति तदा उद्योगस्य मोक्षबिन्दुः कदा दृश्यते इति निकटतया सम्बद्धः इति अनिर्वचनीयम् ।

अगस्तमासात् आरभ्य प्रकाशविद्युत्-उद्योगशृङ्खलायाः मूल्यं निरन्तरं तलम् अस्ति, यत्र सिलिकॉन्-सामग्रीणां, सिलिकॉन्-वेफरस्य च मूल्यानि न्यूनस्तरेन कार्यं कुर्वन्ति चीन-अलौह-धातु-उद्योग-सङ्घस्य सिलिकॉन-उद्योग-शाखायाः आँकडानुसारं अगस्त-मासात् आरभ्य एन-प्रकारस्य बहुसिलिकनस्य मूल्ये किञ्चित् वृद्धिः अभवत्, तथा च विभिन्नप्रकारस्य सिलिकॉन-वेफरस्य औसत-व्यवहारमूल्यं अस्थायीरूपेण दृढं जातम्

पॅसिफिक सिक्योरिटीज इत्यनेन प्रकाशितेन नवीनतमेन शोधप्रतिवेदनेन दर्शितं यत् प्रकाशविद्युत् उद्योगस्य मध्यकालीनतलं शीघ्रमेव आगमिष्यति। "अगस्तमासे सिलिकॉनसामग्रीनिर्माणस्य समयसूचनाः न्यूनीभूताः, टर्मिनल् उत्पादनस्य समयसूचनाः ५०GW यावत् वर्धन्ते इति अपेक्षा अस्ति। सौरकोशिकानां निर्यातमात्रायाः सह मिलित्वा, इन्वेण्ट्रीषु महती सुधारः भविष्यति। द्वितीय-तृतीय-स्तरस्य उत्पादनस्य, अनुरक्षणक्षमतायाः च बन्दीकरणम् सिलिकॉन् मटेरियल कम्पनयः क्रमेण पूर्णतया बन्दाः भवितुम् अर्हन्ति, उत्पादनक्षमता च पूर्णतया स्थगितवती भविष्यति अचिव गभीरं निकासी।”