2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
16 अगस्त दिनाङ्के जियांग्सु पायनियर प्रिसिजन टेक्नोलॉजी कं, लिमिटेड (अतः "पायनियर प्रिसिजन" इति उच्यते) विज्ञानं प्रौद्योगिकी नवीनता बोर्डस्य कृते प्रथमा आवेदनसभायाः आरम्भं करिष्यति।
पायनियर प्रिसिजन मुख्यतया अर्धचालक एचिंग तथा पतली फिल्म अवक्षेपण उपकरण खण्डेषु प्रमुखघटकानाम् सटीकतानिर्माणे संलग्नः अस्ति, विशेषतः एचिंग् उपकरणस्य क्षेत्रे कम्पनी कतिपयेषु घरेलु आपूर्तिकर्तासु अन्यतमः अस्ति यस्य कृते प्रमुखघटकानाम् सामूहिकरूपेण उत्पादनं कृत्वा आपूर्तिः कृता अस्ति domestic eching equipment at 7nm and below , अन्तर्राष्ट्रीयनिर्मातृभिः सह प्रत्यक्षतया स्पर्धां कुर्वन्।
रचनातः न्याय्यं चेत्, अस्य ग्राहकाः सर्वे अर्धचालकसाधनक्षेत्रे अग्रणीः सन्ति, यत्र उत्तरी हुआचुआङ्ग, चीनसूक्ष्मविद्युत्निगमः, तुओजिंगप्रौद्योगिकी, हुआहाई किङ्ग्के, अर्धचालकविनिर्माण अन्तर्राष्ट्रीयनिगमः, यिताङ्गप्रौद्योगिकी इत्यादयः सन्ति
राज्येन समर्थितस्य अर्धचालकसाधनक्षेत्रे स्थित्वा, अन्तिमेषु वर्षेषु पायनियरजिंग्के इत्यस्य विकासेन लाभांशः गृहीतः इति वक्तुं शक्यते, यत्र २०२१ तः २०२३ पर्यन्तं १४.७४% चक्रवृद्धिः अभवत् परन्तु अस्य आकारः अद्यापि लघुः इति ज्ञातुं न कठिनम्। अपि च, उद्योगस्य चक्रीयसमायोजनस्य कारणात् २०२३ तमे वर्षे कम्पनीयाः अशुद्धलाभस्य प्रायः २०% न्यूनता भविष्यति ।
पायनियर जिङ्गे इत्यस्य प्रौद्योगिक्याः गुणवत्ता का अस्ति ? उद्योगे चक्रीयसमायोजनस्य प्रभावः निरन्तरं भविष्यति वा? पूंजीविपण्यस्य उपयोगेन कम्पनीयाः के नूतनाः विन्यासाः सन्ति ? जिज्ञासानां समये पर्यवेक्षणं केषु जोखिमकारकेषु केन्द्रीक्रियते? यथा यथा सभायाः तिथिः समीपं गच्छति तथा तथा पायनियर जिङ्ग्के इत्यस्य "बृहत् परीक्षा" आगच्छति।
उद्योगचक्रस्य समये कार्यप्रदर्शनस्य उतार-चढावः
घरेलु अर्धचालकानाम् महान् विकासस्य पृष्ठभूमितः पायनियर जिंगके निःसंदेहं भाग्यशाली अस्ति ।
२०२० तमे वर्षे पायनियर जिङ्ग्के इत्यस्य राजस्वम् अद्यापि प्रायः २० कोटि युआन् अस्ति, तस्य कारणीभूतः शुद्धलाभः हानिः एव । २०२१ तमे वर्षे कम्पनीयाः परिमाणं प्रत्यक्षतया दुगुणं भविष्यति, यत्र राजस्वं ४२४ मिलियन युआन् यावत् भविष्यति, तस्य कारणीयः शुद्धलाभः १०५ मिलियन युआन् यावत् भविष्यति । २०२२ तमे वर्षे २०२३ तमे वर्षे च कम्पनीयाः राजस्वं ४७ कोटि युआन् ५५८ मिलियन युआन् च भविष्यति, येन स्थिरवृद्धिः भविष्यति ।
शीर्षपञ्चग्राहिषु परिवर्तनस्य माध्यमेन वयं कम्पनीयां अर्धचालकसाधनउद्योगस्य वृद्धेः प्रभावं स्पष्टतया अनुभवितुं शक्नुमः।
२०२० तमे वर्षे चाइना माइक्रोवेव कम्पनी पायनियर जिंगके इत्यस्य बृहत्तमः ग्राहकः आसीत्, यस्य विक्रयराशिः ६३.१३ मिलियन युआन् आसीत्, यस्य भागः ३१.३२% आसीत्; प्रमुखग्राहकस्य एसएमआईसी इत्यस्य विक्रयराशिः २२.९ मिलियन युआन् आसीत्, यस्य भागः ११.३७% आसीत् ।
२०२१ तमे वर्षे उत्तरीयः हुआचुआङ्गः कम्पनीयाः बृहत्तमः ग्राहकः अभवत्, यस्य विक्रयः १४० मिलियन युआन् अभवत्, द्वितीयः बृहत्तमः ग्राहकः सिनोमाइक्रोन् अस्ति, यस्य विक्रयः १३० मिलियन युआन् अस्ति, यस्य विक्रयः ३०.९२% अस्ति; तृतीयः बृहत्तमः ग्राहकः, यस्य विक्रयराशिः ३६.०९ मिलियन युआन् अस्ति, यस्य भागः ८.५२% अस्ति । अयं वर्षः पायनियर जिङ्ग्के इत्यस्य कृते महत्त्वपूर्णं वर्षम् इति ज्ञातुं न कठिनं, यत्र अनेकेषां प्रमुखग्राहकानाम् विक्रयः प्रायः दुगुणः अभवत् ।
उत्तर-हुआचुआङ्ग-चाइना-माइक्रो-योः प्रदर्शनात् न्याय्यं चेत्, २०२१ तमः वर्षः अपि तेषां कृते द्रुतविकासस्य वर्षम् अस्ति, द्वयोः कम्पनीयोः राजस्ववृद्धेः दरः द्वयोः अङ्कयोः उपरि अस्ति, शुद्धलाभवृद्धिः च १००% अधिका अस्ति एतेन स्वाभाविकतया अपस्ट्रीम पार्ट्स् निर्मातृणां आदेशाः वर्धिताः ।
अगस्तमासस्य १२ दिनाङ्के पायनियरजिङ्गके इत्यस्य प्रतिभूतिविभागस्य एकः व्यक्तिः २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रेण सह साक्षात्कारे प्रकटितवान् यत् “कम्पनी स्थापनातः आरभ्य द्वयोः कम्पनीयोः सह निकटतया सहकार्यं कृतवती, तथा च ग्राहकानाम् अनुसन्धानविकासयोः सहायतां कृतवती अस्ति , अन्तिमरूपं, सामूहिकं उत्पादनं, अनेकानाम् उपकरणानां उत्पादनं च उन्नतप्रक्रियाणां पुनरावृत्तिः सम्पूर्णा प्रक्रिया।”
परन्तु उद्योगस्य मन्दतायाः समये पायनियर जिङ्ग्के इत्यस्मै आनयमाणाः कार्यप्रदर्शनस्य उतार-चढावः अपि स्पष्टाः सन्ति ।
२०२१ तमस्य वर्षस्य अनन्तरं यद्यपि कम्पनीयाः परिचालन-आयः अद्यापि वर्धमानः अस्ति तथापि २०२१ तः २०२३ पर्यन्तं क्रमशः ४२४ मिलियन युआन्, ४७ कोटि युआन्, ५५८ मिलियन युआन् च भविष्यति परन्तु शुद्धलाभानां न्यूनता निरन्तरं भवति ।
अग्रणी जिंगके इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये व्याख्यातं यत् २०२३ तमे वर्षे तस्य मुख्योत्पादानाम् सकललाभः न्यूनीभवति, मुख्यतया अर्धचालक-उद्योगस्य चक्रीयतायाः बाह्यवातावरणे परिवर्तनेन च प्रभावितः भविष्यति अस्थायीरूपेण न्यूनीभूता, तथा च कम्पनीयाः क्षमतायाः उपयोगस्य दरः न्यूनीकृतः द्वितीयतः, कम्पनी प्रकाशविद्युत् उत्पादेभ्यः राजस्वस्य अनुपातः वर्धितः अस्ति यदा तस्य सकललाभमार्जिनः तुल्यकालिकरूपेण न्यूनः अस्ति, येन व्यापकं सकललाभमार्जिनं अधिकं न्यूनीकृतम्।
परन्तु २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकात् आरभ्य अर्धचालक-उद्योगः क्रमेण पुनः स्वस्थः अभवत्, टर्मिनल् वेफर-फैब्-पूञ्जीव्ययः पुनः प्राप्तः, कम्पनीयाः अर्धचालकक्षेत्रे नूतनाः आदेशाः वर्धिताः, क्षमतायाः उपयोगः च पुनः पुनः प्राप्तः २०२४ जनवरीतः मार्चपर्यन्तं कम्पनीयाः मुख्यव्यापारस्य सकललाभमार्जिनं महत्त्वपूर्णतया पुनः उत्थापितवान्, यत् पूर्ववर्षस्य अन्ते २६.३२% आसीत्, २९.१७% यावत्
पायनियर जिंगके इत्यस्य विपण्यस्थितेः आधारेण तस्य दावान् करोति यत् सः "अर्धचालकसाधनानाम् धातुसटीकघटकानाम् क्षेत्रे घरेलु-उद्योगस्य प्रथमे स्तरे अस्ति तथापि एतत् अपि स्वीकृतवान् यत् विपण्यप्रतिस्पर्धायाः, विपण्यभागस्य च मध्ये अन्तरं वर्तते the company and international leading companies अद्यापि दरयोः किञ्चित् अन्तरं वर्तते।
अनुसंधानविकासनिवेशस्य अनुपातात् २०२१ तः २०२३ पर्यन्तं कम्पनीयाः अनुसंधानविकासः ५.०८%, ६.५९%, ६.५१% च राजस्वं प्राप्तवान् । एकस्मिन् एव उद्योगे फुचुआङ्ग प्रिसिजन तथा कोमा टेक्नोलॉजी इत्येतयोः तुलने पायनियर प्रिसिजन इत्यस्य निवेशस्य अनुपातः न्यूनः अस्ति २०२३ तमे वर्षे द्वयोः कम्पनीयोः अनुसंधानविकासव्ययस्य दरः ९% अधिकः भविष्यति ।
पूरकप्रवाहविषये प्रश्नानाम् उत्तरं ददातु
पायनियर प्रिसिजन अस्मिन् समये आईपीओ इत्यस्य आवश्यकतां कुर्वती अस्ति तथा च ५८७ मिलियन युआन् संग्रहीतुं योजनां करोति, यत् जिंगजियाङ्ग परिशुद्धता विधानसभा भागनिर्माण आधारस्य (१६ कोटि युआन्) विस्तारस्य उन्नयनस्य च परियोजनायां तथा च Wuxi Xianyan उपकरणमॉड्यूल उत्पादनस्य विधानसभा आधारपरियोजनायाः च निवेशः भविष्यति (250 मिलियन युआन )।
यत् विपण्यस्य ध्यानं आकर्षितवान् तत् अस्ति यत् कम्पनी स्वस्य वर्तमानप्रवाहस्य पूरकत्वेन स्वस्य धनस्य भागस्य उपयोगं करिष्यति । निवेशकानां संवेदनशीलनसः यत् अधिकं चुभितवान् तत् अस्ति यत् पायनियर प्रिसिजन इत्यनेन सार्वजनिकरूपेण गमनात् पूर्वं उदारं लाभांशं दत्तम् । २०२१ तमे वर्षे कम्पनी ८२.६७५ मिलियन युआन् इत्यस्य नकदलाभांशं वितरिष्यति, २०२२ तमे वर्षे च २५ मिलियन युआन् इत्यस्य नकदलाभांशं वितरिष्यति, यस्य कुलम् १० कोटि युआन् इत्यस्मात् अधिकं भवति
वित्तीयस्थितेः दृष्ट्या २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः मौद्रिकनिधिः २८ कोटियुआन्, कुलचालूदेयता २९ कोटियुआन्, शुद्धसञ्चालननगदप्रवाहः १३६ मिलियनयुआन् च अस्ति यदा आर्थिकस्थितिः अद्यापि स्वीकार्यः भवति तदा "प्रवाहस्य पुनः पूरणं" इति सर्वदा विपणेन आलोचितः अस्ति । नियामकपरीक्षायाः प्रथमचक्रे पूरकप्रवाहस्य आवश्यकतायाः तर्कसंगततायाः च विषये अपि कम्पनीं पृष्टम् आसीत् ।
ज्ञातव्यं यत् यदा कम्पनी प्रथमवारं आईपीओ-कृते आवेदनं कृतवती तदा योजनाकृता पूरकपूञ्जी २० कोटि युआन् आसीत् पश्चात् सभायाः मसौदे धनसङ्ग्रहस्य परिमाणं समायोजितम्, वर्तमानपूरकराशिः ९४.९५ मिलियन युआन् यावत् न्यूनीकृता
अग्रणीः जिङ्ग्के इत्यनेन अपि २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रेण सह साक्षात्कारे अस्य संवेदनशीलस्य विषयस्य प्रतिक्रिया दत्ता । तया उक्तं यत् २००८ तमे वर्षे स्थापनात् आरभ्य कम्पनी घरेलु अर्धचालकसाधनपट्टिकायां ध्यानं दत्तवती अस्ति तथा च स्थिरं अन्तःजातीयवृद्धिं निर्वाहयति यत् पूर्वं लाभांशं न दत्तवती। २०२० तमे वर्षात् आरभ्य कम्पनी आईपीओ सुधारणविनियमानाम् आधारेण तथा समग्रकम्पनीविकासविचारानाम् आधारेण लाभांशस्य अनेकाः दौराः कृतवती अस्ति । "एकत्र गृहीत्वा, कम्पनीयाः लाभांशनिधिः मुख्यतया वास्तविकपञ्जीकृतपूञ्जीम् (अन्ततः कम्पनीं प्रति प्रत्यागच्छति) तथा च शेयरसुधारसम्बद्धस्य आयकरस्य भुक्तिं कर्तुं उपयुज्यते। कुलराशिः ६८.७५ मिलियन युआन् अस्ति, यत् कुललाभांशस्य ६४% भागं भवति। भागधारकेभ्यः प्रत्यागताः अवशिष्टाः नगदलाभांशाः केवलं कुललाभांशानां ४०% तः न्यूनाः एव भवन्ति” इति ।
उद्धृतधनस्य पुनः पूरणस्य विषये पायनियर जिंगके इत्यनेन उक्तं यत् कम्पनीयाः अनुमानिततरलता-अन्तरालः २०२२ तमे वर्षे २०२३ तमे वर्षे च कार्यपुञ्जस्य स्थितिः आधारितः अस्ति ।एतत् एकस्मिन् एव उद्योगे तुलनीयकम्पनीनां पूरकतरलतापरियोजनानां गणनातर्कं तथा च शिखरमूल्यं निर्दिशति प्रतिवेदनकालस्य कालखण्डे वित्तीयप्रबन्धनम्, तथा च २०२४ तमस्य वर्षस्य भविष्यवाणीं करोति २०२६ तः २०२६ पर्यन्तं कार्यपुञ्जस्य परिमाणं यत् पूरयितुं आवश्यकं तत् प्रायः ९५ मिलियन युआन् अस्ति "२०२३ तमस्य वर्षस्य उत्तरार्धे अर्धचालक-उद्योगस्य समृद्धिः निरन्तरं वर्धते, तथा च कम्पनीयाः कार्यप्रदर्शनस्य वृद्धिः महतीं त्वरिता भविष्यति इति विचार्य, भविष्ये अस्य आधारेण तरलतायाः अन्तरं अधिकं वर्धयितुं शक्नोति, तथा च धनसङ्ग्रहस्य राशिः अपि वर्धयितुं शक्नोति इति अपेक्षा अस्ति अस्मिन् समये तरलतां पुनः पूरयितुं सावधानः अस्ति ” इति कम्पनीतः एकः प्रासंगिकः व्यक्तिः अवदत्।