समाचारं

अमेरिकीयुद्धपोतस्य उत्पादनं “२५ वर्षेषु सर्वाधिकं दुर्गतिः” अस्ति वा? अमेरिकी नौसेना जहाजनिर्माणक्षमतायाः निरन्तरं न्यूनतायाः चिन्ताम् अनुभवति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् याङ्ग] जहाजनिर्माणक्षमतायाः निरन्तरं न्यूनतायाः कारणेन अमेरिकी नौसेना अन्तिमेषु वर्षेषु चिन्तिता अभवत् । अमेरिकी "रक्षावार्ता" १२ दिनाङ्के उक्तवान् यत् अमेरिकी नौसेनायाः जहाजनिर्माणक्षमता सम्प्रति २५ वर्षेषु सर्वाधिकं दुर्गतिः अस्ति यद्यपि पञ्चदशः समायोजनस्य प्रयासाय विविधसाधनानाम् उपयोगं कर्तुं प्रयतते तथापि "अल्पकालीनसमाधानं नास्ति" इति

प्रतिवेदने उक्तं यत् “अमेरिका-नौसेना चीनदेशात् पृष्ठतः अस्ति, तस्य नियन्त्रणे स्थापितानां जहाजानां संख्यायाः दृष्ट्या, अन्तरं च विस्तारं प्राप्नोति” इति । पञ्चदशस्य प्रासंगिकप्रतिवेदनानुसारं चीनस्य नौसेनायाः संख्या २०२० तमे वर्षे अमेरिकी-नौसेनायाः संख्यां अतिक्रमितुं आरभते, अधुना विश्वे सर्वाधिकं बृहत् तथापि अमेरिकी-नौसेनायाः कारणात् निवृत्तेः शिखरकालः प्रविष्टः अस्ति शीतयुद्धकाले निर्मिताः जहाजाः बहूनां संख्यायां, कुलसंख्या च निरन्तरं न्यूनीभूता अस्ति, सम्प्रति ३०० जहाजाः अपर्याप्ताः सन्ति ।

"यस्मिन् काले अमेरिकी-नौसेना अधिकाधिकं गम्भीर-वैश्विक-धमकीनां सम्मुखीभवति" तस्मिन् काले तस्याः जहाज-उत्पादनस्य, अनुरक्षणस्य च पश्चात्तापः अधिकाधिकं गम्भीरः अभवत् । समाचारानुसारम् अस्याः दुर्गतिस्य प्राथमिककारणं अमेरिकी-नौसेनायाः जहाजनिर्माण-उद्योगस्य निरन्तरं संकोचनम् अस्ति । अमेरिकी नौसेनायाः कृते "Constellation" वर्गस्य फ्रीगेट् इत्यस्य निर्माणं कुर्वती Marinette Maritime Company इत्यस्य उदाहरणरूपेण प्रतिवेदने उक्तं यत् विस्कॉन्सिन-नगरस्य इटालियन-शिपयार्डस्य अमेरिकन-सहायक-कम्पनी आगामिषु कतिपयेषु वर्षेषु १० यावत् जहाजानि निर्मातव्यानि इति to the U.S.Navy contract. “उद्योगस्य सम्मुखे एकः प्रमुखः समस्या अस्ति यत् दशकशः अनुभवयुक्ताः श्रमिकाः निवृत्ताः भवन्ति इति कारणतः जहाजनिर्माणार्थं नूतनकार्यबलस्य नियुक्तिः, अवधारणं च अतीव चुनौतीपूर्णम् अस्ति।”. २५ वर्षीयः आन्द्रेइनी नामकः वेल्डरः अवदत् यत् “बहवः भागिनः जहाजनिर्माण-उद्योगे कार्यं कर्तुं न इच्छन्ति यतोहि तस्य दुर्बलकार्यस्थितेः, असुरक्षितस्थितेः च प्रतिष्ठा अस्ति” इति अमेरिकी नौसेनासचिवः कार्लोस् डेल् टोरो इत्यनेन मैरिनेट् मरीन् इत्यस्याः पूर्वकर्मचारिणां धारणप्रयत्नाः "अत्यन्तं दुर्बलाः" इति वर्णितम् । हन्टिङ्गटन इङ्गल्स् इण्डस्ट्रीज इत्यादिषु अन्येषु शिपयार्डेषु अपि स्थितिः बहुधा समाना अस्ति । एषा कम्पनी मिसिसिप्पी-नगरे अमेरिकी-नौसेनायाः विध्वंसकाः, उभयचर-युद्धपोतानां च निर्माणं करोति, वर्जिनिया-देशे च विमानवाहकाः, परमाणु-पनडुब्बीनां च निर्माणं करोति तथापि पर्याप्तसङ्ख्यायां योग्यानां जहाजनिर्मातृणां नियुक्तिः अतीव कठिना अस्ति