समाचारं

गाजादेशे इजरायलस्य सैन्यकार्यक्रमेषु प्रायः ४०,००० जनाः मृताः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं प्यालेस्टिनी गाजा पट्टिकायाः ​​स्वास्थ्यविभागेन १२ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३९,८९७ प्यालेस्टिनीजनाः मृताः, घातिताः च अभवन् ९२,१५२ अन्ये ।

वक्तव्ये उक्तं यत् विगत ४८ घण्टेषु गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु १४२ जनाः मृताः, १५० जनाः च घातिताः। अनेके पीडिताः मलिनमण्डपस्य अधः फसन्ति, एम्बुलेन्स-यानानां, नागरिकरक्षाकर्मचारिणां च दुर्गमाः ।

१२ दिनाङ्के प्यालेस्टिनी-समाचार-संस्थायाः प्रतिवेदनानुसारं तस्मिन् दिने इजरायल-सेना गाजा-नगरस्य दक्षिणपूर्वदिशि स्थिते जैतुन्-मण्डले, पश्चिमे एकस्मिन् गृहे च बम-प्रहारं कृतवती, यत्र क्रमशः त्रयः जनाः, द्वौ जनाः च मृताः, अन्ये च बहवः घातिताः

इजरायलस्य रक्षासेना ११ दिनाङ्के विज्ञप्तिं प्रकाशितवती यत् इजरायलसेना गाजापट्टिकायाः ​​विभिन्नेषु भागेषु कार्याणि निरन्तरं कुर्वती अस्ति। विगतदिने इजरायलस्य वायुसेना सम्पूर्णे गाजापट्टिकायां प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनेन (हमास) सम्बद्धानि प्रायः ३० लक्ष्याणि प्रहारितवती, यत्र बहुविधसैन्यभवनानि, शस्त्रभण्डारणसुविधाः, टङ्कविरोधी क्षेपणास्त्रप्रक्षेपणस्थलं च सन्ति