समाचारं

"सहशासनेन" एव "साझेदारी" भवितुमर्हति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "सहशासनेन" एव "साझेदारी" भवितुमर्हति।
लेखकः एकदा बीजिंगनगरस्य अगाधनद्याः समीपे राशेः सञ्चिताः बहवः साझाः द्विचक्रिकाः दृष्टवान् अहं चिन्तितवान् यत् तानि स्क्रैप्ड् वाहनानि सन्ति, परन्तु यदा अहं समीपतः अवलोकितवान् तदा अधिकांशः अक्षुण्णः आसीत् पार्श्वे स्थितः स्वच्छकः पूर्वमेव विचित्रं वस्तु परिचितः आसीत् - "यतो हि बहवः जनाः मेट्रोयात्रिकाणां मार्गं अवरुद्ध्य इच्छानुसारं निरुद्धाः, ते च एकत्र सञ्चिताः आसन्। कश्चन पश्चात् तस्य निवारणार्थं आगमिष्यति , एकः लघुः ट्रकः आगतः, चालकः कारात् अवतीर्य शीघ्रं द्विचक्रिकाम् ट्रकशय्यायां स्थापयित्वा स्वेदेन टपकन् अग्रिमकार्यस्थानं प्रति त्वरितवान्।
अचिरेण एव अत्र १० मीटर् दीर्घं द्विचक्रिकापार्किङ्गक्षेत्रं निर्दिष्टम् । अन्धविवेकीरूपेण पार्किङ्गं क्रमेण न्यूनं जातम् अस्ति यदा कदा निर्दिष्टक्षेत्रात् बहिः पार्किङ्गं कृतवन्तः जनाः राहगीरैः पार्किङ्गक्षेत्रे आकृष्यन्ते। सरलः श्वेतचतुष्कोणः जनानां कृते सभ्यरूपेण साझासाइकिलानां निक्षेपणार्थं "उत्प्रेरकः" जातः ।
अधुना अधिकाधिकनगराणि परिष्कृतप्रबन्धनद्वारा अधिकाधिकानि "उत्प्रेरक" परिनियोजनं कुर्वन्ति: बीजिंग-नगरेण "बीजिंग-अन्तर्जाल-भाडा-साइकिल-सञ्चालन-सेवा-परिवेक्षण-प्रबन्धन-उपायाः" जारीकृताः सन्ति तथा च वाहन-स्थापनं, वाहन-रक्षणं, इलेक्ट्रॉनिक-बाड़ाः, आदेशः च निर्मिताः सन्ति विशिष्ट-प्रावधानानाम् एकः श्रृङ्खला प्रबन्धन, शिकायत निबन्धन आदि पर। शाङ्घाई-नगरे साझासाइकिलपार्किङ्गस्थानानां समीपे बहवः उपकरणाः स्थापिताः येन पार्किङ्गस्य अनुमतिः वा निषेधः वा इति संकेताः उत्सर्जिताः । अत्र अपि अनेकानि नगराणि सन्ति ये नियमितरूपेण अवैधपार्किङ्गं, परित्यक्तवाहनानि इत्यादीनां अराजकतायाः निवारणाय विशेषशासनं कुर्वन्ति... यद्यपि विभिन्नस्थानेषु अन्वेषणं भिन्नं भवति तथापि ते सर्वे एकं साधारणं लक्ष्यं सूचयन्ति यत् जनानां मार्गदर्शनाय नियमानाम्, प्रौद्योगिक्याः च उपयोगः करणीयः साझासाइकिलपार्किङ्गस्य क्रमं संयुक्तरूपेण निर्वाहयितुं, येन नागरिकाः "सहशासनस्य" "साझेदारी" साक्षात्कारं कर्तुं शक्नुवन्ति।
परिवहनस्य हरितं सुलभं च साधनं इति नाम्ना साझीकृताः द्विचक्रिकाः जनानां यात्रायाः "अन्तिममाइलस्य" समाधानं कुर्वन्ति । परन्तु यादृच्छिकपार्किङ्गं, पादमार्गेषु कब्जाकरणं, यादृच्छिकपरित्यागः इत्यादीनां अव्यवस्थितघटनानां कारणेन न केवलं सामान्ययानव्यवस्थायाः बाधा अभवत्, अपितु नगरस्य स्वरूपे अपि नकारात्मकः प्रभावः अभवत् उपरिष्टात् एतेषां समस्यानां कारणानि अनियमितप्रबन्धनं अपर्याप्तं संचालनं, अनुरक्षणं च क्षमता अस्ति परन्तु गहनतरस्तरस्य विषये एतत् तथ्यं निहितं यत् नगरीयसभ्यतायाः प्रौद्योगिकीप्रगत्या आनयितानां नूतनानां वस्तूनाम् सह एकत्र वर्धनस्य आवश्यकता वर्तते - साझासाइकिलाः एकः नगरस्य महत्त्वपूर्णः भागः नूतनवस्तूनाम् अपि तदनुरूपाः सभ्यप्रयोगविनियमाः भवेयुः। जनाः यद्यपि सुविधां साझां कुर्वन्ति तथापि सार्वजनिकयानस्य संयुक्तरूपेण उत्तमं पालनं कृत्वा एव ते जनसेवायाः उत्तमसेवां कर्तुं शक्नुवन्ति ।
अस्मात् दृष्ट्या साझासाइकिलाः न केवलं जनानां यात्रायाः "अन्तिममाइल"-समाधानं कर्तुं साहाय्यं कुर्वन्ति, अपितु जनाः नगरीयसभ्यतायाः "अन्तिम-माइल-पर्यन्तं" गन्तुं शक्नुवन्ति वा इति परीक्षणं कुर्वन्ति सहशासनस्य, साझेदारी च अवधारणां लोकप्रियं करणं नगरसभ्यतायाः स्थापनायाः कुञ्जी अस्ति ।
"सहशासनस्य" जागरूकतायाः संवर्धनार्थं नगरसभ्यतायाः संवर्धनार्थं च समाजस्य सर्वेषु क्षेत्रेषु बहु अन्वेषणं कृतम् अस्ति । यथा, केचन विद्यालयाः साझां द्विचक्रिकासहशासनकार्यं प्रारब्धवन्तः । विद्यालयेन महाविद्यालयस्य छात्राणां कृते व्यापकगुणवत्तायुक्तानि क्रेडिट् विकसितुं वैकल्पिकपरियोजनारूपेण साझासाइकिलप्रबन्धने सहभागिता समावेशिता अस्ति यत् साझीकृतसाइकिलानां तर्कसंगतप्रयोगे प्रचारकार्यक्रमेषु भागं गृहीत्वा साझासाइकिलस्य पार्किङ्गस्य क्रमं निर्वाहयित्वा क्रेडिट् संचयितुं शक्नुवन्ति। केचन कम्पनयः कार्य-अध्ययनपदानि अपि स्थापितवन्तः छात्राः विद्यालयस्य परितः साझासाइकिलस्य परितः सभ्यसवारीयाः प्रचारं मार्गदर्शने च भागं ग्रहीतुं, सायकलपार्किङ्ग-आदेशस्य परिपालने, वाहन-असामान्यतायाः सूचनां च दातुं स्वस्य अवकाशसमयस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च तस्मात् शैक्षणिकसहायतां प्राप्तुं शक्नुवन्ति the bicycle companies... These measures continue to promote साझासाइकिलानि सभ्यरूपेण पार्कं कृत्वा नगरस्य स्वरूपं निर्वाहयितुम् एकत्र कार्यं कर्तुं सामाजिकसहमतिः अभवत्।
अयं सम्मतिः ज्ञेयः ग्राह्यः च भवति । समाजस्य सर्वेषां क्षेत्राणां संयुक्तप्रयत्नेन साझीकृतसाइकिलानां "यादृच्छिकपार्किङ्गस्य" घटना बहु न्यूनीकृता अस्ति, चीनीयनगरानां वीथिषु, गल्ल्याः च व्यवस्थितरूपेण पार्किङ्गं भवति, येन जीवनं अधिकं सुलभं आरामदायकं च भवति लेखकः एकवारादधिकं दृष्टवान् यत् विदेशीयाः पर्यटकाः वीथिषु सुव्यवस्थितानां ऋजुणां च "साइकिलानां दीर्घपङ्क्तयः" चित्राणि ग्रहीतुं कैमराम् आनयन्ति ते एतानि छायाचित्राणि, भिडियो च सामाजिकजालपुटेषु स्थापितवन्तः, तानि च रोचन्ते स्म: "इदं चीनीभाषायां सुन्दरं दृश्यम् अस्ति नगराणि।" (लु जेहुआ) )
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
प्रतिवेदन/प्रतिक्रिया