समाचारं

अभिनवः अभ्यासःThe Beijing News’ “अस्माकं विडियो” सामग्रीनिर्माणरणनीतिः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१६ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के बीजिंग-न्यूज-टेन्सेण्ट्-योः संयुक्तरूपेण प्रारब्धः “वी विडियो” इति आधिकारिकरूपेण प्रारब्धः । कतिपयवर्षेभ्यः व्यावहारिक अन्वेषणस्य अनन्तरं "We Video" इत्यस्य विकासः तीव्रगत्या अभवत् Weibo इत्यत्र प्रशंसकानां संख्या १५.०९ मिलियनं प्राप्तवती अस्ति यत् एतत् वीडियो समाचार उद्योगस्य प्रथमे स्तरे सफलतया सम्मिलितवान् अस्ति तथा च पारम्परिकस्य विडियो-आधारित-परिवर्तने अग्रणी अभवत् कागजमाध्यमाः विकासः उत्तमं प्रतिमानं प्रदाति। तस्मिन् एव वर्षे "सर्वमाध्यमानां कृते मूलसामग्रीनिर्माणस्य" लक्ष्यं प्रस्तावितं, "अस्माकं विडियो" Tencent इत्यनेन सह सहकार्यं कृत्वा अद्यत्वे "100 million+" इति सफलतया निर्मितम् " कागजमाध्यमपरिवर्तनस्य युगे घटना । "अस्माकं विडियो" इत्यस्य उत्कृष्टं नवीनता पाठसञ्चारस्य स्थाने विडियोनां व्यापकः उपयोगः अस्ति, विडियोद्वारा अभिव्यक्तिक्षमता पाठपर्यन्तं सीमितं नास्ति, तथा च क्रमेण वार्तानां विडियो-आधारितरूपान्तरणस्य साक्षात्कारः। अवश्यं, केवलं वार्तामूल्यं सुधारयितुम् रूपस्य लाभस्य उपरि अवलम्बनं पर्याप्तं नास्ति तथा च "We Video" इति पाठसामग्री, संचाररूपः, ब्राण्डप्रतिबिम्बः इत्यादीनां दृष्ट्या विकसितः अस्ति। अतः अयं लेखः अन्येषां पारम्परिककागजमाध्यमानां भविष्यविकासाय विचारान् प्रदातुं आशां कुर्वन् समाचारोत्पादानाम् नवीनतायाः विकासस्य च रणनीत्यानां विश्लेषणार्थं बीजिंग न्यूजस्य “We Video” इति शोधवस्तुरूपेण गृह्णाति।
1. “We Video” इत्यस्य विकासस्य स्थितिः ।
"अस्माकं विडियो" आपत्कालेषु समसामयिकविषयेषु च वार्तापत्रेषु केन्द्रितः अस्ति, "केवलं वार्ता करणं अन्यत् किमपि न" इति बोधयति, "वार्तावीडियोषु अस्मान् पश्यन्तु" इति नारा सह "वी विडियो" इत्यस्य सामग्रीयां राजनीतिः, अर्थव्यवस्था, संस्कृतिः, पर्यावरणसंरक्षणं, जनानां आजीविका, क्रीडा इत्यादीनि बहवः क्षेत्राणि सन्ति, तस्य उत्पादनसामग्री च "द बीजिंग न्यूज" इत्यस्य कुलवार्तानिर्माणस्य आर्धाधिकं भागं गृह्णाति एतावता "We Video" 100 जनानां परिपक्वदलरूपेण विकसितम् अस्ति, यत्र सामग्रीनिर्माणे, सामग्रीवितरणचैनलेषु, उपयोक्तृस्तरस्य च महती सुधारः अभवत् ।
(1) सम्पूर्णवर्गैः सह संचारमात्रिकं निर्मायताम्
"We Video" एकं विविधं उत्पादसंरचनां निर्माति तथा च MCN-मात्रिकं निर्माति, यत्र "स्थितिः", "मुखाः", "सूचना" तथा "We Live" इत्यादयः विविधाः स्तम्भाः सन्ति प्रत्येकं स्तम्भं भिन्नदिशासु केन्द्रितं भवति तथा च विभेदितानि उत्पादनानि निर्माति, यत् ब्राण्ड्-निर्माणाय अनुकूलं भवति । प्रत्येकं स्तम्भं उत्पादनचक्रस्य अनुसारं स्तरितं भवति, वार्तानां गभीरतायाः विस्तारस्य च आधारेण विपर्यस्तपिरामिडसंरचनायुक्ता उत्पादव्यवस्था निर्मीयते अस्मिन् संचारप्रतिरूपे बहुविधवार्ताकार्यक्रमप्रकाराः समाविष्टाः सन्ति, येन "अस्माकं विडियो" इत्यस्य उत्पादसंरचना समृद्धा भवति तथा च उपयोक्तृणां विविधवार्तामागधाः पूर्यन्ते एतादृशः विशिष्टः स्तम्भः विशिष्टदृष्टिकोणे केन्द्रितः भवति, तस्य स्वकीया दृढता च भवति, प्रेक्षकाणां कृते अनन्यवार्ताकृतयः प्रदाति ।
(2) समृद्ध उत्पाद विमोचन चैनल
बीजिंग न्यूजः टेन्सेन्ट् च अनेकानि बाधानि भङ्ग्य "We Video" इति संयुक्तरूपेण प्रक्षेपणं कर्तुं निश्चयं कृतवन्तौ, ते परस्परं सामर्थ्यं ज्ञात्वा परस्परं दुर्बलतां पूरयन्ति स्म, तथा च शक्तिशालिनः संयोजनेन एकस्य प्लस् एकस्य द्वयोः अधिकस्य प्रभावः उत्पन्नः नवम्बर् २०१७ तमे वर्षे बीजिंग न्यूज इत्यनेन सिना डॉट कॉम् इत्यनेन सह सहकार्यं कृत्वा बहुभिः चैनलैः वार्तासामग्रीः धक्कायितुं, तस्मिन् एव काले समाचारसामग्रीणां नियन्त्रणं कृत्वा विभेदितं सम्पादनं वितरणं च कर्तुं निर्णयः कृतः तदतिरिक्तं "वयं विडियो" इत्यनेन शताधिकाः मीडियासङ्गठनानि, सर्वकारीयवेइबो तथा च वेइबो तथा मियाओपाई इत्यत्र बृहत् वी इत्यनेन सह सहकारीसञ्चालनसमूहाः स्थापिताः, येन विडियो सामग्रीः तीव्रगत्या प्रसारितुं शक्नोति तत्सह वार्ताप्रसारस्य प्रभावस्य च विस्तारार्थं सेलिब्रिटी इफेक्ट् तर्कसंगतरूपेण उपयुज्यते ।
(3) उपयोक्तारः निरन्तरं वृद्धिं निर्वाहयन्ति
स्तम्भनिर्माणस्य आरम्भिकदिनानां तुलने "अस्माकं विडियो" इत्यस्य उपयोक्तृणां संख्यायां पृथिवीकम्पनं परिवर्तनं जातम्, क्लिक्-सङ्ख्यायां नाटकीयरूपेण वृद्धिः अभवत्, प्रभावः, ध्यानं च वर्षे वर्षे वर्धितम् अस्ति "We Video" इत्यस्य Weibo इत्यत्र १५.०९ मिलियनं प्रशंसकाः सन्ति, यस्य औसतं दैनिकं पठनं १० लक्षं+, सञ्चितं विडियो प्लेबैक् १४ अरबं अधिकं, तथा च १३४ मिलियन+ इत्यस्य पुनः ट्वीट् तथा पसन्दः, यत् दर्शयति यत् "We Video" इत्यस्य मध्ये अतीव लोकप्रियम् अस्ति उपयोक्तारः । यातायातः उपयोक्तृणां संख्या च एकस्य स्तम्भस्य आधारः भवति उपयोक्तारः विपण्यं सफलतया कब्जितुं बृहत् आँकडानां व्यापकसञ्चारमात्रिकायाः ​​च उपरि निर्भरं भवति ।
2. सामग्रीस्तरस्य “अस्माकं विडियो” इत्यस्य ब्राण्ड् निर्माणम्
(1) ग्रन्थस्य भाषिकलक्षणम्
1. मैत्रीपूर्णभाषा अधोगतदृष्टिकोणश्च
"अस्माकं विडियो" इत्यस्मिन् रिपोर्टिंग् दृष्टिकोणः नागरिकानां समीपे अस्ति, जनानां आजीविकायाः ​​विषये ध्यानं ददाति, उष्णघटनासु च केन्द्रितः अस्ति । जनसमुदायस्य विविधपठनआवश्यकतानां अनुकूलतायै "अस्माकं विडियो" इत्यस्य भाषा मैत्रीपूर्णा जीवनस्य च समीपस्था अस्ति वयं व्यावसायिकपदानि दैनिकपदेषु परिवर्तयितुं प्रयत्नशीलाः स्मः, अथवा विडियोमध्ये जनसामान्यं प्रति व्याख्यातुं प्रयत्नशीलाः स्मः जीवनस्य अवगमनं निकटं च कर्तुं, यत् प्रेक्षकाणां सूचनां प्राप्तुं अवगन्तुं च क्षमतां न्यूनीकरोति।
2. विषयं प्रकाशयित्वा जनानां आजीविकायाः ​​विषये ध्यानं दत्तव्यम्
विशिष्टवार्ताप्रतिवेदनेषु, लघुवीडियोनां दीर्घतायाः लक्षणैः सह मिलित्वा, "अस्माकं भिडियो" आपत्कालस्य स्थलगतप्रतिवेदनेषु, उष्णघटनानां निकटचित्रेषु, अनुवर्तनप्रतिवेदनेषु, अधिकसमयप्रतिक्रियाभिः सह वार्ताटिप्पणीषु च केन्द्रीक्रियते विमोचितेभ्यः भिडियोभ्यः ज्ञायते यत् "अस्माकं विडियो" इत्यस्य प्रतिवेदनानि सामाजिकं जनानां च आजीविका, यातायातस्य वातावरणं, आपत्कालः, सांस्कृतिकसुरक्षा इत्यादिषु विषयेषु केन्द्रीभवन्ति। "अस्माकं विडियो" प्रेक्षकाणां कृते सर्वाधिकं सहजं समृद्धं च चित्रानुभवं दातुं भवति, येन प्रेक्षकाणां कृते सूचनां उत्तमरीत्या प्रसारयितुं शक्यते। यथा, "अस्माकं विडियो" इत्यस्य उपस्तम्भः "यूयं सामग्रीः" समाजे लोकप्रियाः मृदुवार्ताः, पैन-सूचनाः च केन्द्रीकृताः सन्ति, समाचारस्य नवीनतां रुचिं च प्रकाशयति "वयं जीवामः" आकस्मिक-उष्ण-घटनासु, आचरणेषु च केन्द्रितः अस्ति प्रेक्षकाणां कृते स्थले एव लाइव प्रसारणम् "चेन् डी सेस्" इति एकः समाचारटिप्पणीस्तम्भः अस्ति यस्मिन् चेन् डी समाजे उष्णजनमतविषयाणां विश्लेषणं व्याख्यां च करोति, मानवतावादी भावनासु केन्द्रितः।
(2) सामग्रीनिर्माणस्य शैली
1. चित्रेन्द्रियं गृहीत्वा दृश्यभावं गृह्यताम्
"अस्माकं विडियो" प्रामाणिकतायां केन्द्रितः अस्ति। स्तम्भः "पाठ + मोबाईल लाइव प्रसारण" इति प्रतिरूपं स्वीकुर्वति यद्यपि दशसेकेण्ड् अधिकस्य लघुवार्ता-वीडियो सम्पूर्णं वार्ता-घटना वा कथा वा प्रस्तुतुं न शक्नोति, तथापि आयोजनस्य हाइलाइट-तत्त्वेषु केन्द्रीकरणेन विक्रय-बिन्दु-स्मृति-बिन्दु-निर्माणं सुलभं भवति . विडियोस्य मुख्यविषयः लाइव् इमेज् इत्यस्य प्रदर्शनं युगपत् ध्वनिं च भवति इदमपि ज्ञातव्यं यत् पाठः चित्राणि च परस्परं पूरयन्ति येन पठनक्लान्तिः न भवति, जनानां ध्यानं आकर्षयति, प्रेक्षकाणां ध्यानं आकर्षयति, वार्ता-वीडियो-सामग्री-प्रसारणं च सम्पन्नं भवति
2. टीका + उपशीर्षकाणि, अधिकतया युगपत् ध्वनिस्य प्रयोगः
स्क्रीन प्रस्तुतीकरणस्य दृष्ट्या "अस्माकं विडियो" विडियोस्य सामग्रीं सरलीकरोति, अव्यवस्थितसामग्रीम् अपसारयति, अत्यन्तं आवश्यकानि भागानि च प्रदर्शयति । तत्सह, येषु भागेषु दुर्बोधं भवति अथवा यत्र चित्रं लुप्तं भवति, तत्र प्रेक्षकाणां वार्तासामग्रीम् अवगन्तुं साहाय्यं कर्तुं कथनम् + उपशीर्षकाणां उपयोगः भवति "अस्माकं विडियो" इत्यस्य लघु-वीडियो-वार्ता-रिपोर्ट् मुख्यतया लाइव्-चित्रेषु तथा च एकत्रित-श्रव्येषु केन्द्रीभवति, येषां पूरकं रिपोर्टर्-अफ-स्क्रीन्-व्याख्यां भवति, येन उपयोक्तृभ्यः घटनायाः अन्तः-बहिः च व्यापकं विवरणं प्रदातुं शक्यते मीडिया एकीकरणस्य युगे जनसमूहः दृश्य-श्रवण-अनुभवानाम् अनुसरणं करोति युगपत् ध्वनि-युगपत्-बिम्बयोः उपयोगेन प्रेक्षकाः दृश्ये सन्ति इव अनुभूय प्रेक्षकाणां पठन-आवश्यकतानां पूर्तिं कुर्वन्ति
3. मौलिकसामग्रीषु ध्यानं दत्त्वा व्यावसायिकतायाः समर्थनं कुर्वन्तु
अवगम्यते यत् "स्पॉटलाइट्" एकः अन्वेषणात्मकः कार्यक्रमः अस्ति यः घटनानां स्वरूपं प्रकाशयितुं "अंडरकवर" इत्यस्य उपयोगं करोति; घटनायाः प्रति जनमतस्य दृष्टिकोणं, यत् मीडिया-माध्यमानां जनमतस्य दिशां समये ग्रहीतुं साहाय्यं करिष्यति, अतिव्यवहारस्य घटनां च परिहरति। एते स्तम्भाः "अस्माकं विडियो" इत्यनेन २०१८ तमे वर्षे मूलभावनायाः पूर्णं नाटकं दत्त्वा निर्मिताः नवीनाः मौलिकाः कार्यक्रमाः सन्ति । यस्मिन् युगे सर्वे स्वमाध्यमाः सन्ति, तस्मिन् युगे पत्रकारिताव्यावसायिकतायाः अनुसृतस्य आदर्शस्य यूटोपिया इत्यस्य महत्त्वं अद्यापि महत् अस्ति । "अस्माकं विडियो" इत्यस्य संचारदलः दलस्य समृद्धीकरणार्थं समृद्धसैद्धान्तिकज्ञानं, सशक्तसूचनापरीक्षणक्षमता, उच्चपत्रकारितानीतियुक्ताः उत्कृष्टप्रतिभानां नियुक्तिं निरन्तरं कुर्वन् अस्ति। "अस्माकं विडियो" इत्यस्य अधिकांशः विडियो सामग्रीः स्वयं संवाददातृभिः एकत्रितः भवति, साक्षात्कारतत्त्वानि योजयित्वा, अधिकतया लाइव् इमेज् इत्यस्य उपयोगेन, युगपत् ध्वनिं च, व्यावसायिकं वास्तविकं च वार्ता रिपोर्ट् कर्तुं, तस्मिन् एव काले वयं सामग्रीनिर्माणे अन्यैः माध्यमैः सह भेदं निर्वाहयामः , यत् "We Video" video” इति प्रतिस्पर्धात्मकं लाभं अपि जातम् अस्ति ।
(३) स्तम्भविमोचनार्थं नियमाः
1. विमोचनसमयः प्रेक्षकाणां पठन-अभ्यासस्य अनुकूलः भवति
लघुवार्ता-वीडियो-कृते, उचित-विमोचन-समयः सुनिश्चितं कर्तुं शक्नोति यत् सामग्री अधिकान् दर्शकान् प्राप्तुं शक्नोति, तस्मात् संचार-प्रभावे सुधारः भवति । समाचार-लघु-वीडियो-प्रसारणे उपयोक्तृणां ध्यानं सूचना-आवश्यकता च अवश्यं गृह्णीयात्, अतः विमोचनसमयः उपयोक्तुः दैनन्दिनजीवनस्य कार्यतायाश्च मेलनं भवितुमर्हति । लघु-वीडियो-मञ्चेषु उपयोक्तृन् आकर्षयितुं, धारयितुं च निश्चितं अद्यतन-आवृत्तिः निर्वाहयितुम् आवश्यकम् अस्ति । अस्मिन् दिने बहुवारं सामग्रीं प्रकाशयितुं शक्यते । विखण्डितपठनस्य युगे जनसमूहः मनोरञ्जनाय विखण्डितरूपेण पठितुं प्रवृत्तः भवति । अतः "We Video" सामाजिकविकासप्रवृत्तेः अनुरूपं भवति तथा च प्रेक्षकाणां पठन-अभ्यासानां अनुकूलं भवति, स्थिरं प्रकाशन-प्रतिमानं निर्मायति तथा च समाचार-सूचनायाः अवधिं प्रायः 2 मिनिट्-पर्यन्तं स्थापयति यतः जनसमूहः दिवसे कार्यं करोति, अध्ययनं च करोति, अतः एव अस्ति वार्तासूचना प्राप्तुं सुलभं न भवति, अतः मुक्तं भविष्यति समयविभागः अपराह्णे वा सायं वा व्यवस्थापितः भवति।
2. घटनायाः महत्त्वं विमोचनस्य आवृत्तिं निर्धारयति
आयोजनस्य महत्त्वं प्रभावितं कुर्वन्तः कारकाः प्रेक्षकाणां संख्या, समाजे प्रभावस्य अवधिः, सामाजिकसदस्यानां व्यवहारे प्रभावस्य प्रमाणं च सन्ति "अस्माकं विडियो" सामान्यतया विडियोस्य दृश्यानां पुनः पोस्ट्-सङ्ख्यायाः आधारेण कस्यापि आयोजनस्य महत्त्वं न्याययति । प्रेक्षकाणां उच्चं ध्यानं आकर्षयति समाजे च महत् प्रभावं जनयति इति सूचनायाः कृते, बहुविधप्रतिवेदनानां व्यवस्थां कुर्वन्तु, अनन्तरं विकासेषु ध्यानं निरन्तरं ददति, नवीनतमसूचनाः समये एव विमोचयन्तु, प्रेक्षकाणां कृते नवीनतमसूचनाः अवगन्तुं मार्गाः प्रदातुं च तद्विपरीतम्, सामान्यघटनानां कृते, सुनिश्चितं कर्तुं एकं प्रतिवेदनं चिनुत वार्तासूचनायाः प्रसारः वार्तासंसाधनानाम् अत्यधिकं न व्याप्तः भविष्यति। सामग्रीयाः प्रसारप्रभावः अधिकतमः भवति इति सुनिश्चित्य भिन्न-भिन्न-घटनानां महत्त्वस्य अनुसारं प्रकाशन-आवृत्तिं चयनं कुर्वन्तु तथा च अधिक-प्रेक्षकाणां सूचनां प्राप्तुं प्रेक्षकाणां ध्यानं आकर्षयितुं च सहायकं भवति
3. मञ्चस्तरस्य “We Video” इत्यस्य ब्राण्ड् निर्माणम्
(१) सामग्री राजा, चैनलाः महत्त्वपूर्णाः
वर्तमानविपण्यवातावरणे भयंकरबहुमाध्यमप्रतिस्पर्धायां पारम्परिककागजमाध्यमानां सामग्रीयाः गुणवत्तां निरन्तरं "परीक्षणं" करणीयम्, तत्कालीनविकासप्रवृत्तीनां पूर्णतया अनुपालनं करणीयम्, विपण्यविस्तारार्थं बहुमाध्यमानां उपयोगः च अपरिहार्यः अस्ति अतः "नवीन-ट्रोइका" अर्थात् सर्व-माध्यम-सम्पादनं, सर्व-माध्यम-सञ्चालनं, व्यावसायिकं चल-वितरण-दलं च निर्मातुं परिवर्तने कागज-माध्यमानां तत्कालीन-आवश्यकता वर्तते "We Video" उच्चगुणवत्तायुक्तसामग्रीम् धक्कायितुं बहुविधचैनलस्य उपयोगं करोति, यत् उत्तमवार्ताप्रसारप्रभावं आनयति तथा च पारम्परिकमाध्यमानां संचारदुविधां परिवर्तयति। एकीकृतमाध्यमानां युगे पारम्परिकमाध्यमसामग्री तथा चैनल् उभयत्र केन्द्रीभूता भवितुमर्हति, विभेदितसामग्रीनिर्माणं प्राप्तुं "द्वौ सूक्ष्मौ एकं च टर्मिनल्" सक्रियरूपेण विकसितुं, सर्वमाध्यमसामग्रीविमोचनचैनलस्य निरन्तरं अनुकूलनं च, संचारस्य व्याप्तिविस्तारं च निरन्तरं सूचनां प्रसारयन्, यत् उपयोक्तृणां अनुकूलतां ताजगीं कर्तुं अनुकूलं भवति , उपयोक्तृभिः सह अन्तरक्रियां सुदृढां करोति।
(2) ब्राण्डिंग् इत्यत्र ध्यानं दत्त्वा दृश्यतां वर्धयन्तु
"We Video" Tencent इत्यनेन सह सहकार्यं करोति Tencent इत्यस्य विशालस्य उपयोक्तृ-आधारस्य, ध्यानस्य च समर्थनेन ब्राण्ड्-जागरूकतायाः अधिकं विस्तारः कृतः अस्ति । "We Video" इत्यनेन विमोचितेषु लघुवार्ता-वीडियोषु आरम्भे उपरि दक्षिणकोणे "we" इति चिह्नं योजितं भविष्यति, यत् सूचयति यत् "We Video" इति स्तम्भेन संकलितं वितरितं च, लोगो एकीकृत्य क ब्राण्डपरिचयः। तस्मिन् एव काले प्रमुखेषु उत्सवेषु वा आयोजनेषु वा उपयोक्तृभिः सह संवादं कुर्वन्तु येन तेषां प्रभावः वर्धते । यथा, २०२३ तमस्य वर्षस्य नवम्बरमासे दीदी-सॉफ्टवेयरं अचानकं दुर्घटितम् अभवत् "We Video" इत्यनेन Weibo इत्यत्र मतदान-अभियानं प्रारब्धम्, "Didi crashed, was your work affected?" मतदाने जनसमूहः सक्रियरूपेण भागं गृहीतवान् । "वयं विडियो" आयोजनेभ्यः विषयान् उत्पन्नं कर्तुं चर्चां च कर्तुं उत्तमः अस्ति, तस्मात् विषयविपणनस्य प्रचारं करोति, उपयोक्तृभ्यः अन्तरक्रियां कर्तुं सन्देशं त्यक्तुं च आकर्षयति, प्रभावं वर्धयति, यातायातस्य, मुखवाणीयाः च द्विगुणवृद्धिं प्राप्तुं च शक्नोति
(3) मॉडलं परिवर्त्य संग्रहणं, सम्पादनं, वितरणं च अनुकूलितं कुर्वन्तु
मीडिया एकीकरणस्य तथा च मोबाईलरूपान्तरणस्य प्रक्रियायां बीजिंग न्यूज इत्यनेन सम्पादकमण्डलस्य उत्तरदायित्वप्रणालीं मूल्याङ्कनप्रणाली च सुदृढा कृता, तथा च उपयोक्तृआवश्यकताभिः सह मिलित्वा, मूल 7×18-घण्टासामग्री-अद्यतन-प्रणालीं 7×24 घण्टां यावत् उन्नयनं कृतम्, सह तत्काल समीक्षा अनुमोदनं च तत्कालं समीक्षां विमोचनं च पारम्परिक एकवारं एकीकृतसम्पादनात् चतुर्गुणं एकीकृतसम्पादनपर्यन्तं सामग्रीनिर्माणप्रक्रियाम् वर्धयति, येन समाचारसामग्रीणां एकवारं संग्रहणं, बहुविधजननं, बहुचैनलवितरणं च प्राप्यते प्रमुखघटनानां प्रतिवेदनानां कृते संवाददातारः पाठस्य, छायाचित्रस्य, भिडियो इत्यादीनां रूपेण लाइव-दृश्यानि पुनः प्रेषयिष्यन्ति।एतत् अनन्तरं एकीकृतप्रसारणानां कृते लाभप्रदं भवति तथा च आयोजनस्य व्यापकं क्रमणं एकीकृतप्रतिवेदनं च सुलभं करोति। अधुना वार्तासङ्ग्रहे वितरणे च काल-अन्तरिक्ष-अन्तरयोः प्रभावः क्रमेण दुर्बलः भवति, तदनुसारं वार्ता-निर्माणस्य पद्धतयः अपि परिवर्तन्ते । सामान्यतया संजालप्रौद्योगिक्याः विकासस्य कारणात् स्थले संगृहीतदृश्यानि, ध्वनयः, चित्राणि च अत्यल्पकाले एव सम्पादनार्थं विमोचनार्थं च अग्रेतः आधारशिबिरं प्रति प्रेषयितुं शक्यन्ते यथा यथा समयः गच्छति तथा तथा अधिकानि सूचनानि पुनः प्रेष्यन्ते, मूलसूचनया सह एकीकृत्य स्थापयितुं शक्यन्ते, एषा सूचनाप्रक्रियाविधिः "केन्द्रीयपाकशाला" इत्यस्य सदृशी अस्ति, या न केवलं सूचनायाः पूर्णतया उपयोगं करोति, अपितु पत्रकारानां कार्ये अपि सुधारं करोति .
(4) चित्रवर्गीकरणं व्यक्तिगतसञ्चारः च
उपयोक्तृणां पठन-अभ्यासानां विश्लेषणस्य आधारेण, मोबाईल-फोनस्य डिजाइनस्य च आधारेण, उपयोक्तृभ्यः वार्ता-प्रेक्षणाय ऊर्ध्वाधर-पर्दे अधिकं सुलभं भवति । क्षैतिजपर्दे चित्रं अधिकानि सूचनानि वहति, यत् घटनायाः विवरणं स्पष्टतया दर्शयितुं, आख्यानं अधिकं पूर्णं कर्तुं च अनुकूलम् अस्ति । अतः "अस्माकं विडियो" इत्यस्मिन् चित्रप्रस्तुतिः न केवलं लम्बवत् पटलस्य अथवा क्षैतिजपर्दे रूपस्य उपयोगं करोति, अपितु तेषां संयोजनस्य उपयोगं करोति । परन्तु उपयोक्तृणां पठन-अभ्यासानां कारणात् विडियोषु ऊर्ध्वाधरपटलानां अनुपातः अधिकः भवति, यदा तु क्षैतिजपटलानां उपयोगः प्रायः प्रमुखेषु आयोजनेषु अथवा अधिकगम्भीरेषु अवसरेषु भवति
4. उपसंहारः
बीजिंग न्यूज इत्यनेन "अस्माकं विडियो" इत्यस्य सफलः अन्वेषणः पारम्परिकमाध्यमानां परिवर्तनस्य विकासस्य च उदाहरणं प्रददाति । वर्तमानमाध्यमपरिवर्तनस्य मूलं अद्यापि चल, सामाजिकं, बुद्धिमान् च अस्ति, यत् पारम्परिकमाध्यमेन उपयोक्तृआवश्यकतासु ध्यानं दातुं आवश्यकम् अस्ति । "We Video" इत्यस्य उत्पादाः "लघुः" भूत्वा, वार्ताघटनानां प्रसारणं शीघ्रं कृत्वा अधिकं पृथिव्यां कृत्वा विजयं प्राप्नोति । परन्तु लघुवार्ता-वीडियोषु वार्ता-घटनानां प्रस्तुतिः चरणबद्धरूपेण सीमितं च भवति, गहन-समाचार-कृते विडियो-प्रयोगः कथं करणीयः इति अद्यापि मीडिया-जनानाम् सक्रियरूपेण अन्वेषणस्य आवश्यकता वर्तते । मीडिया एकीकरणस्य विकासस्य च प्रक्रियायां अवसराः, चुनौतयः च सह-अस्तित्वम् अस्ति .
स्रोतः "समाचार विश्व"।
सम्पादक जेङ्ग मि
द्वितीयः परीक्षणः फेङ्ग लुयुः
तृतीयनिरीक्षणस्य चेन् फावेन्
प्रतिवेदन/प्रतिक्रिया