2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-सिंगापुर जिंग्वेई, १२ अगस्त (वाङ्ग युलिंग) अद्यैव "अभिनव औषधानां बृहत् भ्राता" इति नाम्ना प्रसिद्धेन बेइजीने इत्यनेन वर्षस्य प्रथमार्धे तारा उत्पादस्य ज़ानुब्रुटिनिब् इत्यस्य वैश्विकविक्रयः ८ अधिकः इति प्रकटितः अरब युआन्, यस्य अमेरिकीविपण्यतः विक्रयः ५.९०३ अरब युआन् आसीत्, यत् वर्षे वर्षे १३४.४% वृद्धिः अभवत् ।
17 तमे स्वास्थ्योद्योगस्य (अन्तर्राष्ट्रीय) पारिस्थितिकसम्मेलनेन - 2024 Xipu सम्मेलनेन 11 तमे दिनाङ्के आयोजिते स्वास्थ्योद्योगराजधानीशिखरसम्मेलने अतिथयः अभिनवौषधानां अन्तर्राष्ट्रीयविकासप्रवृत्तेः विषये चर्चां कृतवन्तः। अतिथयः मन्यन्ते स्म यत् पूर्ववर्षेषु सामरिकस्तरस्य तुलने चीनदेशस्य औषधकम्पनीनां विदेशगमनस्य दिशा स्पष्टा अस्ति तथा च केषाञ्चन कम्पनीनां लाभः अन्तर्राष्ट्रीयकरणेन प्राप्तः अस्ति तथा च तेषां कार्यप्रदर्शनं क्रमेण साकारं जातम्।
चीन बायोफार्मास्यूटिकल्स् इत्यस्य कार्यकारीनिदेशकः वरिष्ठः उपाध्यक्षः च ज़ी ज़िन् इत्यस्य मतं यत् नीतयः अधुना नवीनतायाः कृते नूतनाः आवश्यकताः अग्रे स्थापयन्ति, अन्तर्राष्ट्रीयमानकैः सह सङ्गतिं कर्तुं नियामकसमर्थनं च त्वरितम् अस्ति। नवीनतास्तरस्य बृहत् औषधकम्पनीनां अनेके लाभाः सन्ति, यथा स्रोतनवाचारस्य नैदानिकपरिवर्तनस्य च समर्थनार्थं सशक्तसहकार्यजालम्, नवीनतायाः परिणामानां रक्षणार्थं परिपक्वं बौद्धिकसम्पत्त्यव्यवस्था, बाजारसाक्षात्कारस्य समर्थनार्थं परिपक्वविक्रयप्रणाली च
ज़ी ज़िन् इत्यनेन उल्लेखितम् यत् चीनीय-औषध-कम्पनीनां कृते विदेश-प्रतिरूपे मुख्यतया स्वनिर्मित-विदेशीय-दलानि, सहकारी-विकासः, बाह्य-अनुज्ञापत्रं च समाविष्टम् अस्ति परन्तु विदेशेषु स्वकीयं दलं निर्मातुं कठिनं भवितुमर्हति यथा अधिकं सम्झौता सहकारीविकासः भवति उदाहरणार्थं चीन बायोफार्मास्यूटिकल्स् अन्यैः औषधकम्पनीभिः सह सहकार्यं कर्तुं विदेशेषु विपण्येषु नवीनौषधानां अधिकारान् हितं च उपयुज्यते।
परन्तु ज़ी ज़िन् इत्यनेन एतदपि उक्तं यत् यद्यपि चीनीय औषधकम्पनीनां नवीनतास्तरस्य अन्तर्राष्ट्रीयविपण्यं आलिंगयितुं क्षमता आरब्धा अस्ति तथा च औषधपाइपलाइनः तीव्रगत्या वर्धमानः अस्ति तथापि चीनस्य नवीनदवाजानां नवीनतायाः प्रमाणम् अद्यापि अपर्याप्तम् अस्ति।
गन्ली औषधालयस्य मुख्याधिकारी सन चेङ्गः अवदत् यत् अन्तर्राष्ट्रीयकरणप्रक्रिया कार्यप्रदर्शनस्य उन्नयनार्थं अधिकाधिकं महत्त्वपूर्णा अस्ति। २०२३ तमे वर्षे गन्ली फार्मास्युटिकल् इत्यस्य अन्तर्राष्ट्रीयविक्रयराजस्वं ३२७ मिलियन युआन् यावत् भविष्यति, तथा च २०२४ तमे वर्षे परिचालनराजस्वे अन्तर्राष्ट्रीयव्यापारस्य योगदानं वर्धते इति अपेक्षा अस्ति
सन चेङ्ग इत्यनेन उल्लेखः कृतः यत् अन्तर्राष्ट्रीयकरणप्रक्रियायाः दृष्ट्या गन्ली फार्मास्यूटिकल्स् सम्प्रति मुख्यतया उदयमानबाजारदेशेषु केन्द्रीकृतः अस्ति, कच्चामालस्य निर्यातप्रतिरूपे केन्द्रितः अस्ति, केषाञ्चन उपकरणानां निर्यातेन सह सहकार्यं करोति, भरणार्थं तथा ओईएमार्थं स्थानीयसाझेदारानाम् अन्वेषणेन विक्रयणं च करोति .
तस्मिन् एव काले गन्ली फार्मास्युटिकल्स यूरोप-अमेरिका-देशयोः अपि विपण्यप्रवेशं प्रवर्धयति सम्प्रति दीर्घकालीन-इन्सुलिन-ग्लार्जिन्, द्रुत-अभिनय-इन्सुलिन-एस्पार्ट्, द्रुत-अभिनय-इन्सुलिन-लिस्प्रो-इत्यादीनां त्रीणां पीढीनां कृते यू.एस. खाद्य-औषध-प्रशासनम् (FDA) तथा यूरोपीय-औषध-एजेन्सी (EMA) इत्यनेन कारखानस्य स्वीकारः कृतः, निरीक्षणं च कृतम् । "यूरोपीय-अमेरिका-विपण्येषु चीनीय-विपण्येषु च इन्सुलिन-उत्पादानाम् औसत-अन्तर्-विक्रय-मूल्येन वयं तुलनां कृतवन्तः। वयं पश्यामः यत् यूरोपीय-अमेरिका-विपण्ययोः चीन-विपण्ययोः च मूल्यान्तरम् अद्यापि तुल्यकालिकरूपेण बृहत् अस्ति। अस्माकं कृते अस्माभिः अवश्यमेव यूरोपीय-अमेरिकन-विपण्यं यथाशीघ्रं उन्नतयितुं प्रयतन्ते तथा च भविष्यस्य विपण्यप्रतिस्पर्धायाः सामना कर्तुं भेदभावस्य अनुसरणं कर्तुं प्रयतन्ते" इति सन चेङ्गः अवदत्।
मैवेई बायोटेक्नोलॉजी इत्यस्य निदेशकः वरिष्ठः उपाध्यक्षः च हू हुइगुओ इत्यनेन उक्तं यत् चीनीय औषधकम्पनीनां कृते प्रथमं न्यूनमूल्यकर्तृकं एपिआइ तथा जेनेरिक औषधानि निर्यातयन्ति ततः ते अभिनव-उच्च-स्तरीय-जेनेरिक-औषधानां निर्यातार्थं "मेड इन चाइना"-देशं गच्छन्ति ;
विभिन्नप्रकारस्य कम्पनीनां विदेशरणनीतयः विषये हू हुइगुओ इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयकरणं व्यवस्थितपरियोजना अस्ति औषधविकासस्य समये उत्तममार्गस्य परिकल्पना करणीयम्, उत्पादस्य अनुसारं विदेशीयरणनीतिः चयनं च आवश्यकम्। नवीनौषधानां लक्ष्यविपण्यं मुख्यतया यूरोपीय-अमेरिकन-बाजारेषु भवितुमर्हति, यत्र उदयमान-बाजारेषु अल्पाः अवसराः सन्ति, जैव-सदृश-औषधानि प्रथमं उदयमान-बाजारेषु गन्तव्यानि, यूरोपीय-अमेरिकन-बाजारेषु च सावधानाः भवेयुः तथा उदयमानविपण्यं आच्छादयति।
हु हुइगुओ इत्यनेन उक्तं यत् लक्ष्यविपणयः भिन्नाः सन्ति, तथा च उत्पादाः विकासप्रतिमानस्य, विदेशमार्गस्य, समयविकल्पस्य च दृष्ट्या अपि भिन्नाः सन्ति उदयमानविपण्येषु नवीनौषधानां अवसराः किमर्थम् अल्पाः इति विषये हु हुइगुओ इत्यनेन उक्तं यत् एतत् उदयमानविपण्यव्यवस्थाभिः सह सम्बद्धम् अस्ति। “यतो हि अधिकांशस्य उदयमानविपण्यदेशानां नियमाः सन्दर्भदेशव्यवस्थायाः आधारेण भवन्ति, तेषां अनुमोदितानां उत्पादानाम् अनुमोदनं प्रथमं सन्दर्भदेशे एव भवितुमर्हति, अतः नवीनौषधानां निर्यातविपण्यम् अद्यापि मुख्यतया यूरोपीय-अमेरिकन-विपण्यं भवति, तथा च एतत् क विदेशीय प्राधिकरणैः सह सहकार्यं कर्तुं बुद्धिमान् मार्गः " हु हुइगुओ अवदत्।
भविष्ये नवीनौषधानां अन्तर्राष्ट्रीयकरणस्य अवसरानां विषये हुहुइगुओ इत्यनेन उल्लेखितम् यत् एकतः वैश्विकरूपेण विभेदितचिकित्सालाभेषु ध्यानं दत्तुं अपूरितचिकित्सा आवश्यकतानां समाधानं च आवश्यकम् अपरतः प्रतिपिण्डं एडीसी क्षेत्रं च अद्यापि भविष्यति भविष्ये विदेशविस्तारस्य कृते महत्त्वपूर्णं केन्द्रं भवतु .
(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकस्य वांग युलिंग् इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)
(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)
चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।
प्रभारी सम्पादकः : Xue Yufei Li Zhongyuan