2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल प्रथम विमोचन |.
लेखक|
तूफानः आगच्छति।
यदा एव कारकम्पनीनां मूल्ययुद्धं प्रचलति स्म तदा एव शीतलजलस्य कुण्डं पातितम् । एकस्मिन् वर्षे सम्भाव्यस्य अत्यन्तं दबावस्य सज्जतायै चिप् स्वायत्ततायाः दरस्य अन्वेषणार्थं विविधाः कारकम्पनयः क्रमशः प्रतिवेदनानि प्राप्तवन्तः वर्तमान स्थितिः अत्यन्तं निराशावादी अस्ति ।
तस्य विपरीतम् एनवीडिया इत्यस्य "विशेषसंस्करणस्य" चिप्स् चीनदेशे निरन्तरं सुविक्रयणं कुर्वन्ति । यद्यपि कम्प्यूटिंग्-शक्ति-प्रदर्शनं ८५% न्यूनीकृतम् अस्ति तथापि एनवीडिया-संस्थायाः भविष्यवाणी अस्ति यत् वर्षस्य अन्तः चीनदेशं प्रति १० लक्षं एआइ-चिप्स् निर्यातयिष्यति, यस्य कुलमूल्यं प्रायः ९० अरब-युआन्-रूप्यकाणां बराबरम् अस्ति
एकमात्रं आशा हुवावे इत्यस्य अस्ति, परन्तु वास्तविकता कल्पितात् दूरतरं जटिला अस्ति, हुवावे च मुख्यकुञ्जी नास्ति ।
आत्मपरीक्षणस्य तूफानः कार-उद्योगं व्याप्नोति।
क्रमेण कारकम्पनीभ्यः सूचनाः प्राप्ताः यत् सेप्टेम्बरमासस्य अन्ते यावत् चिप् स्वायत्ततादरस्य सम्यक् अन्वेषणं सम्पन्नं कर्तव्यम् इति।विदेशीयमाध्यमेन ज्ञातं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन BYD, Geely इत्यादीनां विद्युत्वाहनकम्पनीनां कृते स्थानीयविद्युत्घटकक्रयणस्य विस्तारः करणीयः, घरेलुअर्धचालकचिप्स् इत्यस्य उपयोगं त्वरयितुं च आवश्यकता वर्तते। कथ्यते यत् मूलतः एकः अनौपचारिकः लक्ष्यः आसीत् यत् कारकम्पनीभिः २०२५ तमवर्षपर्यन्तं स्थानीयचिप्सक्रयणस्य पञ्चमांशपर्यन्तं विस्तारः करणीयः आसीत्, परन्तु स्थानीयचिप्सस्य अनुपातस्य वर्तमानप्रगतेः दरः अतीव असन्तोषजनकः अस्ति
तदनन्तरं वाहनचिप्सस्य घरेलुप्रतिस्थापनविषये विशेषज्ञस्य निमेषाः विपण्यां प्रसारिताः, येन पुष्टिः अभवत्"२०२४ तमे वर्षे २५% स्थानीयकरणदरस्य लालरेखां प्राप्नुवन्तु ये उद्यमाः लालरेखां न प्राप्नुवन्ति ते क्रमेण प्राधान्यनीतिषु न्यूनीकरणं करिष्यन्ति तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् अनिवार्याः आवश्यकताः भविष्यन्ति।
किं अधिकं ध्यानं अर्हति यत् अस्मिन् निमेषे "auto chip localization rate" इत्यस्य दत्तांशः विस्तरेण क्रमितः भवति, यत् आश्चर्यजनकम् अस्ति:
“कार मस्तिष्क” SoC चिप्स् इत्यस्य स्थानीयकरणस्य दरः सम्प्रति १०% तः न्यूनः अस्ति ।अद्यापि मुख्याः आपूर्तिकर्ताः NVIDIA, Qualcomm, Intel इत्यादयः सन्ति । होराइजन्, ब्लैक सेसम इत्यादयः घरेलुसप्लायराः अत्यन्तं न्यूनं विपण्यभागं धारयन्ति ।
“ऑटोमोटिव नर्वस सिस्टम्” एमसीयू चिप्स् इत्यस्य स्थानीयकरणस्य दरः १०% तः न्यूनः भवति ।उच्चस्तरीय MCU क्षेत्रे प्रायः स्थानीयीकरणं नास्ति, मुख्याः आपूर्तिकर्ताः च NXP, Infineon, Renesas इत्यादयः सन्ति । BYD, New Tangwei इत्यादीनां घरेलुसप्लायरानाम् मध्यतः निम्नपर्यन्तं विपण्यां निश्चितः भागः अस्ति ।
"कारस्मृतिः" स्मृतेः क्षेत्रे स्थानीयकरणस्य दरः अपि १०% तः न्यूनः भवति ।मुख्याः आपूर्तिकर्ताः माइक्रोन्, सैमसंग, हाइनिक्स इत्यादयः सन्ति । याङ्गत्से रिवर स्टोरेज, चाङ्गक्सिन् स्टोरेज इत्यादीनां घरेलुसप्लायरानाम् प्रदर्शनं विपण्यां दुर्बलं कृतम् अस्ति ।
"ऑटोमोटिव मांसपेशी" शक्ति अर्धचालकानाम् स्थानीयकरणस्य दरः तुल्यकालिकरूपेण उत्तमः भवति, विशेषतः IGBT तथा सिलिकॉन् कार्बाइड् इत्येतयोः स्थानीयकरणस्य दरः क्रमशः ३०% तथा ३५% यावत् अभवत् । परन्तु मुख्यड्राइवक्षेत्रे स्थानीयकरणस्य दरः न्यूनः भवति, प्रायः २०% । प्रमुखाः घरेलुसप्लायराः सीआरआरसी टाइम्स् इलेक्ट्रिक्, बीवाईडी इत्यादयः सन्ति ।
"वाहनमुखविशेषता" संवेदकानां क्षेत्रे स्थानीयकरणस्य दराः भिन्नाः भवन्ति, तापमानसंवेदकानां इत्यादीनां केषाञ्चन प्रकाराणां स्थानीयकरणस्य दरः तुल्यकालिकरूपेण अधिकः भवति, यः ६०%-७०% यावत् भवति । परन्तु मध्यतः उच्चस्तरीयविपण्ये दबावसंवेदकानां त्वरणसंवेदकानां च स्थानीयकरणस्य दरः न्यूनः भवति । प्रमुखाः अन्तर्राष्ट्रीयसप्लायराः हनीवेल्, इन्फिनिओन् इत्यादयः सन्ति ।
सरलतया वक्तुं शक्यते यत् .मध्यतः उच्चस्तरीयं वाहनचिप्स् इत्यस्य क्षेत्रे स्थानीयकरणस्य दरः अतीव आशावादी नास्ति ।उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य पञ्चमविद्युत्संस्थानस्य घटकसामग्रीसंस्थायाः वरिष्ठोपाध्यक्षः लुओ दाओजुन् सार्वजनिकरूपेण अवदत् यत् -
"चीनदेशे बृहत्तमा नूतन ऊर्जावाहनस्य उत्पादनक्षमता अस्ति, (चिप्) उपयोगः अपि वर्धमानः अस्ति। परन्तु।"चिप्सस्य आत्मनिर्भरतायाः दरः सम्प्रति १०% तः न्यूनः अस्ति ।, इति संरचनात्मकः अभावः । " " .
द्रष्टुं शक्यते यत् कारकम्पनीनां मूल्ययुद्धं पूर्णतया प्रचलति, परन्तु कोरस्य भाग्यं अद्यापि बहिःस्थानां हस्ते एव अस्ति। केचन विश्लेषकाः दर्शितवन्तः यत् न्यूनतांत्रिकसीमायुक्ते, उच्चस्थानीयकरणदरेण च वाहनचिपविपण्ये अपिमूल्ययुद्धेषु अवलम्ब्य उपयोगस्य समग्रव्ययस्य गणनां कृत्वा स्थानीयकम्पनयः अन्तर्राष्ट्रीयनिर्मातृणां विजयं प्राप्तुं न शक्नुवन्ति ।
उदाहरणार्थं चिप्स मूलनिर्मातृभिः चिप्स प्रतिस्थापनविषये लघुमध्यमकारकम्पनीनां चिन्ता न्यूनीकर्तुं पर्याप्तं गुणवत्तानियन्त्रणं कार्यात्मकसत्यापनं च करणीयम् अन्यथा केवलं तस्य उपयोगः एव भविष्यति अन्तर्राष्ट्रीयनिर्मातृभिः स्वं सिद्धयितुं महान् उत्पादस्य नकारात्मकं उदाहरणम्।
यथा यथा अमेरिकीनिर्वाचनस्थितिः परिवर्तते तथा तथा शीघ्रमेव अधिकः तीव्रः चरमदबावः आगन्तुं शक्नोति। अन्तःस्थजनाः आह्वानं कुर्वन्ति“स्वतन्त्राः ब्राण्ड्-संस्थाः गृहयुद्धं त्यक्त्वा शीघ्रमेव अटन् चिप्स्-समस्यायाः समाधानं कुर्वन्ति”. BYD, Great Wall, Geely, SAIC च अन्यस्य कस्यचित् अवमाननं न कुर्वन्ति । यदा कश्चन अटति तदा यदि कस्यचित् प्रमुखघटकाः सन्ति तर्हि अन्येभ्यः घरेलुभ्रातृकम्पनीभ्यः वितरितुं शक्यन्ते वा?
प्रश्नः अस्ति यत् एतावता कठिनशक्तिः कस्य अस्ति ? केचन उत्साही नेटिजनाः सूचितवन्तः यत् हुवावे मूलतः उपर्युक्तानि चिप्स् निर्मातुम् अर्हति ।इदमपि सूचितं यत् हुवावे इत्यस्य निम्नस्तरीयः मोबाईल-फोनः नोवा-इत्यस्य विक्रयणं ५० लक्षं न्यूनं भवति, चिप्-उत्पादनक्षमता च घरेलुकारनिर्मातृभ्यः स्थानान्तरिता भवेत्, सर्वाधिकं कठिनं कारचिपं समाधानं प्राप्तम् अस्ति Huawei इत्यस्य पूर्णं उत्पादनं 2 मिलियन स्मार्ट ड्राइविंग चिप्स उच्चस्तरीयकारानाम् आवश्यकतां पूरयितुं शक्नोति।
एतत् वक्तुं सुलभं, परन्तु तत् कर्तुं यथार्थं न भवेत् ।
एनवीडिया इत्यस्य मूल्येषु कटौतीं कर्तुं बाध्यतायाः हुवावे इत्यस्य कथा अद्यैव विपरीता अभवत् ।
पूर्वं प्रासंगिकमाध्यमानां समाचारानुसारं एनवीडिया चीनीयविपण्यं प्रति आपूर्तिकृतानां एच्२० आर्टिफिशियल इन्टेलिजेन्स् चिप्स् इत्यस्य मूल्यं न्यूनीकृतवान् केषुचित् सन्दर्भेषु एच्२० चिप्स् इत्यस्य मूल्यं हुवावे इत्यस्य एसेण्ड् ९१०बी इत्यस्मात् १०% अधिकं न्यूनम् अस्ति । कारणं यत् केषुचित् प्रमुखेषु सूचकेषु Ascend 910B चिप् H20 इत्यस्मात् उत्तमं प्रदर्शनं कृतवान्, यस्य परिणामेण Nvidia H20 इत्यस्य दुर्बलविक्रयः अभवत् तथा च मूल्येषु बाध्यतां कृतवान्
परन्तु इदानीं तत् पश्यन्हुवावे इत्यस्य कृते स्वस्य लाभं निर्वाहयितुं कठिनम् अस्ति ।मोर्गन स्टैन्ले इत्यस्य प्रतिवेदने सूचितं यत् चीनीयविपण्ये विशेषरूपेण आपूर्तिकृतानां एनवीडिया इत्यस्य एच्२० श्रृङ्खलायाः कृत्रिमबुद्धिचिप्सः बैडु, अलीबाबा, टेन्सेण्ट्, बाइटडान्स इत्यादीनां चीनीयप्रौद्योगिकीविशालकायानां क्रयणरुचिं आकर्षितुं आरब्धाः सन्ति।
ब्रिटिश "फाइनेन्शियल टाइम्स्" इत्यनेन वार्ता अपि भङ्गः कृता : एनवीडिया इत्यस्य भविष्यवाणी अस्ति यत् अस्मिन् वर्षे चीनदेशं प्रति १० लक्षं एआइ चिप्स् निर्यातयिष्यति एतेषां चिप्स् इत्यस्य कुलमूल्यं प्रायः ९ अर्ब पाउण्ड् इति अनुमानितम् अस्ति, यत् प्रायः ९० बिलियन युआन् इत्यस्य बराबरम् अस्ति। तस्मिन् एव काले चिप् परामर्शदातृसंस्थायाः SemiAnalysis इत्यस्य अनुमानं यत् अस्मिन् वर्षे Huawei इत्यस्य शीर्षस्थस्य AI चिप् Ascend 910B इत्यस्य विक्रयः अस्याः संख्यायाः प्रायः आर्धः भविष्यति ।
कार्यक्षमतायाः दृष्ट्या एनवीडिया इत्यस्य एच्२० चिप् विशेषतया चीनीयविपण्ये आपूर्तिः भवति ननु हुवावे इत्यस्य Ascend 910B इत्यस्मात् न्यूनम्। अस्मिन् सन्दर्भे चीनदेशस्य कम्पनयः अद्यापि तस्य क्रयणार्थं ९० अर्बं किमर्थं व्यययन्ति ?
एकः सिद्धान्तः अस्ति यत् यद्यपि H20 इत्यस्य "कागज" क्षमता हुवावे इत्यस्य Ascend 910B चिप् इत्यस्मात् न्यूना अस्ति तथापिपरन्तु वास्तविकप्रयोगे Nvidia इत्यस्य H20 चिप् “स्पष्टतया अग्रे” अस्ति ।, H20 इत्यस्य उत्तमस्मृतिप्रदर्शनस्य धन्यवादः ।
अन्यत् कारणम् अस्ति यत्सॉफ्टवेयर पारिस्थितिकीविषये एनवीडिया इत्यस्य कृते अद्यापि हुवावे चिप्स् इत्यस्य कोऽपि मेलः नास्ति ।क्रयण-उद्यमानां कृते स्विचिंग्-व्ययः तुल्यकालिकरूपेण अधिकः भवति, तथा च बृहत्-माडल-प्रशिक्षण-आवश्यकतानां पूर्तये हुवावे-संस्थायाः Ascend AI-चिप्स्-इत्यस्य पूर्ण-उपयोगं कर्तुं, तेषां सम्प्रति हुवावे-दलस्य साहाय्यस्य उपरि अवलम्बनं करणीयम्, जटिलतायाः आधारेण प्रवासः ९ तः १२ मासान् यावत् भवितुं शक्नोति of the large model , अभियंता प्रशिक्षणं न्यूनातिन्यूनं ३ तः ५ मासान् यावत् भवति ।
एकः विशिष्टः प्रकरणः iFlytek द्वारा विमोचितं "Spark All-in-One" इति उपकरणम् अस्ति Huawei Ascend 910B चिप् सफलतया संस्थापयितुं Huawei इत्यनेन श्रमव्ययस्य कोऽपि प्रयासः न कृतः तथा च iFlytek इत्यस्य पैरामीटर् समायोजने सहायतार्थं शतशः अभियंताः नियोजिताः
तथापि उपर्युक्ताः दोषाः सर्वथा अस्वीकार्याः न सन्ति;अधिकं महत्त्वपूर्णं कारणं यत् हुवावे इत्यस्य चिप् उत्पादनक्षमता बाधिता अस्ति ।
सुप्रसिद्धकारणानां कारणात् TSMC Huawei चिप्स् OEM कर्तुं असमर्थः अस्ति, तथा च Huawei चिप्स उत्पादनार्थं आवश्यकं उपकरणं स्पेयर पार्ट्स् च क्रेतुं न शक्नोति सम्प्रति Huawei इत्यस्य विद्यमानाः 7nm चिप्स् तथा च 5nm चिप्स् येषां टेप आउट् इति कथ्यते ते सर्वे DUV इत्यस्य उपयोगं कुर्वन्ति लिथोग्राफी यन्त्रस्य उत्पादनं बहुसंपर्कप्रौद्योगिक्याः उपयोगेन भवति यद्यपि एतत् समाधानं प्रभावी भवति तथापि उपजस्य दरः न्यूनः भवति तथा च सम्बन्धितसाधनानाम् हानिः अधिका भवति ।
अनेन हुवावे-कम्पनी उत्पादनक्षमतायाः दृष्ट्या पूर्वानुमानीयगम्भीरे अटङ्के पतितम् अस्ति । विस्तारिते चिप् वितरणसमयस्य कारणात् मार्केट् अफवाः अन्तर्भवन्ति यत् अलीबाबा, टेनसेण्ट्, बैडु इत्यादीनां एआइ विकासानां प्रभावः अभवत्, मूलतः वयं एनवीडिया इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं हुवावे इत्यस्य चिप्स् इत्यस्य उपयोगं करिष्यामः इति अपेक्षा आसीत्, परन्तु अधुना इदं प्रतीयते यत् वयं केवलं परिवर्तयितुं शक्नुमः तथा च Nvidia इत्यस्य चिप्स् क्रीणीत।
उपरिष्टाद् भविष्यवाणी अस्ति यत् हुवावे अस्मिन् वर्षे ५,००,००० एआइ चिप्स् उत्पादयितुं शक्नोति, यत् मूलतः उपयोक्तृ-आदेशान् पूरयितुं शक्नोति, यत् अत्यन्तं आशावादी अस्ति ।
तदतिरिक्तं यतः हुवावे स्वयं जलं मालं च विक्रयति, तथा च वाहन-मोबाईल-फोन-बृहत्-माडल-क्षेत्रेषु गभीररूपेण संलग्नः अस्ति, अतः अनिवार्यतया स्वमित्राणां "आत्मानां विक्रयणस्य" चिन्ता भविष्यति
अतः यद्यपि हुवावे इत्यस्य चिप्स् डिजाइनं कर्तुं चिप्स् इत्यस्य आंशिकरूपेण निर्माणं कर्तुं च क्षमता अस्ति तथापि हुवावे इत्यस्य कृते सर्वाणि चिप्स् निर्मातुं स्पष्टतया अवास्तविकं भवति, एतेन केवलं हुवावे इत्यस्य हानिः भविष्यति
वाहनचिप्, एआइ चिप् मार्केट् च निःसंदेहं ताराणां समुद्रः अस्ति ।
परिमाणस्य दृष्ट्या ईंधन-सञ्चालित-साइकिलानां केवलं ३०० तः ४०० चिप्स् आवश्यकाः, नूतन-ऊर्जा-वाहनानां, सहायक-वाहन-कार्य-युक्तानां कारानाम् च सहस्राधिक-चिप्स्-उपयोगः भविष्यति, तथा च ये काराः पूर्णतया स्वायत्त-वाहनचालनं प्राप्नुवन्ति, तेषु ३,००० तः अधिकानि चिप्स्-इत्यस्य उपयोगः भविष्यति
आईसी इन्साइट्-आँकडानां अनुसारं २०३० तमे वर्षे वैश्विक-वाहन-चिप्-माङ्गं १०० अरब-अधिकं भविष्यति, केवलं चीनीय-विपण्ये एव ४६ अर्ब-माङ्गं भविष्यति । मूल्यदृष्ट्या पारम्परिकस्य ईंधनवाहनस्य द्विचक्रिकायाः चिप्-व्ययः प्रायः २,२७० युआन् भवति, यदा तु नूतन-ऊर्जा-वाहन-साइकिलस्य चिप्-व्ययः प्रायः ४,५४० युआन् भवति, यत् पारम्परिक-इन्धन-वाहनस्य द्विगुणं भवति
उद्योगस्य अन्तःस्थजनानाम् अनुसारंचीनस्य स्मार्ट-ड्राइविंग् तथा चालक-रहित-ड्राइविंग् इत्येतयोः द्रुतगतिः अनिवार्यतया शक्ति-अर्धचालक-वाहन-स्मार्ट-चिप्-योः अग्रणीः भवितुम् आशां कुर्वन् अस्तियतः चीनस्य विपण्यम् एतावत् विशालं भवति, एकदा चीनस्य प्रथम-गति-लाभः भवति चेत्, तत् अपरिवर्तनीयम् अस्ति । यथा यथा काराः उच्चस्तरीयाः भवन्ति तथा तथा चिप् युद्धं अनिवार्यम् अस्ति ।
अस्मिन् विषये सम्बद्धाः राष्ट्रियविभागाः अपि कार्यवाहीम् अकरोत् । उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन अद्यैव "राष्ट्रीय-वाहन-चिप-मानक-प्रणाल्याः निर्माणस्य मार्गदर्शिकाः (२०२४ संस्करणम्)" इति विमोचनं कृत्वा प्रस्तावितं यत् -
२०२५ तमे वर्षे ३० तः अधिकाः प्रमुखाः वाहन-चिप-मानकाः निर्मिताः भविष्यन्ति, येषु प्रमुख-उत्पादानाम् अनुप्रयोग-तकनीकी-आवश्यकतानां च यथा नियन्त्रण-चिप्स्, कम्प्यूटिङ्ग्-चिप्स्, स्मृति-चिप्स् च, तथैव सम्पूर्ण-वाहनानां, प्रमुख-प्रणालीनां च मेल-परीक्षण-विधयः समाविष्टाः भविष्यन्ति
२०३० तमे वर्षे मूलभूतसामान्यआवश्यकता इत्यादिषु प्रमुखक्षेत्रेषु मानकसमर्थनं प्राप्तुं, मोटरवाहनचिपप्रौद्योगिक्याः उत्पादानाञ्च स्वस्थविकासस्य त्वरिततायै ७० तः अधिकाः मोटरवाहनचिपसम्बद्धाः मानकाः निर्मिताः भविष्यन्ति
राष्ट्रीययात्रीकारबाजारसूचनासंयुक्तसङ्घस्य महासचिवस्य कुई डोङ्गशु इत्यस्य मते एतत् नीति-अभिमुखीकरणं घरेलुचिप्स-विकासं प्रवर्धयिष्यति तथा च घरेलुचिप्स्-इत्यस्य "बाजारे" भवितुं गतिं त्वरयिष्यति चिप्सस्य "अटितकण्ठस्य" समस्यायाः समाधानार्थम् ।
परे AI चिप् अपि नूतनपरिवर्तनानां आरम्भं करोति।
ChatGPT द्वारा प्रतिनिधित्वं कृते सामान्य-उद्देश्य-बृहत्-माडलस्य गणना-शक्तेः, आँकडानां च अतल-माङ्गं भवति ।अधिकांशः चिप् निर्मातारः अधिकवास्तविकव्यापारमार्गान् अन्वेष्टुं आरभन्ते वर्तमानकाले ते विशिष्टक्षेत्रेषु अथवा उद्योगेषु केन्द्रीकृताः बृहत् ऊर्ध्वाधर-अनुप्रयोग-प्रतिमानाः सन्ति ।
उदाहरणार्थं, स्वायत्तवाहनचालनस्य क्षेत्रे, भवान् अस्य क्षेत्रस्य कृते समर्पितानां बृहत्-परिमाणस्य मॉडल्-विकासे ध्यानं दातुं शक्नोति, येषु केवलं राष्ट्रव्यापी-यातायात-आँकडानां संसाधनस्य आवश्यकता वर्तते तथा च एक्स्प्रेस्-वितरणस्य क्षेत्रे, भवान् समर्पितं एआइ बृहत्-अनुकूलितुं शक्नोति; विशिष्टपरिदृश्यानुसारं रोबोट्-प्रतिरूपणम् ।
ChatGPT इत्यादिसामान्यबृहत्प्रतिरूपैः सह तुलने, ये बृहत्व्यापकमाडलानाम् अनुसरणं कुर्वन्ति, ऊर्ध्वाधरबृहत्प्रतिरूपाः लघुसटीकयोः विषये केन्द्रीभवन्ति, अतः गणनाशक्तिः अन्यप्रदर्शनस्य च आवश्यकताः न्यूनीभवन्ति अस्मात् दृष्ट्या चीनीयकम्पनयः क्षत्रिय-एच्-२०-चिप्स्-इत्यस्य बृहत् परिमाणेन क्रीणन्ति, सम्भवतः यतोहि एआइ-प्रवृत्तेः विषये तेषां निर्णयः परिवर्तितः अस्ति ।
उद्योगे नवीनतमप्रवृत्तिभ्यः न्याय्यः अयं परिवर्तनः तीव्रगत्या प्रसरति । Huawei इत्यादीनां कतिपयानां दिग्गजानां व्यतिरिक्तं ये NVIDIA इत्यनेन सह स्पर्धां निरन्तरं कुर्वन्ति, अधिकांशः चिप्-कम्पनयः विभिन्नेषु उद्योगेषु बृहत्/लघु-माडल-कार्यन्वयनं प्रति गतवन्तः, अनुमान-परिदृश्यात् आरभ्य येषां हार्डवेयर-सॉफ्टवेयर-आवश्यकता न्यूना भवति, तथा च मार्केट्-मध्ये ध्यानं दातुं आरब्धा segments, such as केषाञ्चन शक्ति-संवेदनशील-परिदृश्यानां कृते, वयं न्यून-शक्ति-लघु-चिप्स-मध्ये ध्यानं दद्मः;अथवा वयं लघु-किन्तु सुन्दर-व्यापारं कर्तुं विडियो-अनुकूलनम् इत्यादिषु खण्डित-परिदृश्येषु गोतां कर्तुं शक्नुमः
तदतिरिक्तं हुवावे घरेलुचिप्स्-क्षेत्रे प्रबलः खिलाडी न भवितुम् अर्हति इति अफवाः सन्ति, अतः अन्येभ्यः चिप्-कम्पनीभ्यः यथा हैगुआङ्ग्, कैम्ब्रियन-इत्यादीभ्यः च निश्चितं विपण्यभागं आवंटयितुं आवश्यकम् अस्ति नवीनतमसभाभावनानिर्देशानुसारं सक्षमनिजीउद्यमानां समर्थनं भवति यत् ते प्रमुखराष्ट्रीयप्रौद्योगिकीसंशोधनकार्यं कर्तुं अग्रणीः भवेयुः।
केवलं वक्तुं शक्यते यत् चिप्-अवरोधस्य समस्यायाः समाधानार्थं केवलं हुवावे-इत्येतत् पर्याप्तं नास्ति ।