2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाल हीमेव वाङ्ग ज़िरु इत्यस्य शेन्झेन् नानशान-जिल्लाजनन्यायालयेन निष्पादनसूचने निर्दिष्टावधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टानां स्वस्य भुगतानदायित्वस्य पूर्तये असफलतायाः कारणेन उपभोगपरिहाराः प्रतिबन्धयितुं गृहीताः।
स्काई आई इन्वेस्टिगेशन इत्यनेन ज्ञायते यत् वाङ्ग ज़िरु इत्यनेन अस्य प्रकरणस्य कृते कुलम् ३३.८३७९ मिलियन युआन् इत्यस्य निष्पादनस्य आदेशः दत्तः अस्ति । सम्प्रति Wang Ziru कुल 3 कम्पनीभिः सह सम्बद्धः अस्ति, येषु केवलं एकः एव व्यापाराय उद्घाटितः अस्ति, विशेषतः Shenzhen Yue Chen Auto Beauty Co., Ltd.
चित्र स्रोतः तियान्याञ्चस्य स्क्रीनशॉट्
ज्ञातव्यं यत् अस्मिन् प्रकरणे आवेदनं कृतवान् निष्पादकः शङ्घाई शुहुई वेञ्चर् कैपिटल सेण्टर (सीमित साझेदारी) अस्ति, तस्य कार्यकारी भागीदारः च हुइजिन् वेञ्चर् कैपिटल (शंघाई) कम्पनी लिमिटेड् अस्ति, हुइजिन् वेञ्चर् कैपिटलः च संयोगेन गुआङ्गडोङ्ग जिन्रु युन्हाई अस्ति (Group) ) Co., Ltd. (tech media Zealer)’s A+ round investor.
अवगम्यते यत् वाङ्ग जिरुः पूर्वं ज़ीलरस्य संस्थापकः मुख्यकार्यकारी च आसीत् तथा च सः एकदा कम्पनीयाः ६७.५९९३% भागं धारयति स्म तथापि सः २०२१ तमस्य वर्षस्य अगस्तमासे निवृत्तिम् अयच्छत्, महाप्रबन्धकः कार्यकारीनिदेशकः च इति पदं त्यक्तवान्
चित्र स्रोतः तियान्याञ्चस्य स्क्रीनशॉट्
सार्वजनिकमाध्यमानां समाचारानुसारं वाङ्ग जिरुः २०२१ तमे वर्षे ग्री-सङ्घस्य सदस्यः अभवत्, तस्य वर्तमानपदं च ग्री-इलेक्ट्रिक्-संस्थायाः चैनल-सुधार-परियोजनायाः प्रभारी व्यक्तिः अस्ति । गतवर्षस्य नवम्बरमासे वाङ्ग ज़ीरु इत्यस्याः टिप्पण्याः कारणेन गुआङ्गडोङ्ग-उपग्रहटीवी-वार्ताप्रदर्शने व्यापकविवादः, ध्यानं च आकर्षितम् । कार्यक्रमे वाङ्ग जिरुः अवदत् यत्, "ग्री इत्यनेन यत् वेतनपत्रं दत्तं तत् मया कदापि न दृष्टम्।" अतीव महत्त्वपूर्णं वस्तु।" सुखदं वस्तु।”
नानकै एक्स्प्रेस् इत्यस्य एकः संवाददाता वाङ्ग जिरु इत्यस्य वधविषये बहुवारं ग्री इलेक्ट्रिक् इत्यस्मै फ़ोनं कृतवान्, परन्तु तस्य उत्तरं न दत्तम् ।